UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9010
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
tataḥ sainyāstava vibho madrarājapuraskṛtāḥ / (1.2)
Par.?
punar abhyadravan pārthān vegena mahatā raṇe // (1.3)
Par.?
pīḍitāstāvakāḥ sarve pradhāvanto raṇotkaṭāḥ / (2.1)
Par.?
kṣaṇenaiva ca pārthāṃste bahutvāt samaloḍayan // (2.2)
Par.?
te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire / (3.1)
Par.?
nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ // (3.2)
Par.?
tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ / (4.1)
Par.?
avākiraccharaugheṇa kṛtavarmāṇam eva ca // (4.2)
Par.?
śakuniṃ sahadevastu sahasainyam avārayat / (5.1)
Par.?
nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata // (5.2)
Par.?
draupadeyā narendrāṃśca bhūyiṣṭhaṃ samavārayan / (6.1)
Par.?
droṇaputraṃ ca pāñcālyaḥ śikhaṇḍī samavārayat // (6.2)
Par.?
bhīmasenastu rājānaṃ gadāpāṇir avārayat / (7.1)
Par.?
śalyaṃ tu saha sainyena kuntīputro yudhiṣṭhiraḥ // (7.2)
Par.?
tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha / (8.1)
Par.?
tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām // (8.2)
Par.?
tatra paśyāmahe karma śalyasyātimahad raṇe / (9.1)
Par.?
yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata // (9.2)
Par.?
vyadṛśyata tadā śalyo yudhiṣṭhirasamīpataḥ / (10.1)
Par.?
raṇe candramaso 'bhyāśe śanaiścara iva grahaḥ // (10.2)
Par.?
pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ / (11.1)
Par.?
abhyadhāvat punar bhīmaṃ śaravarṣair avākirat // (11.2)
Par.?
tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām / (12.1)
Par.?
apūjayann anīkāni pareṣāṃ tāvakāni ca // (12.2)
Par.?
pīḍyamānāstu śalyena pāṇḍavā bhṛśavikṣatāḥ / (13.1)
Par.?
prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire // (13.2)
Par.?
vadhyamāneṣvanīkeṣu madrarājena pāṇḍavaḥ / (14.1)
Par.?
amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ / (14.2)
Par.?
tataḥ pauruṣam āsthāya madrarājam apīḍayat // (14.3)
Par.?
jayo vāstu vadho veti kṛtabuddhir mahārathaḥ / (15.1)
Par.?
samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam // (15.2)
Par.?
bhīṣmo droṇaśca karṇaśca ye cānye pṛthivīkṣitaḥ / (16.1)
Par.?
kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ // (16.2)
Par.?
yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ / (17.1)
Par.?
bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ // (17.2)
Par.?
so 'ham adya yudhā jetum āśaṃse madrakeśvaram / (18.1)
Par.?
tatra yanmānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ // (18.2)
Par.?
cakrarakṣāvimau śūrau mama mādravatīsutau / (19.1)
Par.?
ajeyau vāsavenāpi samare vīrasaṃmatau // (19.2)
Par.?
sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau / (20.1)
Par.?
madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau // (20.2)
Par.?
māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ / (21.1)
Par.?
iti satyām imāṃ vāṇīṃ lokavīrā nibodhata // (21.2)
Par.?
yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ / (22.1)
Par.?
svayaṃ samabhisaṃdhāya vijayāyetarāya vā // (22.2)
Par.?
tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca / (23.1)
Par.?
saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ // (23.2)
Par.?
śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnastathottaram / (24.1)
Par.?
pṛṣṭhagopo bhavatvadya mama pārtho dhanaṃjayaḥ // (24.2)
Par.?
puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ / (25.1)
Par.?
evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe // (25.2)
Par.?
evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ / (26.1)
Par.?
tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa // (26.2)
Par.?
pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ / (27.1)
Par.?
pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan // (27.2)
Par.?
tataḥ śaṅkhāṃśca bherīśca śataśaścaiva puṣkarān / (28.1)
Par.?
avādayanta pāñcālāḥ siṃhanādāṃśca nedire // (28.2) Par.?
te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ / (29.1)
Par.?
mahatā harṣajenātha nādena kurupuṃgavāḥ // (29.2)
Par.?
hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca / (30.1)
Par.?
tūryaśabdena mahatā nādayantaśca medinīm // (30.2)
Par.?
tān pratyagṛhṇāt putraste madrarājaśca vīryavān / (31.1)
Par.?
mahāmeghān iva bahūñ
śailāvastodayāvubhau // (31.2)
Par.?
śalyastu samaraślāghī dharmarājam ariṃdamam / (32.1)
Par.?
vavarṣa śaravarṣeṇa varṣeṇa maghavān iva // (32.2)
Par.?
tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ / (33.1)
Par.?
droṇopadeśān vividhān darśayāno mahāmanāḥ // (33.2)
Par.?
vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca / (34.1)
Par.?
na cāsya vivaraṃ kaścid dadarśa carato raṇe // (34.2)
Par.?
tāvubhau vividhair bāṇaistatakṣāte parasparam / (35.1)
Par.?
