UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9022
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
tasmin pravṛtte saṃgrāme naravājigajakṣaye / (1.2)
Par.?
śakuniḥ saubalo rājan sahadevaṃ samabhyayāt // (1.3)
Par.?
tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān / (2.1)
Par.?
śaraughān preṣayāmāsa pataṃgān iva śīghragān / (2.2)
Par.?
ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ // (2.3)
Par.?
śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / (3.1)
Par.?
sāyakānāṃ navatyā vai sahadevam avākirat // (3.2)
Par.?
te śūrāḥ samare rājan samāsādya parasparam / (4.1)
Par.?
vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ / (4.2)
Par.?
svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ // (4.3)
Par.?
teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate / (5.1)
Par.?
ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ // (5.2)
Par.?
tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata / (6.1)
Par.?
ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau // (6.2)
Par.?
tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata / (7.1)
Par.?
andhakāram ivākāśam abhavat tatra tatra ha // (7.2)
Par.?
aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate / (8.1)
Par.?
tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn // (8.2)
Par.?
nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ / (9.1)
Par.?
varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa / (9.2)
Par.?
saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva // (9.3)
Par.?
yodhāstatra mahārāja samāsādya parasparam / (10.1)
Par.?
vyacaranta raṇe kruddhā vinighnantaḥ parasparam // (10.2)
Par.?
udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ / (11.1)
Par.?
sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ // (11.2)
Par.?
bhujaiśchinnair mahārāja nāgarājakaropamaiḥ / (12.1)
Par.?
sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ // (12.2)
Par.?
kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi / (13.1)
Par.?
kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho // (13.2)
Par.?
alpāvaśiṣṭe sainye tu kauraveyānmahāhave / (14.1)
Par.?
prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam // (14.2)
Par.?
etasminn antare śūraḥ saubaleyaḥ pratāpavān / (15.1)
Par.?
prāsena sahadevasya śirasi prāharad bhṛśam / (15.2)
Par.?
sa vihvalo mahārāja rathopastha upāviśat // (15.3)
Par.?
sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān / (16.1)
Par.?
sarvasainyāni saṃkruddho vārayāmāsa bhārata // (16.2)
Par.?
nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ / (17.1)
Par.?
vinirbhidyākaroccaiva siṃhanādam ariṃdama // (17.2)
Par.?
tena śabdena vitrastāḥ sarve sahayavāraṇāḥ / (18.1)
Par.?
prādravan sahasā bhītāḥ śakuneśca padānugāḥ // (18.2)
Par.?
prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt / (19.1)
Par.?
nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ // (19.2)
Par.?
iha kīrtiṃ samādhāya pretya lokān samaśnute / (20.1)
Par.?
prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan // (20.2)
Par.?
evam uktāstu te rājñā saubalasya padānugāḥ / (21.1)
Par.?
pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam // (21.2)
Par.?
dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ / (22.1)
Par.?
kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat // (22.2)
Par.?
tāṃstadāpatato dṛṣṭvā saubalasya padānugān / (23.1)
Par.?
pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ // (23.2)
Par.?
pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate / (24.1)
Par.?
śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ / (24.2)
Par.?
dhanuścicheda ca śaraiḥ saubalasya hasann iva // (24.3)
Par.?
athānyad dhanur ādāya śakunir yuddhadurmadaḥ / (25.1)
Par.?
vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ // (25.2)
Par.?
ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ / (26.1)
Par.?
sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe // (26.2)
Par.?
taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ / (27.1)
Par.?
śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ // (27.2)
Par.?
te hanyamānā bhīmena nārācaistailapāyitaiḥ / (28.1)
Par.?
sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ / (28.2)
Par.?
parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ // (28.3)
Par.?
tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān / (29.1)
Par.?
ulūkasya mahārāja bhallenāpāharacchiraḥ // (29.2)
Par.?
sa jagāma rathād bhūmiṃ sahadevena pātitaḥ / (30.1)
Par.?
rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi // (30.2)
Par.?
putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata / (31.1)
Par.?
sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran // (31.2)
Par.?
cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan / (32.1)
Par.?
sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ // (32.2)
Par.?
tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān / (33.1)
Par.?
sahadevo mahārāja dhanuścicheda saṃyuge // (33.2)
Par.?
chinne dhanuṣi rājendra śakuniḥ saubalastadā / (34.1)
Par.?
pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot // (34.2)
Par.?
tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate / (35.1)
Par.?
dvidhā cicheda samare saubalasya hasann iva // (35.2)
Par.?
asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām / (36.1)
Par.?
prāhiṇot sahadevāya sā moghā nyapatad bhuvi // (36.2)
Par.?
tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām / (37.1)
Par.?
preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ // (37.2)
Par.?
tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ / (38.1)
Par.?
tridhā cicheda samare sahadevo hasann iva // (38.2)
Par.?
sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā / (39.1)
Par.?
śīryamāṇā yathā dīptā gaganād vai śatahradā // (39.2)
Par.?
śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam / (40.1)
Par.?
dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ // (40.2)
Par.?
athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ / (41.1)
Par.?
dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan // (41.2) Par.?
tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān / (42.1)
Par.?
śarair anekasāhasrair vārayāmāsa saṃyuge // (42.2)
Par.?
tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam / (43.1)
Par.?
āsasāda raṇe yāntaṃ sahadevo 'tha saubalam // (43.2)
Par.?
svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa / (44.1)
Par.?
rathena kāñcanāṅgena sahadevaḥ samabhyayāt / (44.2)
Par.?
adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ // (44.3)
Par.?
sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ / (45.1)
Par.?
bhṛśam abhyahanat kruddhastottrair iva mahādvipam // (45.2)
Par.?
uvāca cainaṃ medhāvī nigṛhya smārayann iva / (46.1)
Par.?
kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava // (46.2)
Par.?
yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale / (47.1)
Par.?
phalam adya prapadyasva karmaṇastasya durmate // (47.2)
Par.?
nihatāste durātmāno ye 'smān avahasan purā / (48.1)
Par.?
duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ // (48.2)
Par.?
adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ / (49.1)
Par.?
vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā // (49.2)
Par.?
evam uktvā mahārāja sahadevo mahābalaḥ / (50.1)
Par.?
saṃkruddho naraśārdūlo vegenābhijagāma ha // (50.2)
Par.?
abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ / (51.1)
Par.?
vikṛṣya balavaccāpaṃ krodhena prahasann iva // (51.2)
Par.?
śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ / (52.1)
Par.?
chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat // (52.2)
Par.?
chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ / (53.1)
Par.?
tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ // (53.2)
Par.?
tato bhūyo mahārāja sahadevaḥ pratāpavān / (54.1)
Par.?
śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām // (54.2)
Par.?
tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde / (55.1)
Par.?
prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram // (55.2)
Par.?
mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre / (56.1)
Par.?
bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye // (56.2)
Par.?
tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena / (57.1)
Par.?
bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ // (57.2)
Par.?
śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena / (58.1)
Par.?
hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ // (58.2)
Par.?
sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena / (59.1)
Par.?
prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam // (59.2)
Par.?
hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram / (60.1)
Par.?
yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ // (60.2)
Par.?
vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca / (61.1)
Par.?
bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ // (61.2)
Par.?
tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ / (62.1)
Par.?
śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ // (62.2)
Par.?
taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau / (63.1)
Par.?
diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti // (63.2)
Par.?
Duration=0.2204430103302 secs.