UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9002
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam / (1.2)
Par.?
sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam // (1.3)
Par.?
narā rathā gajaughāśca sādinaśca sahasraśaḥ / (2.1)
Par.?
vājinaśca parākrāntāḥ samājagmuḥ parasparam // (2.2)
Par.?
nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān / (3.1)
Par.?
aśrūyata yathā kāle jaladānāṃ nabhastale // (3.2)
Par.?
nāgair abhyāhatāḥ kecit sarathā rathino 'patan / (4.1)
Par.?
vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ // (4.2)
Par.?
hayaughān pādarakṣāṃśca rathinastatra śikṣitāḥ / (5.1)
Par.?
śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata // (5.2)
Par.?
sādinaḥ śikṣitā rājan parivārya mahārathān / (6.1)
Par.?
vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā // (6.2)
Par.?
dhanvinaḥ puruṣāḥ kecit saṃnivārya mahārathān / (7.1)
Par.?
ekaṃ bahava āsādya preṣayeyur yamakṣayam // (7.2)
Par.?
nāgaṃ rathavarāṃścānye parivārya mahārathāḥ / (8.1)
Par.?
sottarāyudhinaṃ jaghnur dravamāṇā mahāravam // (8.2)
Par.?
tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn / (9.1)
Par.?
nāgā jaghnur mahārāja parivārya samantataḥ // (9.2)
Par.?
nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe / (10.1)
Par.?
śaktitomaranārācair nijaghnustatra tatra ha // (10.2)
Par.?
pādātān avamṛdnanto rathavāraṇavājinaḥ / (11.1)
Par.?
raṇamadhye vyadṛśyanta kurvanto mahad ākulam // (11.2)
Par.?
hayāśca paryadhāvanta cāmarair upaśobhitāḥ / (12.1)
Par.?
haṃsā himavataḥ prasthe pibanta iva medinīm // (12.2)
Par.?
teṣāṃ tu vājināṃ bhūmiḥ khuraiścitrā viśāṃ pate / (13.1)
Par.?
aśobhata yathā nārī karajakṣatavikṣatā // (13.2)
Par.?
vājināṃ khuraśabdena rathanemisvanena ca / (14.1)
Par.?
pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca // (14.2)
Par.?
vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca / (15.1)
Par.?
abhavannāditā bhūmir nirghātair iva bhārata // (15.2)
Par.?
dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām / (16.1)
Par.?
kavacānāṃ prabhābhiśca na prājñāyata kiṃcana // (16.2)
Par.?
bahavo bāhavaśchinnā nāgarājakaropamāḥ / (17.1)
Par.?
udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam // (17.2)
Par.?
śirasāṃ ca mahārāja patatāṃ vasudhātale / (18.1)
Par.?
cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ // (18.2)
Par.?
śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā / (19.1)
Par.?
tapanīyanibhaiḥ kāle nalinair iva bhārata // (19.2)
Par.?
udvṛttanayanaistaistu gatasattvaiḥ suvikṣataiḥ / (20.1)
Par.?
vyabhrājata mahārāja puṇḍarīkair ivāvṛtā // (20.2)
Par.?
bāhubhiścandanādigdhaiḥ sakeyūrair mahādhanaiḥ / (21.1)
Par.?
patitair bhāti rājendra mahī śakradhvajair iva // (21.2)
Par.?
ūrubhiśca narendrāṇāṃ vinikṛttair mahāhave / (22.1)
Par.?
hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam // (22.2)
Par.?
kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam / (23.1)
Par.?
senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā // (23.2)
Par.?
tatra yodhā mahārāja vicaranto hyabhītavat / (24.1)
Par.?
dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ // (24.2)
Par.?
mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ / (25.1)
Par.?
patantastatra tatraiva chinnābhrasadṛśā raṇe // (25.2)
Par.?
gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ / (26.1)
Par.?
vyadīryata diśaḥ sarvā vātanunnā ghanā iva // (26.2)
Par.?
te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ / (27.1)
Par.?
vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye // (27.2)
Par.?
hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale / (28.1)
Par.?
rāśayaḥ sampradṛśyante girimātrāstatastataḥ // (28.2)
Par.?
saṃjajñe raṇabhūmau tu paralokavahā nadī / (29.1)
Par.?
śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā // (29.2)
Par.?
bhujanakrā dhanuḥsrotā hastiśailā hayopalā / (30.1)
Par.?
medomajjākardaminī chatrahaṃsā gadoḍupā // (30.2)
Par.?
kavacoṣṇīṣasaṃchannā patākāruciradrumā / (31.1)
Par.?
cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā // (31.2) Par.?
śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī / (32.1)
Par.?
prāvartata nadī raudrā kurusṛñjayasaṃkulā // (32.2)
Par.?
tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām / (33.1)
Par.?
terur vāhananaubhiste śūrāḥ parighabāhavaḥ // (33.2)
Par.?
vartamāne tathā yuddhe nirmaryāde viśāṃ pate / (34.1)
Par.?
caturaṅgakṣaye ghore pūrvaṃ devāsuropame // (34.2)
Par.?
akrośan bāndhavān anye tatra tatra paraṃtapa / (35.1)
Par.?
krośadbhir bāndhavaiścānye bhayārtā na
nivartire // (35.2)
Par.?
nirmaryāde tathā yuddhe vartamāne bhayānake / (36.1)
Par.?
arjuno bhīmasenaśca mohayāṃcakratuḥ parān // (36.2)
Par.?
sā vadhyamānā mahatī senā tava janādhipa / (37.1)
Par.?
amuhyat tatra tatraiva yoṣinmadavaśād iva // (37.2)
Par.?
mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau / (38.1)
Par.?
dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ // (38.2)
Par.?
śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau / (39.1)
Par.?
dharmarājaṃ puraskṛtya madrarājam abhidrutau // (39.2)
Par.?
tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate / (40.1)
Par.?
śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ // (40.2)
Par.?
mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau / (41.1)
Par.?
abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava // (41.2)
Par.?
tato nyavartata balaṃ tāvakaṃ bharatarṣabha / (42.1)
Par.?
śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ // (42.2)
Par.?
vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava / (43.1)
Par.?
bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ / (43.2)
Par.?
hāhākāro mahāñ jajñe yodhānāṃ tava bhārata // (43.3)
Par.?
tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām / (44.1)
Par.?
kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām / (44.2)
Par.?
ādravann eva bhagnāste pāṇḍavaistava sainikāḥ // (44.3)
Par.?
tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān / (45.1)
Par.?
mātulān bhāgineyāṃśca tathā saṃbandhibāndhavān // (45.2)
Par.?
hayān dvipāṃstvarayanto yodhā jagmuḥ samantataḥ / (46.1)
Par.?
ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha // (46.2)
Par.?
Duration=0.14912700653076 secs.