Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9005
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmin vilulite sainye vadhyamāne parasparam / (1.2) Par.?
dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu // (1.3) Par.?
kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave / (2.1) Par.?
vidruteṣu mahārāja hayeṣu bahudhā tadā // (2.2) Par.?
prakṣaye dāruṇe jāte saṃhāre sarvadehinām / (3.1) Par.?
nānāśastrasamāvāpe vyatiṣaktarathadvipe // (3.2) Par.?
harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane / (4.1) Par.?
gāhamāneṣu yodheṣu parasparavadhaiṣiṣu // (4.2) Par.?
prāṇādāne mahāghore vartamāne durodare / (5.1) Par.?
saṃgrāme ghorarūpe tu yamarāṣṭravivardhane // (5.2) Par.?
pāṇḍavāstāvakaṃ sainyaṃ vyadhamanniśitaiḥ śaraiḥ / (6.1) Par.?
tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān // (6.2) Par.?
tasmiṃstathā vartamāne yuddhe bhīrubhayāvahe / (7.1) Par.?
pūrvāhṇe caiva samprāpte bhāskarodayanaṃ prati // (7.2) Par.?
labdhalakṣāḥ pare rājan rakṣitāśca mahātmanā / (8.1) Par.?
ayodhayaṃstava balaṃ mṛtyuṃ kṛtvā nivartanam // (8.2) Par.?
balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ / (9.1) Par.?
kauravyasīdat pṛtanā mṛgīvāgnisamākulā // (9.2) Par.?
tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām / (10.1) Par.?
ujjihīrṣustadā śalyaḥ prāyāt pāṇḍucamūṃ prati // (10.2) Par.?
madrarājastu saṃkruddho gṛhītvā dhanur uttamam / (11.1) Par.?
abhyadravata saṃgrāme pāṇḍavān ātatāyinaḥ // (11.2) Par.?
pāṇḍavāśca mahārāja samare jitakāśinaḥ / (12.1) Par.?
madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ // (12.2) Par.?
tataḥ śaraśataistīkṣṇair madrarājo mahābalaḥ / (13.1) Par.?
ardayāmāsa tāṃ senāṃ dharmarājasya paśyataḥ // (13.2) Par.?
prādurāsaṃstato rājannānārūpāṇyanekaśaḥ / (14.1) Par.?
cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā // (14.2) Par.?
sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ / (15.1) Par.?
ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam // (15.2) Par.?
mṛgāśca māhiṣāścāpi pakṣiṇaśca viśāṃ pate / (16.1) Par.?
apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa // (16.2) Par.?
tatastad yuddham atyugram abhavat saṃghacāriṇām / (17.1) Par.?
tathā sarvāṇyanīkāni saṃnipatya janādhipa / (17.2) Par.?
abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm // (17.3) Par.?
śalyastu śaravarṣeṇa varṣann iva sahasradṛk / (18.1) Par.?
abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram // (18.2) Par.?
bhīmasenaṃ śaraiścāpi rukmapuṅkhaiḥ śilāśitaḥ / (19.1) Par.?
draupadeyāṃstathā sarvānmādrīputrau ca pāṇḍavau // (19.2) Par.?
dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca / (20.1) Par.?
ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ / (20.2) Par.?
tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva // (20.3) Par.?
tataḥ prabhadrakā rājan somakāśca sahasraśaḥ / (21.1) Par.?
patitāḥ pātyamānāśca dṛśyante śalyasāyakaiḥ // (21.2) Par.?
bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ / (22.1) Par.?
hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ // (22.2) Par.?
dviradās turagāścārtāḥ pattayo rathinastathā / (23.1) Par.?
śalyasya bāṇair nyapatan babhramur vyanadaṃstathā // (23.2) Par.?
āviṣṭa iva madreśo manyunā pauruṣeṇa ca / (24.1) Par.?
prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ / (24.2) Par.?
vinardamāno madreśo meghahrādo mahābalaḥ // (24.3) Par.?
sā vadhyamānā śalyena pāṇḍavānām anīkinī / (25.1) Par.?
ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram // (25.2) Par.?
tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ / (26.1) Par.?
śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat // (26.2) Par.?
tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ / (27.1) Par.?
avārayaccharaistīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ // (27.2) Par.?
tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam / (28.1) Par.?
so 'bhyavidhyanmahātmānaṃ vegenābhyapatacca gām // (28.2) Par.?
tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ / (29.1) Par.?
pañcabhiḥ sahadevastu nakulo daśabhiḥ śaraiḥ // (29.2) Par.?
draupadeyāśca śatrughnaṃ śūram ārtāyaniṃ śaraiḥ / (30.1) Par.?
abhyavarṣanmahābhāgaṃ meghā iva mahīdharam // (30.2) Par.?
tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ / (31.1) Par.?
kṛtavarmā kṛpaścaiva saṃkruddhāvabhyadhāvatām // (31.2) Par.?
ulūkaśca patatrī ca śakuniścāpi saubalaḥ / (32.1) Par.?
smayamānaśca śanakair aśvatthāmā mahārathaḥ / (32.2) Par.?
tava putrāśca kārtsnyena jugupuḥ śalyam āhave // (32.3) Par.?
bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ / (33.1) Par.?
bāṇavarṣeṇa mahatā kruddharūpam avārayat // (33.2) Par.?
dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat / (34.1) Par.?
draupadeyāṃśca śakunir yamau ca drauṇir abhyayāt // (34.2) Par.?
duryodhano yudhāṃ śreṣṭhāvāhave keśavārjunau / (35.1) Par.?
samabhyayād ugratejāḥ śaraiścābhyahanad balī // (35.2) Par.?
evaṃ dvaṃdvaśatānyāsaṃstvadīyānāṃ paraiḥ saha / (36.1) Par.?
ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate // (36.2) Par.?
ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge / (37.1) Par.?
so 'vatīrya rathopasthāddhatāśvaḥ pāṇḍunandanaḥ / (37.2) Par.?
kālo daṇḍam ivodyamya gadāpāṇir ayudhyata // (37.3) Par.?
pramukhe sahadevasya jaghānāśvāṃśca madrarāṭ / (38.1) Par.?
tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt // (38.2) Par.?
gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat / (39.1) Par.?
asaṃbhrāntam asaṃbhrānto yatnavān yatnavattaram // (39.2) Par.?
draupadeyāṃstathā vīrān ekaikaṃ daśabhiḥ śaraiḥ / (40.1) Par.?
avidhyad ācāryasuto nātikruddhaḥ smayann iva // (40.2) Par.?
śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān / (41.1) Par.?
punar eva śitair bāṇair yudhiṣṭhiram apīḍayat // (41.2) Par.?
tasya bhīmo raṇe kruddhaḥ saṃdaṣṭadaśanacchadaḥ / (42.1) Par.?
vināśāyābhisaṃdhāya gadām ādatta vīryavān // (42.2) Par.?
yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām / (43.1) Par.?
gajavājimanuṣyāṇāṃ prāṇāntakaraṇīm api // (43.2) Par.?
hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva / (44.1) Par.?
śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayasmayīm // (44.2) Par.?
candanāgurupaṅkāktāṃ pramadām īpsitām iva / (45.1) Par.?
vasāmedo'sṛgādigdhāṃ jihvāṃ vaivasvatīm iva // (45.2) Par.?
paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva / (46.1) Par.?
nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api // (46.2) Par.?
trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm / (47.1) Par.?
manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm // (47.2) Par.?
yayā kailāsabhavane maheśvarasakhaṃ balī / (48.1) Par.?
āhvayāmāsa kaunteyaḥ saṃkruddham alakādhipam // (48.2) Par.?
yayā māyāvino dṛptān subahūn dhanadālaye / (49.1) Par.?
jaghāna guhyakān kruddho mandārārthe mahābalaḥ / (49.2) Par.?
nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ // (49.3) Par.?
tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām / (50.1) Par.?
samudyamya mahābāhuḥ śalyam abhyadravad raṇe // (50.2) Par.?
gadayā yuddhakuśalastayā dāruṇanādayā / (51.1) Par.?
pothayāmāsa śalyasya caturo 'śvānmahājavān // (51.2) Par.?
tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram / (52.1) Par.?
nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt // (52.2) Par.?
vṛkodarastvasaṃbhrāntastam evoddhṛtya tomaram / (53.1) Par.?
yantāraṃ madrarājasya nirbibheda tato hṛdi // (53.2) Par.?
sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ / (54.1) Par.?
papātābhimukho dīno madrarājastvapākramat // (54.2) Par.?
kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ / (55.1) Par.?
gadām āśritya dhīrātmā pratyamitram avaikṣata // (55.2) Par.?
tataḥ sumanasaḥ pārthā bhīmasenam apūjayan / (56.1) Par.?
tad dṛṣṭvā karma saṃgrāme ghoram akliṣṭakarmaṇaḥ // (56.2) Par.?
Duration=0.26138091087341 secs.