Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
athānyad dhanur ādāya balavad vegavattaram / (1.2) Par.?
yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat // (1.3) Par.?
tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān / (2.1) Par.?
abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ // (2.2) Par.?
sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ / (3.1) Par.?
sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat // (3.2) Par.?
tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān / (4.1) Par.?
kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ / (4.2) Par.?
rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ // (4.3) Par.?
bāhūṃścicheda ca tathā sāyudhān ketanāni ca / (5.1) Par.?
cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva // (5.2) Par.?
tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam / (6.1) Par.?
parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ // (6.2) Par.?
taṃ bhīmasenaśca śineśca naptā mādryāśca putrau puruṣapravīrau / (7.1) Par.?
samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ // (7.2) Par.?
tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham / (8.1) Par.?
āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ // (8.2) Par.?
saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena / (9.1) Par.?
madrādhipaṃ patribhir ugravegaiḥ stanāntare dharmasuto nijaghne // (9.2) Par.?
tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam / (10.1) Par.?
paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt // (10.2) Par.?
tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat / (11.1) Par.?
taṃ cāpi pārtho navabhiḥ pṛṣatkair vivyādha rājaṃstumule mahātmā // (11.2) Par.?
ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ / (12.1) Par.?
anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca // (12.2) Par.?
tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau / (13.1) Par.?
śarair bhṛśaṃ vivyadhatur nṛpottamau mahābalau śatrubhir apradhṛṣyau // (13.2) Par.?
tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ / (14.1) Par.?
parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ // (14.2) Par.?
tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva / (15.1) Par.?
viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau // (15.2) Par.?
tatastu madrādhipatir mahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya / (16.1) Par.?
vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa // (16.2) Par.?
tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan / (17.1) Par.?
jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām // (17.2) Par.?
tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ / (18.1) Par.?
śatena pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ // (18.2) Par.?
tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ / (19.1) Par.?
bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ // (19.2) Par.?
tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān / (20.1) Par.?
dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya // (20.2) Par.?
navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā / (21.1) Par.?
śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ // (21.2) Par.?
tatastu śalyo navabhiḥ pṛṣatkair bhīmasya rājñaśca yudhiṣṭhirasya / (22.1) Par.?
nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā // (22.2) Par.?
tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha / (23.1) Par.?
kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta // (23.2) Par.?
madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhir nijaghāna vāhān / (24.1) Par.?
vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ // (24.2) Par.?
tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā / (25.1) Par.?
chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram // (25.2) Par.?
athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt / (26.1) Par.?
jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ // (26.2) Par.?
tam agraṇīḥ sarvadhanurdharāṇām ekaṃ carantaṃ samare 'tivegam / (27.1) Par.?
bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva // (27.2) Par.?
taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ bhīmaḥ śarair asya cakarta varma / (28.1) Par.?
sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram // (28.2) Par.?
pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat / (29.1) Par.?
chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat // (29.2) Par.?
taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam / (30.1) Par.?
dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ // (30.2) Par.?
athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ / (31.1) Par.?
khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye // (31.2) Par.?
tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ / (32.1) Par.?
nādaṃ ca cakrur bhṛśam utsmayantaḥ śaṅkhāṃśca dadhmuḥ śaśisaṃnikāśān // (32.2) Par.?
tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balam aprahṛṣṭam / (33.1) Par.?
svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam // (33.2) Par.?
sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ / (34.1) Par.?
yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ // (34.2) Par.?
sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam / (35.1) Par.?
dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvat tam ariṃ balena // (35.2) Par.?
govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya / (36.1) Par.?
sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan // (36.2) Par.?
taccāpi śalyasya niśamya karma mahātmano bhāgam athāvaśiṣṭam / (37.1) Par.?
smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre // (37.2) Par.?
sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām / (38.1) Par.?
netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat // (38.2) Par.?
nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa / (39.1) Par.?
abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan // (39.2) Par.?
tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām / (40.1) Par.?
cikṣepa vegāt subhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām // (40.2) Par.?
dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm / (41.1) Par.?
praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām // (41.2) Par.?
tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām / (42.1) Par.?
sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ // (42.2) Par.?
gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt / (43.1) Par.?
saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām // (43.2) Par.?
īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām / (44.1) Par.?
bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām // (44.2) Par.?
ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām / (45.1) Par.?
tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām // (45.2) Par.?
balaprayatnād adhirūḍhavegāṃ mantraiśca ghorair abhimantrayitvā / (46.1) Par.?
sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm // (46.2) Par.?
hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum / (47.1) Par.?
prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ // (47.2) Par.?
tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām / (48.1) Par.?
pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām // (48.2) Par.?
sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma / (49.1) Par.?
viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī // (49.2) Par.?
nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena / (50.1) Par.?
saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ // (50.2) Par.?
prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena / (51.1) Par.?
mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya // (51.2) Par.?
bāhū prasāryābhimukho dharmarājasya madrarāṭ / (52.1) Par.?
tato nipatito bhūmāvindradhvaja ivocchritaḥ // (52.2) Par.?
sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ / (53.1) Par.?
pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ // (53.2) Par.?
priyayā kāntayā kāntaḥ patamāna ivorasi / (54.1) Par.?
ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ / (54.2) Par.?
sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat // (54.3) Par.?
dharmye dharmātmanā yuddhe nihato dharmasūnunā / (55.1) Par.?
samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare // (55.2) Par.?
śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam / (56.1) Par.?
saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata // (56.2) Par.?
tato yudhiṣṭhiraścāpam ādāyendradhanuṣprabham / (57.1) Par.?
vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān / (57.2) Par.?
dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt // (57.3) Par.?
tataḥ pārthasya bāṇaughair āvṛtāḥ sainikāstava / (58.1) Par.?
nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ / (58.2) Par.?
saṃnyastakavacā dehair vipatrāyudhajīvitāḥ // (58.3) Par.?
tataḥ śalye nipatite madrarājānujo yuvā / (59.1) Par.?
bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt // (59.2) Par.?
vivyādha ca naraśreṣṭho nārācair bahubhistvaran / (60.1) Par.?
hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ // (60.2) Par.?
taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājastvarann iva / (61.1) Par.?
kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca // (61.2) Par.?
tato 'sya dīpyamānena sudṛḍhena śitena ca / (62.1) Par.?
pramukhe vartamānasya bhallenāpāharacchiraḥ // (62.2) Par.?
sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt / (63.1) Par.?
puṇyakṣayam iva prāpya patantaṃ svargavāsinam // (63.2) Par.?
tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt / (64.1) Par.?
rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata // (64.2) Par.?
vicitrakavace tasmin hate madranṛpānuje / (65.1) Par.?
hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ // (65.2) Par.?
śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ / (66.1) Par.?
vitresuḥ pāṇḍavabhayād rajodhvastāstathā bhṛśam // (66.2) Par.?
tāṃstathā bhajyatastrastān kauravān bharatarṣabha / (67.1) Par.?
śiner naptā kiran bāṇair abhyavartata sātyakiḥ // (67.2) Par.?
tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam / (68.1) Par.?
hārdikyastvarito rājan pratyagṛhṇād abhītavat // (68.2) Par.?
tau sametau mahātmānau vārṣṇeyāvaparājitau / (69.1) Par.?
hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau // (69.2) Par.?
iṣubhir vimalābhāsaiśchādayantau parasparam / (70.1) Par.?
arcirbhir iva sūryasya divākarasamaprabhau // (70.2) Par.?
cāpamārgabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ / (71.1) Par.?
ākāśe samapaśyāma pataṃgān iva śīghragān // (71.2) Par.?
sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ / (72.1) Par.?
cāpam ekena cicheda hārdikyo nataparvaṇā // (72.2) Par.?
tannikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ / (73.1) Par.?
anyad ādatta vegena vegavattaram āyudham // (73.2) Par.?
tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām / (74.1) Par.?
hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare // (74.2) Par.?
tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ / (75.1) Par.?
aśvāṃstasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī // (75.2) Par.?
madrarāje hate rājan virathe kṛtavarmaṇi / (76.1) Par.?
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // (76.2) Par.?
tatpare nāvabudhyanta sainyena rajasā vṛte / (77.1) Par.?
balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham // (77.2) Par.?
tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam / (78.1) Par.?
vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha // (78.2) Par.?
tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt / (79.1) Par.?
javenāpatataḥ pārthān ekaḥ sarvān avārayat // (79.2) Par.?
pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam / (80.1) Par.?
ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat // (80.2) Par.?
taṃ pare nābhyavartanta martyā mṛtyum ivāgatam / (81.1) Par.?
athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata // (81.2) Par.?
tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ / (82.1) Par.?
caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ / (82.2) Par.?
vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ // (82.3) Par.?
aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam / (83.1) Par.?
samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt // (83.2) Par.?
tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram / (84.1) Par.?
vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ // (84.2) Par.?
evam etanmahārāja yuddhaśeṣam avartata / (85.1) Par.?
tava durmantrite rājan sahaputrasya bhārata // (85.2) Par.?
tasminmaheṣvāsavare viśaste saṃgrāmamadhye kurupuṃgavena / (86.1) Par.?
pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhān pradadhmur hatam īkṣya śalyam // (86.2) Par.?
yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram / (87.1) Par.?
cakruśca nānāvidhavādyaśabdān ninādayanto vasudhāṃ samantāt // (87.2) Par.?
Duration=0.4909131526947 secs.