Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9017
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vartamāne tathā yuddhe ghorarūpe bhayānake / (1.2) Par.?
abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ // (1.3) Par.?
tāṃstu yatnena mahatā saṃnivārya mahārathān / (2.1) Par.?
putraste yodhayāmāsa pāṇḍavānām anīkinīm // (2.2) Par.?
nivṛttāḥ sahasā yodhāstava putrapriyaiṣiṇaḥ / (3.1) Par.?
saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam // (3.2) Par.?
tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam / (4.1) Par.?
pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ // (4.2) Par.?
anumānena yudhyante saṃjñābhiśca parasparam / (5.1) Par.?
teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram // (5.2) Par.?
tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ / (6.1) Par.?
jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān // (6.2) Par.?
tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ / (7.1) Par.?
caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ // (7.2) Par.?
aśvatthāmā tu hārdikyam apovāha yaśasvinam / (8.1) Par.?
atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram // (8.2) Par.?
tato duryodhano rājā rathān saptaśatān raṇe / (9.1) Par.?
preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ // (9.2) Par.?
te rathā rathibhir yuktā manomārutaraṃhasaḥ / (10.1) Par.?
abhyadravanta saṃgrāme kaunteyasya rathaṃ prati // (10.2) Par.?
te samantānmahārāja parivārya yudhiṣṭhiram / (11.1) Par.?
adṛśyaṃ sāyakaiścakrur meghā iva divākaram // (11.2) Par.?
nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ / (12.1) Par.?
rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ / (12.2) Par.?
ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram // (12.3) Par.?
tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ / (13.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ // (13.2) Par.?
rathān saptaśatān hatvā kurūṇām ātatāyinām / (14.1) Par.?
pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan // (14.2) Par.?
tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ / (15.1) Par.?
na ca nastādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam // (15.2) Par.?
vartamāne tathā yuddhe nirmaryāde samantataḥ / (16.1) Par.?
vadhyamāneṣu yodheṣu tāvakeṣvitareṣu ca // (16.2) Par.?
ninadatsu ca yodheṣu śaṅkhavaryaiśca pūritaiḥ / (17.1) Par.?
utkṛṣṭaiḥ siṃhanādaiśca garjitena ca dhanvinām // (17.2) Par.?
atipravṛddhe yuddhe ca chidyamāneṣu marmasu / (18.1) Par.?
dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa // (18.2) Par.?
saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave / (19.1) Par.?
bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā // (19.2) Par.?
nirmaryāde tathā yuddhe vartamāne sudāruṇe / (20.1) Par.?
prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ / (20.2) Par.?
cacāla śabdaṃ kurvāṇā saparvatavanā mahī // (20.3) Par.?
sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ / (21.1) Par.?
ulkāḥ petur divo bhūmāvāhatya ravimaṇḍalam // (21.2) Par.?
viṣvagvātāḥ prādurāsannīcaiḥ śarkaravarṣiṇaḥ / (22.1) Par.?
aśrūṇi mumucur nāgā vepathuścāspṛśad bhṛśam // (22.2) Par.?
etān ghorān anādṛtya samutpātān sudāruṇān / (23.1) Par.?
punar yuddhāya saṃmantrya kṣatriyāstasthur avyathāḥ / (23.2) Par.?
ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ // (23.3) Par.?
tato gāndhārarājasya putraḥ śakunir abravīt / (24.1) Par.?
yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān // (24.2) Par.?
tato naḥ samprayātānāṃ madrayodhāstarasvinaḥ / (25.1) Par.?
hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā // (25.2) Par.?
asmāṃstu punar āsādya labdhalakṣā durāsadāḥ / (26.1) Par.?
śarāsanāni dhunvantaḥ śaravarṣair avākiran // (26.2) Par.?
tato hataṃ paraistatra madrarājabalaṃ tadā / (27.1) Par.?
duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham // (27.2) Par.?
gāndhārarājastu punar vākyam āha tato balī / (28.1) Par.?
nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ // (28.2) Par.?
anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha / (29.1) Par.?
