Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9007
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pīḍite dharmarāje tu madrarājena māriṣa / (1.2) Par.?
sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau / (1.3) Par.?
parivārya rathaiḥ śalyaṃ pīḍayāmāsur āhave // (1.4) Par.?
tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ / (2.1) Par.?
sādhuvādo mahāñ jajñe siddhāścāsan praharṣitāḥ / (2.2) Par.?
āścaryam ityabhāṣanta munayaścāpi saṃgatāḥ // (2.3) Par.?
bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame / (3.1) Par.?
ekena viddhvā bāṇena punar vivyādha saptabhiḥ // (3.2) Par.?
sātyakiśca śatenainaṃ dharmaputraparīpsayā / (4.1) Par.?
madreśvaram avākīrya siṃhanādam athānadat // (4.2) Par.?
nakulaḥ pañcabhiścainaṃ sahadevaśca saptabhiḥ / (5.1) Par.?
viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ // (5.2) Par.?
sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ / (6.1) Par.?
vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam // (6.2) Par.?
sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa / (7.1) Par.?
bhīmasenaṃ trisaptatyā nakulaṃ saptabhistathā // (7.2) Par.?
tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ / (8.1) Par.?
chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ // (8.2) Par.?
sahadevastu samare mātulaṃ bhūrivarcasam / (9.1) Par.?
sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat / (9.2) Par.?
śarair āśīviṣākārair jvalajjvalanasaṃnibhaiḥ // (9.3) Par.?
sārathiṃ cāsya samare śareṇānataparvaṇā / (10.1) Par.?
vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ // (10.2) Par.?
bhīmasenastrisaptatyā sātyakir navabhiḥ śaraiḥ / (11.1) Par.?
dharmarājastathā ṣaṣṭyā gātre śalyaṃ samarpayat // (11.2) Par.?
tataḥ śalyo mahārāja nirviddhastair mahārathaiḥ / (12.1) Par.?
susrāva rudhiraṃ gātrair gairikaṃ parvato yathā // (12.2) Par.?
tāṃśca sarvānmaheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ / (13.1) Par.?
vivyādha tarasā rājaṃstad adbhutam ivābhavat // (13.2) Par.?
tato 'pareṇa bhallena dharmaputrasya māriṣa / (14.1) Par.?
dhanuścicheda samare sajyaṃ sa sumahārathaḥ // (14.2) Par.?
athānyad dhanur ādāya dharmaputro mahārathaḥ / (15.1) Par.?
sāśvasūtadhvajarathaṃ śalyaṃ prācchādayaccharaiḥ // (15.2) Par.?
sa chādyamānaḥ samare dharmaputrasya sāyakaiḥ / (16.1) Par.?
yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ // (16.2) Par.?
sātyakistu tataḥ kruddho dharmaputre śarārdite / (17.1) Par.?
madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat // (17.2) Par.?
sa sātyakeḥ pracicheda kṣurapreṇa mahad dhanuḥ / (18.1) Par.?
bhīmasenamukhāṃstāṃśca tribhistribhir atāḍayat // (18.2) Par.?
tasya kruddho mahārāja sātyakiḥ satyavikramaḥ / (19.1) Par.?
tomaraṃ preṣayāmāsa svarṇadaṇḍaṃ mahādhanam // (19.2) Par.?
bhīmaseno 'tha nārācaṃ jvalantam iva pannagam / (20.1) Par.?
nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām / (20.2) Par.?
dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave // (20.3) Par.?
tān āpatata evāśu pañcānāṃ vai bhujacyutān / (21.1) Par.?
sātyakiprahitaṃ śalyo bhallaiścicheda tomaram // (21.2) Par.?
bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam / (22.1) Par.?
dvidhā cicheda samare kṛtahastaḥ pratāpavān // (22.2) Par.?
nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām / (23.1) Par.?
gadāṃ ca sahadevena śaraughaiḥ samavārayat // (23.2) Par.?
śarābhyāṃ ca śataghnīṃ tāṃ rājñaścicheda bhārata / (24.1) Par.?
paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca / (24.2) Par.?
nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave // (24.3) Par.?
athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ / (25.1) Par.?
dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ // (25.2) Par.?
tataḥ śalyo mahārāja sarvāṃstān daśabhiḥ śaraiḥ / (26.1) Par.?
vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān // (26.2) Par.?
te vāryamāṇāḥ samare madrarājñā mahārathāḥ / (27.1) Par.?
na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ // (27.2) Par.?
tato duryodhano rājā dṛṣṭvā śalyasya vikramam / (28.1) Par.?
nihatān pāṇḍavānmene pāñcālān atha sṛñjayān // (28.2) Par.?
tato rājanmahābāhur bhīmasenaḥ pratāpavān / (29.1) Par.?
saṃtyajya manasā prāṇānmadrādhipam ayodhayat // (29.2) Par.?
nakulaḥ sahadevaśca sātyakiśca mahārathaḥ / (30.1) Par.?
parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ // (30.2) Par.?
sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ / (31.1) Par.?
vṛtastān yodhayāmāsa madrarājaḥ pratāpavān // (31.2) Par.?
tasya dharmasuto rājan kṣurapreṇa mahāhave / (32.1) Par.?
cakrarakṣaṃ jaghānāśu madrarājasya pārthiva // (32.2) Par.?
tasmiṃstu nihate śūre cakrarakṣe mahārathe / (33.1) Par.?
madrarājo 'tibalavān sainikān āstṛṇoccharaiḥ // (33.2) Par.?
samāchannāṃstatastāṃstu rājan vīkṣya sa sainikān / (34.1) Par.?
cintayāmāsa samare dharmarājo yudhiṣṭhiraḥ // (34.2) Par.?
kathaṃ nu na bhavet satyaṃ tanmādhavavaco mahat / (35.1) Par.?
na hi kruddho raṇe rājā kṣapayeta balaṃ mama // (35.2) Par.?
tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja / (36.1) Par.?
madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ // (36.2) Par.?
nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām / (37.1) Par.?
vyadhamat samare rājanmahābhrāṇīva mārutaḥ // (37.2) Par.?
tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām / (38.1) Par.?
śaravṛṣṭim apaśyāma śalabhānām ivātatim // (38.2) Par.?
te śarā madrarājena preṣitā raṇamūrdhani / (39.1) Par.?
saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva // (39.2) Par.?
madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ / (40.1) Par.?
nirantaram ivākāśaṃ saṃbabhūva janādhipa // (40.2) Par.?
na pāṇḍavānāṃ nāsmākaṃ tatra kaścid vyadṛśyata / (41.1) Par.?
bāṇāndhakāre mahati kṛte tatra mahābhaye // (41.2) Par.?
madrarājena balinā lāghavāccharavṛṣṭibhiḥ / (42.1) Par.?
loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam / (42.2) Par.?
vismayaṃ paramaṃ jagmur devagandharvadānavāḥ // (42.3) Par.?
sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa / (43.1) Par.?
dharmarājam avacchādya siṃhavad vyanadanmuhuḥ // (43.2) Par.?
te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ / (44.1) Par.?
na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham // (44.2) Par.?
dharmarājapurogāstu bhīmasenamukhā rathāḥ / (45.1) Par.?
na jahuḥ samare śūraṃ śalyam āhavaśobhinam // (45.2) Par.?
Duration=0.24005913734436 secs.