Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9003
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tat prabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān / (1.2) Par.?
uvāca sārathiṃ tūrṇaṃ codayāśvānmahājavān // (1.3) Par.?
eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ / (2.1) Par.?
chatreṇa dhriyamāṇena pāṇḍureṇa virājatā // (2.2) Par.?
atra māṃ prāpaya kṣipraṃ paśya me sārathe balam / (3.1) Par.?
na samarthā hi me pārthāḥ sthātum adya puro yudhi // (3.2) Par.?
evam uktastataḥ prāyānmadrarājasya sārathiḥ / (4.1) Par.?
yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ // (4.2) Par.?
āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam / (5.1) Par.?
dadhāraiko raṇe śalyo velevoddhṛtam arṇavam // (5.2) Par.?
pāṇḍavānāṃ balaughastu śalyam āsādya māriṣa / (6.1) Par.?
vyatiṣṭhata tadā yuddhe sindhor vega ivācalam // (6.2) Par.?
madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam / (7.1) Par.?
kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanam // (7.2) Par.?
teṣu rājannivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ / (8.1) Par.?
prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ / (8.2) Par.?
samārchaccitrasenena nakulo yuddhadurmadaḥ // (8.3) Par.?
tau parasparam āsādya citrakārmukadhāriṇau / (9.1) Par.?
meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau // (9.2) Par.?
śaratoyaiḥ siṣicatustau parasparam āhave / (10.1) Par.?
nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā // (10.2) Par.?
ubhau kṛtāstrau balinau rathacaryāviśāradau / (11.1) Par.?
parasparavadhe yattau chidrānveṣaṇatatparau // (11.2) Par.?
citrasenastu bhallena pītena niśitena ca / (12.1) Par.?
nakulasya mahārāja muṣṭideśe 'chinad dhanuḥ // (12.2) Par.?
athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ / (13.1) Par.?
tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat // (13.2) Par.?
hayāṃścāsya śaraistīkṣṇaiḥ preṣayāmāsa mṛtyave / (14.1) Par.?
tathā dhvajaṃ sārathiṃ ca tribhistribhir apātayat // (14.2) Par.?
sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ / (15.1) Par.?
nakulaḥ śuśubhe rājaṃstriśṛṅga iva parvataḥ // (15.2) Par.?
sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca / (16.1) Par.?
rathād avātarad vīraḥ śailāgrād iva kesarī // (16.2) Par.?
padbhyām āpatatastasya śaravṛṣṭim avāsṛjat / (17.1) Par.?
nakulo 'pyagrasat tāṃ vai carmaṇā laghuvikramaḥ // (17.2) Par.?
citrasenarathaṃ prāpya citrayodhī jitaśramaḥ / (18.1) Par.?
āruroha mahābāhuḥ sarvasainyasya paśyataḥ // (18.2) Par.?
sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam / (19.1) Par.?
citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ / (19.2) Par.?
sa papāta rathopasthād divākarasamaprabhaḥ // (19.3) Par.?
citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ / (20.1) Par.?
sādhuvādasvanāṃścakruḥ siṃhanādāṃśca puṣkalān // (20.2) Par.?
viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau / (21.1) Par.?
suṣeṇaḥ satyasenaśca muñcantau niśitāñ śarān // (21.2) Par.?
tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam / (22.1) Par.?
jighāṃsantau yathā nāgaṃ vyāghrau rājanmahāvane // (22.2) Par.?
tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham / (23.1) Par.?
śaraughān samyag asyantau jīmūtau salilaṃ yathā // (23.2) Par.?
sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ / (24.1) Par.?
anyat kārmukam ādāya ratham āruhya vīryavān / (24.2) Par.?
atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ // (24.3) Par.?
tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ / (25.1) Par.?
rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate // (25.2) Par.?
tataḥ prahasya nakulaścaturbhiścaturo raṇe / (26.1) Par.?
jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ // (26.2) Par.?
tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam / (27.1) Par.?
dhanuścicheda rājendra satyasenasya pāṇḍavaḥ // (27.2) Par.?
athānyaṃ ratham āsthāya dhanur ādāya cāparam / (28.1) Par.?
satyasenaḥ suṣeṇaśca pāṇḍavaṃ paryadhāvatām // (28.2) Par.?
avidhyat tāvasaṃbhrāntau mādrīputraḥ pratāpavān / (29.1) Par.?
dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani // (29.2) Par.?
suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ / (30.1) Par.?
cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ // (30.2) Par.?
athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ / (31.1) Par.?
suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide // (31.2) Par.?
satyasenasya ca dhanur hastāvāpaṃ ca māriṣa / (32.1) Par.?
cicheda tarasā yuddhe tata uccukruśur janāḥ // (32.2) Par.?
athānyad dhanur ādāya vegaghnaṃ bhārasādhanam / (33.1) Par.?
