Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9013
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pātite yudhi durdharṣe madrarāje mahārathe / (1.2) Par.?
tāvakāstava putrāśca prāyaśo vimukhābhavan // (1.3) Par.?
vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave / (2.1) Par.?
apāre pāram icchanto hate śūre mahātmani // (2.2) Par.?
madrarāje mahārāja vitrastāḥ śaravikṣatāḥ / (3.1) Par.?
anāthā nātham icchanto mṛgāḥ siṃhārditā iva // (3.2) Par.?
vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva / (4.1) Par.?
madhyāhne pratyapāyāma nirjitā dharmasūnunā // (4.2) Par.?
na saṃdhātum anīkāni na ca rājan parākrame / (5.1) Par.?
āsīd buddhir hate śalye tava yodhasya kasyacit // (5.2) Par.?
bhīṣme droṇe ca nihate sūtaputre ca bhārata / (6.1) Par.?
yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate / (6.2) Par.?
tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata // (6.3) Par.?
nirāśāśca jaye tasmin hate śalye mahārathe / (7.1) Par.?
hatapravīrā vidhvastā vikṛttāśca śitaiḥ śaraiḥ / (7.2) Par.?
madrarāje hate rājan yodhāste prādravan bhayāt // (7.3) Par.?
aśvān anye gajān anye rathān anye mahārathāḥ / (8.1) Par.?
āruhya javasampannāḥ pādātāḥ prādravan bhayāt // (8.2) Par.?
dvisāhasrāśca mātaṅgā girirūpāḥ prahāriṇaḥ / (9.1) Par.?
samprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ // (9.2) Par.?
te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ / (10.1) Par.?
dhāvantaścāpyadṛśyanta śvasamānāḥ śarāturāḥ // (10.2) Par.?
tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān / (11.1) Par.?
abhyadravanta pāñcālāḥ pāṇḍavāśca jayaiṣiṇaḥ // (11.2) Par.?
bāṇaśabdaravaścāpi siṃhanādaśca puṣkalaḥ / (12.1) Par.?
śaṅkhaśabdaśca śūrāṇāṃ dāruṇaḥ samapadyata // (12.2) Par.?
dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam / (13.1) Par.?
anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha // (13.2) Par.?
adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ / (14.1) Par.?
adya duryodhano hīno dīptayā nṛpatiśriyā // (14.2) Par.?
adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ / (15.1) Par.?
niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām // (15.2) Par.?
adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām / (16.1) Par.?
adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt / (16.2) Par.?
adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam // (16.3) Par.?
adyaprabhṛti pārthāṃśca preṣyabhūta upācaran / (17.1) Par.?
vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ // (17.2) Par.?
adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ / (18.1) Par.?
adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge // (18.2) Par.?
astrāṇāṃ ca balaṃ sarvaṃ bāhvośca balam āhave / (19.1) Par.?
adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ // (19.2) Par.?
hate duryodhane yuddhe śakreṇevāsure maye / (20.1) Par.?
yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā / (20.2) Par.?
nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam // (20.3) Par.?
jānītām adya jyeṣṭhasya pāṇḍavasya parākramam / (21.1) Par.?
madrarājaṃ hataṃ śrutvā devair api suduḥsaham // (21.2) Par.?
adya jñāsyati saṃgrāme mādrīputrau mahābalau / (22.1) Par.?
nihate saubale śūre gāndhāreṣu ca sarvaśaḥ // (22.2) Par.?
kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ / (23.1) Par.?
sātyakir bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ // (23.2) Par.?
draupadyāstanayāḥ pañca mādrīputrau ca pāṇḍavau / (24.1) Par.?
śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ // (24.2) Par.?
yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ / (25.1) Par.?
kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ // (25.2) Par.?
bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca / (26.1) Par.?
tathānyānnṛpatīn vīrāñ śataśo 'tha sahasraśaḥ // (26.2) Par.?
ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram / (27.1) Par.?
yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ // (27.2) Par.?
ityevaṃ vadamānāste harṣeṇa mahatā yutāḥ / (28.1) Par.?
prabhagnāṃstāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ // (28.2) Par.?
dhanaṃjayo rathānīkam abhyavartata vīryavān / (29.1) Par.?
mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ // (29.2) Par.?
tān prekṣya dravataḥ sarvān bhīmasenabhayārditān / (30.1) Par.?
duryodhanastadā sūtam abravīd utsmayann iva // (30.2) Par.?
na mātikramate pārtho dhanuṣpāṇim avasthitam / (31.1) Par.?
jaghane sarvasainyānāṃ mamāśvān pratipādaya // (31.2) Par.?
jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ / (32.1) Par.?
notsahetābhyatikrāntuṃ velām iva mahodadhiḥ // (32.2) Par.?
paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam / (33.1) Par.?
sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ // (33.2) Par.?
siṃhanādāṃśca bahuśaḥ śṛṇu ghorān bhayānakān / (34.1) Par.?
tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya // (34.2) Par.?
mayi sthite ca samare niruddheṣu ca pāṇḍuṣu / (35.1) Par.?
punarāvartate tūrṇaṃ māmakaṃ balam ojasā // (35.2) Par.?
tacchrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ / (36.1) Par.?
sārathir hemasaṃchannāñśanair aśvān acodayat // (36.2) Par.?
gajāśvarathibhir hīnāstyaktātmānaḥ padātayaḥ / (37.1) Par.?
ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire // (37.2) Par.?
nānādeśasamudbhūtā nānārañjitavāsasaḥ / (38.1) Par.?
avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ // (38.2) Par.?
teṣām āpatatāṃ tatra saṃhṛṣṭānāṃ parasparam / (39.1) Par.?
saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ // (39.2) Par.?
bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam / (40.1) Par.?
balena caturaṅgeṇa nānādeśyā nyavārayan // (40.2) Par.?
bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ / (41.1) Par.?
prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ // (41.2) Par.?
āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ / (42.1) Par.?
dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām / (42.2) Par.?
parivārya raṇe bhīmaṃ nijaghnuste samantataḥ // (42.3) Par.?
sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ / (43.1) Par.?
na cacāla rathopasthe maināka iva parvataḥ // (43.2) Par.?
te tu kruddhā mahārāja pāṇḍavasya mahāratham / (44.1) Par.?
nigrahītuṃ pracakrur hi yodhāṃścānyān avārayan // (44.2) Par.?
akrudhyata raṇe bhīmastaistadā paryavasthitaiḥ / (45.1) Par.?
so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ // (45.2) Par.?
jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām / (46.1) Par.?
avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ // (46.2) Par.?
rathāśvadvipahīnāṃstu tān bhīmo gadayā balī / (47.1) Par.?
ekaviṃśatisāhasrān padātīn avapothayat // (47.2) Par.?
hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ / (48.1) Par.?
dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata // (48.2) Par.?
pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ / (49.1) Par.?
saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ // (49.2) Par.?
nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ / (50.1) Par.?
nānājātyā hatāstatra nānādeśasamāgatāḥ // (50.2) Par.?
patākādhvajasaṃchannaṃ padātīnāṃ mahad balam / (51.1) Par.?
nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam // (51.2) Par.?
yudhiṣṭhirapurogāstu sarvasainyamahārathāḥ / (52.1) Par.?
abhyadhāvanmahātmānaṃ putraṃ duryodhanaṃ tava // (52.2) Par.?
te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān / (53.1) Par.?
nābhyavartanta te putraṃ veleva makarālayam // (53.2) Par.?
tad adbhutam apaśyāma tava putrasya pauruṣam / (54.1) Par.?
yad ekaṃ sahitāḥ pārthā na śekur ativartitum // (54.2) Par.?
nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane / (55.1) Par.?
duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam // (55.2) Par.?
na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā / (56.1) Par.?
yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ // (56.2) Par.?
alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau / (57.1) Par.?
yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet // (57.2) Par.?
viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān / (58.1) Par.?
anusṛtya haniṣyanti śreyo naḥ samare sthitam // (58.2) Par.?
śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ / (59.1) Par.?
yadā śūraṃ ca bhīruṃ ca mārayatyantakaḥ sadā / (59.2) Par.?
ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ // (59.3) Par.?
śreyo no bhīmasenasya kruddhasya pramukhe sthitam / (60.1) Par.?
sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām / (60.2) Par.?
jitveha sukham āpnoti hataḥ pretya mahat phalam // (60.3) Par.?
na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ / (61.1) Par.?
acireṇa jitāṃllokān hato yuddhe samaśnute // (61.2) Par.?
śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ / (62.1) Par.?
punar evānvavartanta pāṇḍavān ātatāyinaḥ // (62.2) Par.?
tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ / (63.1) Par.?
pratyudyayustadā pārthā jayagṛdhrāḥ prahāriṇaḥ // (63.2) Par.?
dhanaṃjayo rathenājāvabhyavartata vīryavān / (64.1) Par.?
viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ // (64.2) Par.?
mādrīputrau ca śakuniṃ sātyakiśca mahābalaḥ / (65.1) Par.?
javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam // (65.2) Par.?
Duration=0.38361597061157 secs.