āsīd gāndhārarājasya vimalaprāsayodhinām // (29.2) Par.?
balena tena vikramya vartamāne janakṣaye / (30.1) Par.?
pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ // (30.2) Par.?
tad abhram iva vātena kṣipyamāṇaṃ samantataḥ / (31.1) Par.?
abhajyata mahārāja pāṇḍūnāṃ sumahad balam // (31.2) Par.?
tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt / (32.1) Par.?
abhyacodayad avyagraḥ sahadevaṃ mahābalam // (32.2) Par.?
asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ / (33.1) Par.?
senāṃ nisūdayantyeṣa paśya pāṇḍava durmatim // (33.2) Par.?
gaccha tvaṃ draupadeyāśca śakuniṃ saubalaṃ jahi / (34.1) Par.?
rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha // (34.2) Par.?
gacchantu kuñjarāḥ sarve vājinaśca saha tvayā / (35.1) Par.?
pādātāśca trisāhasrāḥ śakuniṃ saubalaṃ jahi // (35.2) Par.?
tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ / (36.1) Par.?
pañca cāśvasahasrāṇi sahadevaśca vīryavān // (36.2) Par.?
pādātāśca trisāhasrā draupadeyāśca sarvaśaḥ / (37.1) Par.?
raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam // (37.2) Par.?
tatastu saubalo rājann abhyatikramya pāṇḍavān / (38.1) Par.?
jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān // (38.2) Par.?
aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām / (39.1) Par.?
prāviśan saubalānīkam abhyatikramya tān rathān // (39.2) Par.?
te tatra sādinaḥ śūrāḥ saubalasya mahad balam / (40.1) Par.?
gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran // (40.2) Par.?
tad udyatagadāprāsam akāpuruṣasevitam / (41.1) Par.?
prāvartata mahad yuddhaṃ rājan durmantrite tava // (41.2) Par.?
upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan / (42.1) Par.?
na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata // (42.2) Par.?
śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha / (43.1) Par.?
jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ // (43.2) Par.?
ṛṣṭibhir vimalābhiśca tatra tatra viśāṃ pate / (44.1) Par.?
saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata // (44.2) Par.?
prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ / (45.1) Par.?
śalabhānām ivākāśe tadā bharatasattama // (45.2) Par.?
rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ / (46.1) Par.?
hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ // (46.2) Par.?
anyonyaparipiṣṭāśca samāsādya parasparam / (47.1) Par.?
avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ // (47.2) Par.?
tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte / (48.1) Par.?
tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān / (48.2) Par.?
aśvān rājanmanuṣyāṃśca rajasā saṃvṛte sati // (48.3) Par.?
bhūmau nipatitāścānye vamanto rudhiraṃ bahu / (49.1) Par.?
keśākeśisamālagnā na śekuśceṣṭituṃ janāḥ // (49.2) Par.?
anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ / (50.1) Par.?
mallā iva samāsādya nijaghnur itaretaram / (50.2) Par.?
aśvaiśca vyapakṛṣyanta bahavo 'tra gatāsavaḥ // (50.3) Par.?
bhūmau nipatitāścānye bahavo vijayaiṣiṇaḥ / (51.1) Par.?
tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ // (51.2) Par.?
raktokṣitaiśchinnabhujair apakṛṣṭaśiroruhaiḥ / (52.1) Par.?
vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ // (52.2) Par.?
dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit / (53.1) Par.?
sāśvārohair hatair aśvair āvṛte vasudhātale // (53.2) Par.?
rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ / (54.1) Par.?
nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ / (54.2) Par.?
susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ // (54.3) Par.?
sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate / (55.1) Par.?
ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchakunistataḥ // (55.2) Par.?
tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam / (56.1) Par.?
ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchrāntavāhanam // (56.2) Par.?
aśvārohāstu pāṇḍūnām abruvan rudhirokṣitāḥ / (57.1) Par.?
susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ // (57.2) Par.?
neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ / (58.1) Par.?
rathān eva rathā yāntu kuñjarāḥ kuñjarān api // (58.2) Par.?
pratiyāto hi śakuniḥ svam anīkam avasthitaḥ / (59.1) Par.?
na punaḥ saubalo rājā yuddham abhyāgamiṣyati // (59.2) Par.?
tatastu draupadeyāśca te ca mattā mahādvipāḥ / (60.1) Par.?
prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ // (60.2) Par.?
sahadevo 'pi kauravya rajomeghe samutthite / (61.1) Par.?
ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ // (61.2) Par.?
tatasteṣu prayāteṣu śakuniḥ saubalaḥ punaḥ / (62.1) Par.?
pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm // (62.2) Par.?
tat punastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata / (63.1) Par.?
tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām // (63.2) Par.?
te hyanyonyam avekṣanta tasmin vīrasamāgame / (64.1) Par.?
yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ // (64.2) Par.?
asibhiśchidyamānānāṃ śirasāṃ lokasaṃkṣaye / (65.1) Par.?
prādurāsīnmahāśabdastālānāṃ patatām iva // (65.2) Par.?
vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi / (66.1) Par.?
sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate / (66.2) Par.?
āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ // (66.3) Par.?
nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api / (67.1) Par.?
yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ // (67.2) Par.?
anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam / (68.1) Par.?
ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ // (68.2) Par.?
saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ / (69.1) Par.?
hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ // (69.2) Par.?
sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām / (70.1) Par.?
stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate // (70.2) Par.?
śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata / (71.1) Par.?
bhindatāṃ paramarmāṇi rājan durmantrite tava // (71.2) Par.?
śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ / (72.1) Par.?
vikṣatāśca śitaiḥ śastrair abhyavartanta tāvakāḥ // (72.2) Par.?
mattā rudhiragandhena bahavo 'tra vicetasaḥ / (73.1) Par.?
jaghnuḥ parān svakāṃścaiva prāptān prāptān anantarān // (73.2) Par.?
bahavaśca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ / (74.1) Par.?
bhūmāvabhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ // (74.2) Par.?
vṛkagṛdhraśṛgālānāṃ tumule modane 'hani / (75.1) Par.?
āsīd balakṣayo ghorastava putrasya paśyataḥ // (75.2) Par.?
narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate / (76.1) Par.?
rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī // (76.2) Par.?
asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ / (77.1) Par.?
tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata // (77.2) Par.?
praharanto yathāśakti yāvat prāṇasya dhāraṇam / (78.1) Par.?
yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ // (78.2) Par.?
śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata / (79.1) Par.?
udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam // (79.2) Par.?
athotthiteṣu bahuṣu kabandheṣu janādhipa / (80.1) Par.?
tathā rudhiragandhena yodhāḥ kaśmalam āviśan // (80.2) Par.?
mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam / (81.1) Par.?
alpāvaśiṣṭaisturagair abhyavartata saubalaḥ // (81.2) Par.?
tato 'bhyadhāvaṃstvaritāḥ pāṇḍavā jayagṛddhinaḥ / (82.1) Par.?
padātayaśca nāgāśca sādinaścodyatāyudhāḥ // (82.2) Par.?
koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ / (83.1) Par.?
śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ // (83.2) Par.?
tvadīyāstāṃstu samprekṣya sarvataḥ samabhidrutān / (84.1) Par.?
sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ // (84.2) Par.?
kecit padātayaḥ padbhir muṣṭibhiśca parasparam / (85.1) Par.?
nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan // (85.2) Par.?
rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ / (86.1) Par.?
vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā // (86.2) Par.?
evam anyonyam āyastā yodhā jaghnur mahāmṛdhe / (87.1) Par.?
pitṝn bhrātṝn vayasyāṃśca putrān api tathāpare // (87.2) Par.?
evam āsīd amaryādaṃ yuddhaṃ bharatasattama / (88.1) Par.?
prāsāsibāṇakalile vartamāne sudāruṇe // (88.2) Par.?
Duration=1.1282949447632 secs.