Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9002
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam / (1.2) Par.?
sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam // (1.3) Par.?
narā rathā gajaughāśca sādinaśca sahasraśaḥ / (2.1) Par.?
vājinaśca parākrāntāḥ samājagmuḥ parasparam // (2.2) Par.?
nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān / (3.1) Par.?
aśrūyata yathā kāle jaladānāṃ nabhastale // (3.2) Par.?
nāgair abhyāhatāḥ kecit sarathā rathino 'patan / (4.1) Par.?
vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ // (4.2) Par.?
hayaughān pādarakṣāṃśca rathinastatra śikṣitāḥ / (5.1) Par.?
śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata // (5.2) Par.?
sādinaḥ śikṣitā rājan parivārya mahārathān / (6.1) Par.?
vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā // (6.2) Par.?
dhanvinaḥ puruṣāḥ kecit saṃnivārya mahārathān / (7.1) Par.?
ekaṃ bahava āsādya preṣayeyur yamakṣayam // (7.2) Par.?
nāgaṃ rathavarāṃścānye parivārya mahārathāḥ / (8.1) Par.?
sottarāyudhinaṃ jaghnur dravamāṇā mahāravam // (8.2) Par.?
tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn / (9.1) Par.?
nāgā jaghnur mahārāja parivārya samantataḥ // (9.2) Par.?
nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe / (10.1) Par.?
śaktitomaranārācair nijaghnustatra tatra ha // (10.2) Par.?
pādātān avamṛdnanto rathavāraṇavājinaḥ / (11.1) Par.?
raṇamadhye vyadṛśyanta kurvanto mahad ākulam // (11.2) Par.?
hayāśca paryadhāvanta cāmarair upaśobhitāḥ / (12.1) Par.?
haṃsā himavataḥ prasthe pibanta iva medinīm // (12.2) Par.?
teṣāṃ tu vājināṃ bhūmiḥ khuraiścitrā viśāṃ pate / (13.1) Par.?
aśobhata yathā nārī karajakṣatavikṣatā // (13.2) Par.?
vājināṃ khuraśabdena rathanemisvanena ca / (14.1) Par.?
pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca // (14.2) Par.?
vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca / (15.1) Par.?
abhavannāditā bhūmir nirghātair iva bhārata // (15.2) Par.?
dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām / (16.1) Par.?
kavacānāṃ prabhābhiśca na prājñāyata kiṃcana // (16.2) Par.?
bahavo bāhavaśchinnā nāgarājakaropamāḥ / (17.1) Par.?
udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam // (17.2) Par.?
śirasāṃ ca mahārāja patatāṃ vasudhātale / (18.1) Par.?
cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ // (18.2) Par.?
śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā / (19.1) Par.?
tapanīyanibhaiḥ kāle nalinair iva bhārata // (19.2) Par.?
udvṛttanayanaistaistu gatasattvaiḥ suvikṣataiḥ / (20.1) Par.?
vyabhrājata mahārāja puṇḍarīkair ivāvṛtā // (20.2) Par.?
bāhubhiścandanādigdhaiḥ sakeyūrair mahādhanaiḥ / (21.1) Par.?
patitair bhāti rājendra mahī śakradhvajair iva // (21.2) Par.?
ūrubhiśca narendrāṇāṃ vinikṛttair mahāhave / (22.1) Par.?
hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam // (22.2) Par.?
kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam / (23.1) Par.?
senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā // (23.2) Par.?
tatra yodhā mahārāja vicaranto hyabhītavat / (24.1) Par.?
dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ // (24.2) Par.?
mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ / (25.1) Par.?
patantastatra tatraiva chinnābhrasadṛśā raṇe // (25.2) Par.?
gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ / (26.1) Par.?
vyadīryata diśaḥ sarvā vātanunnā ghanā iva // (26.2) Par.?
te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ / (27.1) Par.?
vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye // (27.2) Par.?
hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale / (28.1) Par.?
rāśayaḥ sampradṛśyante girimātrāstatastataḥ // (28.2) Par.?
saṃjajñe raṇabhūmau tu paralokavahā nadī / (29.1) Par.?
śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā // (29.2) Par.?
bhujanakrā dhanuḥsrotā hastiśailā hayopalā / (30.1) Par.?
medomajjākardaminī chatrahaṃsā gadoḍupā // (30.2) Par.?
kavacoṣṇīṣasaṃchannā patākāruciradrumā / (31.1) Par.?
cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā // (31.2) Par.?
śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī / (32.1) Par.?
prāvartata nadī raudrā kurusṛñjayasaṃkulā // (32.2) Par.?
tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām / (33.1) Par.?
terur vāhananaubhiste śūrāḥ parighabāhavaḥ // (33.2) Par.?
vartamāne tathā yuddhe nirmaryāde viśāṃ pate / (34.1) Par.?
caturaṅgakṣaye ghore pūrvaṃ devāsuropame // (34.2) Par.?
akrośan bāndhavān anye tatra tatra paraṃtapa / (35.1) Par.?
krośadbhir bāndhavaiścānye bhayārtā na nivartire // (35.2) Par.?
nirmaryāde tathā yuddhe vartamāne bhayānake / (36.1) Par.?
arjuno bhīmasenaśca mohayāṃcakratuḥ parān // (36.2) Par.?
sā vadhyamānā mahatī senā tava janādhipa / (37.1) Par.?
amuhyat tatra tatraiva yoṣinmadavaśād iva // (37.2) Par.?
mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau / (38.1) Par.?
dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ // (38.2) Par.?
śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau / (39.1) Par.?
dharmarājaṃ puraskṛtya madrarājam abhidrutau // (39.2) Par.?
tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate / (40.1) Par.?
śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ // (40.2) Par.?
mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau / (41.1) Par.?
abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava // (41.2) Par.?
tato nyavartata balaṃ tāvakaṃ bharatarṣabha / (42.1) Par.?
śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ // (42.2) Par.?
vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava / (43.1) Par.?
bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ / (43.2) Par.?
hāhākāro mahāñ jajñe yodhānāṃ tava bhārata // (43.3) Par.?
tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām / (44.1) Par.?
kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām / (44.2) Par.?
ādravann eva bhagnāste pāṇḍavaistava sainikāḥ // (44.3) Par.?
tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān / (45.1) Par.?
mātulān bhāgineyāṃśca tathā saṃbandhibāndhavān // (45.2) Par.?
hayān dvipāṃstvarayanto yodhā jagmuḥ samantataḥ / (46.1) Par.?
ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha // (46.2) Par.?
Duration=0.21063280105591 secs.