Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9008
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ / (1.2) Par.?
tasya cānucaraiḥ śūraistrigartānāṃ mahārathaiḥ / (1.3) Par.?
drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ // (1.4) Par.?
tathetarānmaheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ / (2.1) Par.?
bhūyaścaiva mahābāhuḥ śaravarṣair avākirat // (2.2) Par.?
śarakaṇṭakitāste tu tāvakā bharatarṣabha / (3.1) Par.?
na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ // (3.2) Par.?
te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ / (4.1) Par.?
ayodhayanta samare parivārya mahārathāḥ // (4.2) Par.?
taistu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ / (5.1) Par.?
arjunasya rathopasthaṃ pūrayāmāsur añjasā // (5.2) Par.?
tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām / (6.1) Par.?
śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau // (6.2) Par.?
kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho / (7.1) Par.?
yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā // (7.2) Par.?
naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam / (8.1) Par.?
yādṛśaṃ tatra pārthasya tāvakāḥ sampracakrire // (8.2) Par.?
sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ / (9.1) Par.?
ulkāśataiḥ saṃpradīptaṃ vimānam iva bhūtale // (9.2) Par.?
tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ / (10.1) Par.?
avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam // (10.2) Par.?
te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ / (11.1) Par.?
pārthabhūtam amanyanta prekṣamāṇāstathāvidham // (11.2) Par.?
tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān / (12.1) Par.?
senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ // (12.2) Par.?
cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale / (13.1) Par.?
tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha // (13.2) Par.?
īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata / (14.1) Par.?
akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ // (14.2) Par.?
śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām / (15.1) Par.?
bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ // (15.2) Par.?
chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ / (16.1) Par.?
samadṛśyanta pārthasya rathamārgeṣu bhārata // (16.2) Par.?
agamyarūpā pṛthivī māṃsaśoṇitakardamā / (17.1) Par.?
babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā / (17.2) Par.?
bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī // (17.3) Par.?
hatvā tu samare pārthaḥ sahasre dve paraṃtapa / (18.1) Par.?
rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan // (18.2) Par.?
yathā hi bhagavān agnir jagad dagdhvā carācaram / (19.1) Par.?
vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ // (19.2) Par.?
drauṇistu samare dṛṣṭvā pāṇḍavasya parākramam / (20.1) Par.?
rathenātipatākena pāṇḍavaṃ pratyavārayat // (20.2) Par.?
tāvubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau / (21.1) Par.?
samīyatustadā tūrṇaṃ parasparavadhaiṣiṇau // (21.2) Par.?
tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam / (22.1) Par.?
jīmūtānāṃ yathā vṛṣṭistapānte bharatarṣabha // (22.2) Par.?
anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ / (23.1) Par.?
tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva // (23.2) Par.?
tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat / (24.1) Par.?
astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān // (24.2) Par.?
tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ / (25.1) Par.?
vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata // (25.2) Par.?
tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ / (26.1) Par.?
mānayitvā muhūrtaṃ ca guruputraṃ mahāhave // (26.2) Par.?
vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ / (27.1) Par.?
mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ // (27.2) Par.?
hatāśve tu rathe tiṣṭhan droṇaputrastvayasmayam / (28.1) Par.?
musalaṃ pāṇḍuputrāya cikṣepa parighopamam // (28.2) Par.?
tam āpatantaṃ sahasā hemapaṭṭavibhūṣitam / (29.1) Par.?
cicheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ // (29.2) Par.?
sa chinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ / (30.1) Par.?
ādade parighaṃ ghoraṃ nagendraśikharopamam / (30.2) Par.?
cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ // (30.3) Par.?
tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ / (31.1) Par.?
arjunastvarito jaghne pañcabhiḥ sāyakottamaiḥ // (31.2) Par.?
sa chinnaḥ patito bhūmau pārthabāṇair mahāhave / (32.1) Par.?
dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata // (32.2) Par.?
tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ / (33.1) Par.?
so 'tividdho balavatā pārthena sumahābalaḥ / (33.2) Par.?
na saṃbhrāntastadā drauṇiḥ pauruṣe sve vyavasthitaḥ // (33.3) Par.?
sudharmā tu tato rājan bhāradvājaṃ mahāratham / (34.1) Par.?
avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ // (34.2) Par.?
tatastu suratho 'pyājau pāñcālānāṃ mahārathaḥ / (35.1) Par.?
rathena meghaghoṣeṇa drauṇim evābhyadhāvata // (35.2) Par.?
vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham / (36.1) Par.?
jvalanāśīviṣanibhaiḥ śaraiścainam avākirat // (36.2) Par.?
surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham / (37.1) Par.?
cukopa samare drauṇir daṇḍāhata ivoragaḥ // (37.2) Par.?
triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan / (38.1) Par.?
udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca / (38.2) Par.?
mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim // (38.3) Par.?
sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ / (39.1) Par.?
śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam // (39.2) Par.?
tatastaṃ patitaṃ bhūmau nārācena samāhatam / (40.1) Par.?
vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam // (40.2) Par.?
tasmiṃstu nihate vīre droṇaputraḥ pratāpavān / (41.1) Par.?
āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ // (41.2) Par.?
tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ / (42.1) Par.?
arjunaṃ yodhayāmāsa saṃśaptakavṛto raṇe // (42.2) Par.?
tatra yuddhaṃ mahaccāsīd arjunasya paraiḥ saha / (43.1) Par.?
madhyaṃdinagate sūrye yamarāṣṭravivardhanam // (43.2) Par.?
tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam / (44.1) Par.?
yad eko yugapad vīrān samayodhayad arjunaḥ // (44.2) Par.?
vimardastu mahān āsīd arjunasya paraiḥ saha / (45.1) Par.?
śatakrator yathā pūrvaṃ mahatyā daityasenayā // (45.2) Par.?
Duration=0.25482606887817 secs.