UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9016
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
putrastu te mahārāja rathastho rathināṃ varaḥ / (1.2)
Par.?
durutsaho babhau yuddhe yathā rudraḥ pratāpavān // (1.3)
Par.?
tasya bāṇasahasraistu pracchannā hyabhavanmahī / (2.1)
Par.?
parāṃśca siṣice bāṇair dhārābhir iva parvatān // (2.2)
Par.?
na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave / (3.1)
Par.?
hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ // (3.2)
Par.?
yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate / (4.1)
Par.?
sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata // (4.2)
Par.?
yathā sainyena rajasā samuddhūtena vāhinī / (5.1)
Par.?
pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ // (5.2)
Par.?
bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate / (6.1)
Par.?
duryodhanena prakṛtāṃ kṣiprahastena dhanvinā // (6.2)
Par.?
teṣu yodhasahasreṣu tāvakeṣu pareṣu ca / (7.1)
Par.?
eko duryodhano hyāsīt pumān iti matir mama // (7.2)
Par.?
tatrādbhutam apaśyāma tava putrasya vikramam / (8.1)
Par.?
yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata // (8.2)
Par.?
yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha / (9.1)
Par.?
bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ // (9.2)
Par.?
nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ / (10.1)
Par.?
saptabhir draupadeyāṃśca tribhir vivyādha sātyakim / (10.2)
Par.?
dhanuścicheda bhallena sahadevasya māriṣa // (10.3)
Par.?
tad apāsya dhanuśchinnaṃ mādrīputraḥ pratāpavān / (11.1)
Par.?
abhyadhāvata rājānaṃ pragṛhyānyanmahad dhanuḥ / (11.2)
Par.?
tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ // (11.3)
Par.?
nakulaśca tato vīro rājānaṃ navabhiḥ śaraiḥ / (12.1)
Par.?
ghorarūpair maheṣvāso vivyādha ca nanāda ca // (12.2)
Par.?
sātyakiścāpi rājānaṃ śareṇānataparvaṇā / (13.1)
Par.?
draupadeyāstrisaptatyā dharmarājaśca saptabhiḥ / (13.2)
Par.?
aśītyā bhīmasenaśca śarai rājānam ārdayat // (13.3)
Par.?
samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ / (14.1)
Par.?
na cacāla mahārāja sarvasainyasya paśyataḥ // (14.2)
Par.?
lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ / (15.1)
Par.?
ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ // (15.2)
Par.?
dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram / (16.1)
Par.?
apaśyamānā rājānaṃ paryavartanta daṃśitāḥ // (16.2)
Par.?
teṣām āpatatāṃ ghorastumulaḥ samajāyata / (17.1)
Par.?
kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi // (17.2)
Par.?
samāsādya raṇe te tu rājānam aparājitam / (18.1)
Par.?
pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ // (18.2)
Par.?
bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat / (19.1)
Par.?
tato bāṇair mahārāja pramuktaiḥ sarvatodiśam / (19.2)
Par.?
nājñāyanta raṇe vīrā na diśaḥ pradiśastathā // (19.3)
Par.?
tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau / (20.1)
Par.?
ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau / (20.2)
Par.?
trāsayantau jagat sarvaṃ jyākṣepavihatatvacau // (20.3)
Par.?
śakunistu raṇe vīro yudhiṣṭhiram apīḍayat / (21.1)
Par.?
tasyāśvāṃścaturo hatvā subalasya suto vibhuḥ / (21.2)
Par.?
nādaṃ cakāra balavān sarvasainyāni kampayan // (21.3)
Par.?
etasminn antare vīraṃ rājānam aparājitam / (22.1)
Par.?
apovāha rathenājau sahadevaḥ pratāpavān // (22.2)
Par.?
athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ / (23.1)
Par.?
śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ / (23.2)
Par.?
nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām // (23.3)
Par.?
tad yuddham abhavaccitraṃ ghorarūpaṃ ca māriṣa / (24.1)
Par.?
īkṣitṛprītijananaṃ siddhacāraṇasevitam // (24.2)
Par.?
ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam / (25.1)
Par.?
abhyadravad ameyātmā śaravarṣaiḥ samantataḥ // (25.2)
Par.?
tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe / (26.1)
Par.?
śaravarṣeṇa mahatā samantāt paryavārayat // (26.2)
Par.?
tau tatra samare vīrau kulaputrau mahārathau / (27.1)
Par.?
yodhayantāvapaśyetāṃ parasparakṛtāgasau // (27.2)
Par.?
tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam / (28.1)
Par.?
yodhayañ śuśubhe rājan balaṃ śakra ivāhave // (28.2)
Par.?
duryodhano dhanuśchittvā dhṛṣṭadyumnasya saṃyuge / (29.1)
Par.?
athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ // (29.2)
Par.?
dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham / (30.1)
Par.?
rājānaṃ yodhayāmāsa paśyatāṃ sarvadhanvinām // (30.2)
Par.?
tayor yuddhaṃ mahaccāsīt saṃgrāme bharatarṣabha / (31.1)
Par.?
prabhinnayor yathā saktaṃ mattayor varahastinoḥ // (31.2)
Par.?
gautamastu raṇe kruddho draupadeyānmahābalān / (32.1)
Par.?
vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ // (32.2)
Par.?
tasya tair abhavad yuddham indriyair iva dehinaḥ / (33.1)
Par.?
ghorarūpam asaṃvāryaṃ nirmaryādam atīva ca // (33.2)
Par.?
te ca taṃ pīḍayāmāsur indriyāṇīva bāliśam / (34.1)
Par.?
sa ca tān pratisaṃrabdhaḥ pratyayodhayad āhave // (34.2)
Par.?
evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata / (35.1) Par.?
utthāyotthāya hi yathā dehinām indriyair vibho // (35.2)
Par.?
narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā / (36.1)
Par.?
hayā hayaiḥ samāsaktā rathino rathibhistathā / (36.2)
Par.?
saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate // (36.3)
Par.?
idaṃ citram idaṃ ghoram idaṃ raudram iti prabho / (37.1)
Par.?
yuddhānyāsanmahārāja ghorāṇi ca bahūni ca // (37.2)
Par.?
te samāsādya samare parasparam ariṃdamāḥ / (38.1)
Par.?
vivyadhuścaiva jaghnuśca samāsādya mahāhave // (38.2)
Par.?
teṣāṃ śastrasamudbhūtaṃ rajastīvram adṛśyata / (39.1)
Par.?
pravātenoddhataṃ rājan dhāvadbhiścāśvasādibhiḥ // (39.2)
Par.?
rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām / (40.1)
Par.?
rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau // (40.2)
Par.?
rajasā tena saṃpṛkte bhāskare niṣprabhīkṛte / (41.1)
Par.?
saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ // (41.2)
Par.?
muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ / (42.1)
Par.?
vīraśoṇitasiktāyāṃ bhūmau bharatasattama / (42.2)
Par.?
upāśāmyat tatastīvraṃ tad rajo ghoradarśanam // (42.3)
Par.?
tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata / (43.1)
Par.?
yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe / (43.2)
Par.?
varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ // (43.3)
Par.?
śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt / (44.1)
Par.?
mahāveṇuvanasyeva dahyamānasya sarvataḥ // (44.2)
Par.?
Duration=0.16759204864502 secs.