Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9006
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām / (1.2) Par.?
ādāya tarasā rājaṃstasthau girir ivācalaḥ // (1.3) Par.?
taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam / (2.1) Par.?
saśṛṅgam iva kailāsaṃ savajram iva vāsavam // (2.2) Par.?
saśūlam iva haryakṣaṃ vane mattam iva dvipam / (3.1) Par.?
javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām // (3.2) Par.?
tataḥ śaṅkhapraṇādaśca tūryāṇāṃ ca sahasraśaḥ / (4.1) Par.?
siṃhanādaśca saṃjajñe śūrāṇāṃ harṣavardhanaḥ // (4.2) Par.?
prekṣantaḥ sarvatastau hi yodhā yodhamahādvipau / (5.1) Par.?
tāvakāśca pare caiva sādhu sādhvityathābruvan // (5.2) Par.?
na hi madrādhipād anyo rāmād vā yadunandanāt / (6.1) Par.?
soḍhum utsahate vegaṃ bhīmasenasya saṃyuge // (6.2) Par.?
tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ / (7.1) Par.?
soḍhum utsahate nānyo yodho yudhi vṛkodarāt // (7.2) Par.?
tau vṛṣāviva nardantau maṇḍalāni viceratuḥ / (8.1) Par.?
āvalgitau gadāhastau madrarājavṛkodarau // (8.2) Par.?
maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca / (9.1) Par.?
nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ // (9.2) Par.?
taptahemamayaiḥ śubhrair babhūva bhayavardhanī / (10.1) Par.?
agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā // (10.2) Par.?
tathaiva carato mārgānmaṇḍaleṣu mahātmanaḥ / (11.1) Par.?
vidyud abhrapratīkāśā bhīmasya śuśubhe gadā // (11.2) Par.?
tāḍitā madrarājena bhīmasya gadayā gadā / (12.1) Par.?
dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ // (12.2) Par.?
tathā bhīmena śalyasya tāḍitā gadayā gadā / (13.1) Par.?
aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat // (13.2) Par.?
dantair iva mahānāgau śṛṅgair iva maharṣabhau / (14.1) Par.?
tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ // (14.2) Par.?
tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau / (15.1) Par.?
prekṣaṇīyatarāvāstāṃ puṣpitāviva kiṃśukau // (15.2) Par.?
gadayā madrarājena savyadakṣiṇam āhataḥ / (16.1) Par.?
bhīmaseno mahābāhur na cacālācalo yathā // (16.2) Par.?
tathā bhīmagadāvegais tāḍyamāno muhur muhuḥ / (17.1) Par.?
śalyo na vivyathe rājan dantinevāhato giriḥ // (17.2) Par.?
śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ / (18.1) Par.?
gadānipātasaṃhrādo vajrayor iva nisvanaḥ // (18.2) Par.?
nivṛtya tu mahāvīryau samucchritagadāvubhau / (19.1) Par.?
punar antaramārgasthau maṇḍalāni viceratuḥ // (19.2) Par.?
athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ / (20.1) Par.?
udyamya lohadaṇḍābhyām atimānuṣakarmaṇoḥ // (20.2) Par.?
prārthayānau tadānyonyaṃ maṇḍalāni viceratuḥ / (21.1) Par.?
kriyāviśeṣaṃ kṛtinau darśayāmāsatustadā // (21.2) Par.?
athodyamya gade ghore saśṛṅgāviva parvatau / (22.1) Par.?
tāvājaghnatur anyonyaṃ yathā bhūmicale 'calau // (22.2) Par.?
tau parasparavegācca gadābhyāṃ ca bhṛśāhatau / (23.1) Par.?
yugapat petatur vīrāvubhāvindradhvajāviva // (23.2) Par.?
ubhayoḥ senayor vīrāstadā hāhākṛto 'bhavan / (24.1) Par.?
bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau // (24.2) Par.?
tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe / (25.1) Par.?
apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api // (25.2) Par.?
kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ / (26.1) Par.?
bhīmaseno gadāpāṇiḥ samāhvayata madrapam // (26.2) Par.?
tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ / (27.1) Par.?
nānāvāditraśabdena pāṇḍusenām ayodhayan // (27.2) Par.?
bhujāvucchritya śastraṃ ca śabdena mahatā tataḥ / (28.1) Par.?
abhyadravanmahārāja duryodhanapurogamāḥ // (28.2) Par.?
