UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9011
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
athānyad dhanur ādāya balavad vegavattaram / (1.2)
Par.?
yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat // (1.3)
Par.?
tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān / (2.1)
Par.?
abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ // (2.2)
Par.?
sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ / (3.1)
Par.?
sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat // (3.2)
Par.?
tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān / (4.1)
Par.?
kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ / (4.2)
Par.?
rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ // (4.3)
Par.?
bāhūṃścicheda ca tathā sāyudhān ketanāni ca / (5.1)
Par.?
cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva // (5.2)
Par.?
tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam / (6.1)
Par.?
parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ // (6.2)
Par.?
taṃ bhīmasenaśca śineśca naptā mādryāśca putrau puruṣapravīrau / (7.1)
Par.?
samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ // (7.2)
Par.?
tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham / (8.1)
Par.?
āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ // (8.2)
Par.?
saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena / (9.1)
Par.?
madrādhipaṃ patribhir ugravegaiḥ stanāntare dharmasuto nijaghne // (9.2)
Par.?
tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam / (10.1)
Par.?
paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt // (10.2)
Par.?
tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat / (11.1)
Par.?
taṃ cāpi pārtho navabhiḥ pṛṣatkair vivyādha rājaṃstumule mahātmā // (11.2)
Par.?
ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ / (12.1)
Par.?
anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca // (12.2)
Par.?
tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau / (13.1)
Par.?
śarair bhṛśaṃ vivyadhatur nṛpottamau mahābalau śatrubhir apradhṛṣyau // (13.2)
Par.?
tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ / (14.1)
Par.?
parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ // (14.2)
Par.?
tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva / (15.1)
Par.?
viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau // (15.2)
Par.?
tatastu madrādhipatir mahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya / (16.1)
Par.?
vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa // (16.2)
Par.?
tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan / (17.1)
Par.?
jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām // (17.2)
Par.?
tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ / (18.1)
Par.?
śatena pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ // (18.2)
Par.?
tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ / (19.1)
Par.?
bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ // (19.2)
Par.?
tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān / (20.1)
Par.?
dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya // (20.2)
Par.?
navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā / (21.1)
Par.?
śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ // (21.2)
Par.?
tatastu śalyo navabhiḥ pṛṣatkair bhīmasya rājñaśca yudhiṣṭhirasya / (22.1)
Par.?
nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā // (22.2)
Par.?
tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha / (23.1)
Par.?
kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta // (23.2)
Par.?
madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhir nijaghāna vāhān / (24.1)
Par.?
vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ // (24.2)
Par.?
tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā / (25.1)
Par.?
chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram // (25.2)
Par.?
athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt / (26.1)
Par.?
jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ // (26.2)
Par.?
tam agraṇīḥ sarvadhanurdharāṇām ekaṃ carantaṃ samare 'tivegam / (27.1)
Par.?
bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva // (27.2) Par.?
taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ bhīmaḥ śarair asya cakarta varma / (28.1)
Par.?
sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram // (28.2)
Par.?
pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat / (29.1)
Par.?
chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat // (29.2)
Par.?
taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam / (30.1)
Par.?
dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ // (30.2)
Par.?
athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ
pṛṣatkaiḥ / (31.1)
Par.?
khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye // (31.2)
Par.?
tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ / (32.1)
Par.?
nādaṃ ca cakrur bhṛśam utsmayantaḥ śaṅkhāṃśca dadhmuḥ śaśisaṃnikāśān // (32.2)
Par.?
tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balam aprahṛṣṭam / (33.1)
Par.?
svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam // (33.2)
Par.?
sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ / (34.1)
Par.?
yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ // (34.2)
Par.?
sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam / (35.1)
Par.?
dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvat tam ariṃ balena // (35.2)
Par.?
govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya / (36.1)
Par.?
sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan // (36.2)
Par.?
taccāpi śalyasya niśamya karma mahātmano bhāgam athāvaśiṣṭam / (37.1)
Par.?
smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre // (37.2)
Par.?
sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām / (38.1)
Par.?
netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat // (38.2)
Par.?
nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa / (39.1)
Par.?
abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan // (39.2)
Par.?
tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām / (40.1)
Par.?
cikṣepa vegāt subhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām // (40.2)
Par.?
dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm / (41.1)
Par.?
praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām // (41.2)
Par.?
tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām / (42.1)
Par.?
sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ // (42.2)
Par.?
gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt / (43.1)
Par.?
saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām // (43.2)
Par.?
īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām / (44.1)
Par.?
bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām // (44.2)
Par.?
ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām / (45.1)
Par.?
tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām // (45.2)
Par.?
balaprayatnād adhirūḍhavegāṃ mantraiśca ghorair abhimantrayitvā / (46.1)
Par.?
sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm // (46.2)
Par.?
hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum / (47.1)
Par.?
prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ // (47.2)
Par.?
tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām / (48.1)
Par.?
pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām // (48.2)
Par.?
sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma / (49.1)
Par.?
viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī // (49.2)
Par.?
nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena / (50.1)
Par.?
saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ // (50.2)
Par.?
prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena / (51.1)
Par.?
mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya // (51.2)
Par.?
bāhū prasāryābhimukho dharmarājasya madrarāṭ / (52.1)
Par.?
tato nipatito bhūmāvindradhvaja ivocchritaḥ // (52.2)
Par.?
sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ / (53.1)
Par.?
pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ // (53.2)
Par.?
priyayā kāntayā kāntaḥ patamāna ivorasi / (54.1)
Par.?
ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ / (54.2)
Par.?
sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat // (54.3)
Par.?
dharmye dharmātmanā yuddhe nihato dharmasūnunā / (55.1)
Par.?
samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare // (55.2)
Par.?
śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam / (56.1)
Par.?
saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata // (56.2)
Par.?
tato yudhiṣṭhiraścāpam ādāyendradhanuṣprabham / (57.1)
Par.?
vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān / (57.2)
Par.?
dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt // (57.3)
Par.?
tataḥ pārthasya bāṇaughair āvṛtāḥ sainikāstava / (58.1)
Par.?
nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ / (58.2)
Par.?
saṃnyastakavacā dehair vipatrāyudhajīvitāḥ // (58.3)
Par.?
tataḥ śalye nipatite madrarājānujo yuvā / (59.1)
Par.?
bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt // (59.2)
Par.?
vivyādha ca naraśreṣṭho nārācair bahubhistvaran / (60.1)
Par.?
hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ // (60.2)
Par.?
taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājastvarann iva / (61.1)
Par.?
kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca // (61.2)
Par.?
tato 'sya dīpyamānena sudṛḍhena śitena ca / (62.1)
Par.?
pramukhe vartamānasya bhallenāpāharacchiraḥ // (62.2)
Par.?
sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt / (63.1)
Par.?
puṇyakṣayam iva prāpya patantaṃ svargavāsinam // (63.2)
Par.?
tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt / (64.1)
Par.?
rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata // (64.2)
Par.?
vicitrakavace tasmin hate madranṛpānuje / (65.1)
Par.?
hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ // (65.2)
Par.?
śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ / (66.1)
Par.?
vitresuḥ pāṇḍavabhayād rajodhvastāstathā bhṛśam // (66.2)
Par.?
tāṃstathā bhajyatastrastān kauravān bharatarṣabha / (67.1)
Par.?
śiner naptā kiran bāṇair abhyavartata sātyakiḥ // (67.2)
Par.?
tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam / (68.1)
Par.?
hārdikyastvarito rājan pratyagṛhṇād abhītavat // (68.2)
Par.?
tau sametau mahātmānau vārṣṇeyāvaparājitau / (69.1)
Par.?
hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau // (69.2)
Par.?
iṣubhir vimalābhāsaiśchādayantau parasparam / (70.1)
Par.?
arcirbhir iva sūryasya divākarasamaprabhau // (70.2)
Par.?
cāpamārgabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ / (71.1)
Par.?
ākāśe samapaśyāma pataṃgān iva śīghragān // (71.2)
Par.?
sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ / (72.1)
Par.?
cāpam ekena cicheda hārdikyo nataparvaṇā // (72.2)
Par.?
tannikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ / (73.1)
Par.?
anyad ādatta vegena vegavattaram āyudham // (73.2)
Par.?
tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām / (74.1)
Par.?
hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare // (74.2)
Par.?
tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ / (75.1)
Par.?
aśvāṃstasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī // (75.2)
Par.?
madrarāje hate rājan virathe kṛtavarmaṇi / (76.1)
Par.?
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // (76.2)
Par.?
tatpare nāvabudhyanta sainyena rajasā vṛte / (77.1)
Par.?
balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham // (77.2)
Par.?
tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam / (78.1)
Par.?
vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha // (78.2)
Par.?
tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt / (79.1)
Par.?
javenāpatataḥ pārthān ekaḥ sarvān avārayat // (79.2)
Par.?
pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam / (80.1)
Par.?
ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat // (80.2)
Par.?
taṃ pare nābhyavartanta martyā mṛtyum ivāgatam / (81.1)
Par.?
athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata // (81.2)
Par.?
tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ / (82.1)
Par.?
caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ / (82.2)
Par.?
vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ // (82.3)
Par.?
aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam / (83.1)
Par.?
samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt // (83.2)
Par.?
tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram / (84.1)
Par.?
vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ // (84.2)
Par.?
evam etanmahārāja yuddhaśeṣam avartata / (85.1)
Par.?
tava durmantrite rājan sahaputrasya bhārata // (85.2)
Par.?
tasminmaheṣvāsavare viśaste saṃgrāmamadhye kurupuṃgavena / (86.1)
Par.?
pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhān pradadhmur hatam īkṣya śalyam // (86.2)
Par.?
yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram / (87.1)
Par.?
cakruśca nānāvidhavādyaśabdān ninādayanto vasudhāṃ samantāt // (87.2)
Par.?
Duration=0.33090496063232 secs.