śārdūlāvāmiṣaprepsū parākrāntāvivāhave // (35.2)
Par.?
bhīmastu tava putreṇa raṇaśauṇḍena saṃgataḥ / (36.1)
Par.?
pāñcālyaḥ sātyakiścaiva mādrīputrau ca pāṇḍavau / (36.2)
Par.?
śakunipramukhān vīrān pratyagṛhṇan samantataḥ // (36.3)
Par.?
tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām / (37.1)
Par.?
tāvakānāṃ pareṣāṃ ca rājan durmantrite tava // (37.2)
Par.?
duryodhanastu bhīmasya śareṇānataparvaṇā / (38.1)
Par.?
cichedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam // (38.2)
Par.?
sakiṅkiṇīkajālena mahatā cārudarśanaḥ / (39.1)
Par.?
papāta ruciraḥ siṃho bhīmasenasya nānadan // (39.2)
Par.?
punaścāsya dhanuścitraṃ gajarājakaropamam / (40.1)
Par.?
kṣureṇa śitadhāreṇa pracakarta narādhipaḥ // (40.2)
Par.?
sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava / (41.1)
Par.?
bibhedorasi vikramya sa rathopastha āviśat // (41.2)
Par.?
tasminmoham anuprāpte punar eva vṛkodaraḥ / (42.1)
Par.?
yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā // (42.2)
Par.?
hatasūtā hayāstasya ratham ādāya bhārata / (43.1)
Par.?
vyadravanta diśo rājan hāhākārastadābhavat // (43.2)
Par.?
tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ / (44.1)
Par.?
kṛpaśca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ // (44.2)
Par.?
tasmin vilulite sainye trastāstasya padānugāḥ / (45.1)
Par.?
gāṇḍīvadhanvā visphārya dhanustān ahanaccharaiḥ // (45.2)
Par.?
yudhiṣṭhirastu madreśam abhyadhāvad amarṣitaḥ / (46.1)
Par.?
svayaṃ saṃcodayann aśvān dantavarṇānmanojavān // (46.2)
Par.?
tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire / (47.1)
Par.?
purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat // (47.2)
Par.?
vivṛtākṣaśca kaunteyo vepamānaśca manyunā / (48.1)
Par.?
cicheda yodhānniśitaiḥ śaraiḥ śatasahasraśaḥ // (48.2)
Par.?
yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ / (49.1)
Par.?
śarair apātayad rājan girīn vajrair ivottamaiḥ // (49.2)
Par.?
sāśvasūtadhvajarathān rathinaḥ pātayan bahūn / (50.1)
Par.?
ākrīḍad eko balavān pavanastoyadān iva // (50.2)
Par.?
sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ / (51.1)
Par.?
vyapothayata saṃgrāme kruddho rudraḥ paśūn iva // (51.2)
Par.?
śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ / (52.1)
Par.?
abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt // (52.2)
Par.?
tasya taccaritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ / (53.1)
Par.?
vitresustāvakāḥ sarve śalyastvenaṃ samabhyayāt // (53.2)
Par.?
tatastau tu susaṃrabdhau pradhmāpya salilodbhavau / (54.1)
Par.?
samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ // (54.2)
Par.?
śalyastu śaravarṣeṇa yudhiṣṭhiram avākirat / (55.1)
Par.?
madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat // (55.2)
Par.?
vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave / (56.1)
Par.?
udbhinnarudhirau śūrau madrarājayudhiṣṭhirau // (56.2)
Par.?
puṣpitāviva rejāte vane
śalmalikiṃśukā / (57.1)
Par.?
dīpyamānau mahātmānau prāṇayor yuddhadurmadau // (57.2)
Par.?
dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃstayor jayam / (58.1)
Par.?
hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām // (58.2)
Par.?
śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām / (59.1)
Par.?
itīva niścayo nābhūd yodhānāṃ tatra bhārata // (59.2)
Par.?
pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ // (60.1)
Par.?
tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire / (61.1)
Par.?
dhanuścāsya śitāgreṇa bāṇena nirakṛntata // (61.2)
Par.?
so 'nyat kārmukam ādāya śalyaṃ śaraśataistribhiḥ / (62.1)
Par.?
avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata // (62.2)
Par.?
athāsya nijaghānāśvāṃścaturo nataparvabhiḥ / (63.1)
Par.?
dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī // (63.2)
Par.?
tato 'sya dīpyamānena pītena niśitena ca / (64.1)
Par.?
pramukhe vartamānasya bhallenāpāharad dhvajam / (64.2)
Par.?
tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama // (64.3)
Par.?
tato madrādhipaṃ drauṇir abhyadhāvat tathākṛtam / (65.1)
Par.?
āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve // (65.2)
Par.?
muhūrtam iva tau gatvā nardamāne yudhiṣṭhire / (66.1)
Par.?
sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ // (66.2)
Par.?
vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam / (67.1)
Par.?
sajjayantropakaraṇaṃ dviṣatāṃ romaharṣaṇam // (67.2)
Par.?
Duration=0.20486402511597 secs.