tad anīkam abhiprekṣya tataste pāṇḍunandanāḥ / (29.1) Par.?
prayayuḥ siṃhanādena duryodhanavadhepsayā // (29.2) Par.?
teṣām āpatatāṃ tūrṇaṃ putraste bharatarṣabha / (30.1) Par.?
prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam // (30.2) Par.?
sa papāta rathopasthe tava putreṇa tāḍitaḥ / (31.1) Par.?
rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ // (31.2) Par.?
cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ / (32.1) Par.?
prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ // (32.2) Par.?
tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ / (33.1) Par.?
vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ // (33.2) Par.?
kṛpaśca kṛtavarmā ca saubalaśca mahābalaḥ / (34.1) Par.?
ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ // (34.2) Par.?
bhāradvājasya hantāraṃ bhūrivīryaparākramam / (35.1) Par.?
duryodhano mahārāja dhṛṣṭadyumnam ayodhayat // (35.2) Par.?
trisāhasrā rathā rājaṃstava putreṇa coditāḥ / (36.1) Par.?
ayodhayanta vijayaṃ droṇaputrapuraskṛtāḥ // (36.2) Par.?
vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ / (37.1) Par.?
prāviśaṃstāvakā rājan haṃsā iva mahat saraḥ // (37.2) Par.?
tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām / (38.1) Par.?
anyonyavadhasaṃyuktam anyonyaprītivardhanam // (38.2) Par.?
tasmin pravṛtte saṃgrāme rājan vīravarakṣaye / (39.1) Par.?
anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ // (39.2) Par.?
śravaṇānnāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt / (40.1) Par.?
parasparaṃ vijānīmo ye cāyudhyann abhītavat // (40.2) Par.?
tad rajaḥ puruṣavyāghra śoṇitena praśāmitam / (41.1) Par.?
diśaśca vimalā jajñustasmin rajasi śāmite // (41.2) Par.?
tathā pravṛtte saṃgrāme ghorarūpe bhayānake / (42.1) Par.?
tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ // (42.2) Par.?
brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi / (43.1) Par.?
suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ // (43.2) Par.?
bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ / (44.1) Par.?
svargasaṃsaktamanaso yodhā yuyudhire tadā // (44.2) Par.?
nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ / (45.1) Par.?
anyonyam abhigarjantaḥ praharantaḥ parasparam // (45.2) Par.?
hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata / (46.1) Par.?
iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale // (46.2) Par.?
tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram / (47.1) Par.?
vivyādha niśitair bāṇair hantukāmo mahāratham // (47.2) Par.?
tasya pārtho mahārāja nārācān vai caturdaśa / (48.1) Par.?
marmāṇyuddiśya marmajño nicakhāna hasann iva // (48.2) Par.?
taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ / (49.1) Par.?
vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ // (49.2) Par.?
atha bhūyo mahārāja śareṇa nataparvaṇā / (50.1) Par.?
yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ // (50.2) Par.?
dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ / (51.1) Par.?
vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ // (51.2) Par.?
candrasenaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ / (52.1) Par.?
drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ // (52.2) Par.?
cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā / (53.1) Par.?
nijaghāna tato rājaṃścedīn vai pañcaviṃśatim // (53.2) Par.?
sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ / (54.1) Par.?
mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ // (54.2) Par.?
evaṃ vicaratastasya saṃgrāme rājasattama / (55.1) Par.?
saṃpreṣayacchitān pārthaḥ śarān āśīviṣopamān // (55.2) Par.?
dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ / (56.1) Par.?
pramukhe vartamānasya bhallenāpaharad rathāt // (56.2) Par.?
pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā / (57.1) Par.?
nipatantam apaśyāma giriśṛṅgam ivāhatam // (57.2) Par.?
dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam / (58.1) Par.?
saṃkruddho madrarājo 'bhūccharavarṣaṃ mumoca ha // (58.2) Par.?
śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān / (59.1) Par.?
abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ // (59.2) Par.?
sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau / (60.1) Par.?
ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat // (60.2) Par.?
tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi / (61.1) Par.?
apaśyāma mahārāja meghajālam ivodgatam // (61.2) Par.?
tasya śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ / (62.1) Par.?
diśaḥ pracchādayāmāsa pradiśaśca mahārathaḥ // (62.2) Par.?
tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ / (63.1) Par.?
babhūva hṛtavikrānto jambho vṛtrahaṇā yathā // (63.2) Par.?
Duration=0.25889706611633 secs.