śaraiḥ saṃchādayāmāsa samantāt pāṇḍunandanam // (33.2) Par.?
saṃnivārya tu tān bāṇānnakulaḥ paravīrahā / (34.1) Par.?
satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata // (34.2) Par.?
tāvenaṃ pratyavidhyetāṃ pṛthak pṛthag ajihmagaiḥ / (35.1) Par.?
sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ // (35.2) Par.?
satyaseno ratheṣāṃ tu nakulasya dhanustathā / (36.1) Par.?
pṛthak śarābhyāṃ cicheda kṛtahastaḥ pratāpavān // (36.2) Par.?
sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat / (37.1) Par.?
svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām // (37.2) Par.?
lelihānām iva vibho nāgakanyāṃ mahāviṣām / (38.1) Par.?
samudyamya ca cikṣepa satyasenasya saṃyuge // (38.2) Par.?
sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa / (39.1) Par.?
sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ // (39.2) Par.?
bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ / (40.1) Par.?
abhyavarṣaccharaistūrṇaṃ padātiṃ pāṇḍunandanam // (40.2) Par.?
nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ / (41.1) Par.?
sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe // (41.2) Par.?
tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham / (42.1) Par.?
śuśubhe bharataśreṣṭho giristha iva kesarī / (42.2) Par.?
so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat // (42.3) Par.?
tāvubhau śaravarṣābhyāṃ samāsādya parasparam / (43.1) Par.?
parasparavadhe yatnaṃ cakratuḥ sumahārathau // (43.2) Par.?
suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ / (44.1) Par.?
sutasomaṃ ca viṃśatyā bāhvor urasi cārpayat // (44.2) Par.?
tataḥ kruddho mahārāja nakulaḥ paravīrahā / (45.1) Par.?
śaraistasya diśaḥ sarvāśchādayāmāsa vīryavān // (45.2) Par.?
tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam / (46.1) Par.?
sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge // (46.2) Par.?
tasya tena śiraḥ kāyājjahāra nṛpasattama / (47.1) Par.?
paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat // (47.2) Par.?
sa hataḥ prāpatad rājannakulena mahātmanā / (48.1) Par.?
nadīvegād ivārugṇastīrajaḥ pādapo mahān // (48.2) Par.?
karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam / (49.1) Par.?
pradudrāva bhayāt senā tāvakī bharatarṣabha // (49.2) Par.?
tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān / (50.1) Par.?
apālayad raṇe śūraḥ senāpatir ariṃdamaḥ // (50.2) Par.?
vibhīstasthau mahārāja vyavasthāpya ca vāhinīm / (51.1) Par.?
siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam // (51.2) Par.?
tāvakāḥ samare rājan rakṣitā dṛḍhadhanvanā / (52.1) Par.?
pratyudyayur arātīṃste samantād vigatavyathāḥ // (52.2) Par.?
madrarājaṃ maheṣvāsaṃ parivārya samantataḥ / (53.1) Par.?
sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ // (53.2) Par.?
sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau / (54.1) Par.?
yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam // (54.2) Par.?
parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire / (55.1) Par.?
bāṇaśabdaravāṃścogrān kṣveḍāṃśca vividhān dadhuḥ // (55.2) Par.?
tathaiva tāvakāḥ sarve madrādhipatim añjasā / (56.1) Par.?
parivārya susaṃrabdhāḥ punar yuddham arocayan // (56.2) Par.?
tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam / (57.1) Par.?
tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam // (57.2) Par.?
yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate / (58.1) Par.?
abhītānāṃ tathā rājan yamarāṣṭravivardhanam // (58.2) Par.?
tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe / (59.1) Par.?
abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ // (59.2) Par.?
tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ / (60.1) Par.?
abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān // (60.2) Par.?
pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata / (61.1) Par.?
na ca jajñur anīkāni diśo vā pradiśastathā // (61.2) Par.?
āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ / (62.1) Par.?
hatapravīrā vidhvastā kīryamāṇā samantataḥ / (62.2) Par.?
kauravyavadhyata camūḥ pāṇḍuputrair mahārathaiḥ // (62.3) Par.?
tathaiva pāṇḍavī senā śarai rājan samantataḥ / (63.1) Par.?
raṇe 'hanyata putraiste śataśo 'tha sahasraśaḥ // (63.2) Par.?
te sene bhṛśasaṃtapte vadhyamāne parasparam / (64.1) Par.?
vyākule samapadyetāṃ varṣāsu saritāviva // (64.2) Par.?
āviveśa tatastīvraṃ tāvakānāṃ mahad bhayam / (65.1) Par.?
pāṇḍavānāṃ ca rājendra tathābhūte mahāhave // (65.2) Par.?
Duration=0.24458909034729 secs.