UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9017
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
vartamāne tathā yuddhe ghorarūpe bhayānake / (1.2)
Par.?
abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ // (1.3)
Par.?
tāṃstu yatnena mahatā saṃnivārya mahārathān / (2.1)
Par.?
putraste yodhayāmāsa pāṇḍavānām anīkinīm // (2.2)
Par.?
nivṛttāḥ sahasā yodhāstava putrapriyaiṣiṇaḥ / (3.1)
Par.?
saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam // (3.2)
Par.?
tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam / (4.1)
Par.?
pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ // (4.2)
Par.?
anumānena yudhyante saṃjñābhiśca parasparam / (5.1)
Par.?
teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram // (5.2)
Par.?
tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ / (6.1)
Par.?
jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān // (6.2)
Par.?
tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ / (7.1)
Par.?
caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ // (7.2)
Par.?
aśvatthāmā tu hārdikyam apovāha yaśasvinam / (8.1)
Par.?
atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram // (8.2)
Par.?
tato duryodhano rājā rathān saptaśatān raṇe / (9.1)
Par.?
preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ // (9.2)
Par.?
te rathā rathibhir yuktā manomārutaraṃhasaḥ / (10.1)
Par.?
abhyadravanta saṃgrāme kaunteyasya rathaṃ prati // (10.2)
Par.?
te samantānmahārāja parivārya yudhiṣṭhiram / (11.1)
Par.?
adṛśyaṃ sāyakaiścakrur meghā iva divākaram // (11.2)
Par.?
nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ / (12.1)
Par.?
rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ / (12.2)
Par.?
ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram // (12.3)
Par.?
tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ / (13.1)
Par.?
pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ // (13.2)
Par.?
rathān saptaśatān hatvā kurūṇām ātatāyinām / (14.1)
Par.?
pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan // (14.2)
Par.?
tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ / (15.1)
Par.?
na ca nastādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam // (15.2)
Par.?
vartamāne tathā yuddhe nirmaryāde samantataḥ / (16.1)
Par.?
vadhyamāneṣu yodheṣu tāvakeṣvitareṣu ca // (16.2)
Par.?
ninadatsu ca yodheṣu śaṅkhavaryaiśca pūritaiḥ / (17.1)
Par.?
utkṛṣṭaiḥ siṃhanādaiśca garjitena ca dhanvinām // (17.2)
Par.?
atipravṛddhe yuddhe ca chidyamāneṣu marmasu / (18.1)
Par.?
dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa // (18.2)
Par.?
saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave / (19.1)
Par.?
bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā // (19.2)
Par.?
nirmaryāde tathā yuddhe vartamāne sudāruṇe / (20.1)
Par.?
prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ / (20.2)
Par.?
cacāla śabdaṃ kurvāṇā saparvatavanā mahī // (20.3)
Par.?
sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ / (21.1)
Par.?
ulkāḥ petur divo bhūmāvāhatya ravimaṇḍalam // (21.2)
Par.?
viṣvagvātāḥ prādurāsannīcaiḥ śarkaravarṣiṇaḥ / (22.1)
Par.?
aśrūṇi mumucur nāgā vepathuścāspṛśad bhṛśam // (22.2)
Par.?
etān ghorān anādṛtya samutpātān sudāruṇān / (23.1)
Par.?
punar yuddhāya saṃmantrya kṣatriyāstasthur avyathāḥ / (23.2)
Par.?
ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ // (23.3)
Par.?
tato gāndhārarājasya putraḥ śakunir abravīt / (24.1)
Par.?
yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān // (24.2)
Par.?
tato naḥ samprayātānāṃ madrayodhāstarasvinaḥ / (25.1)
Par.?
hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā // (25.2)
Par.?
asmāṃstu punar āsādya labdhalakṣā durāsadāḥ / (26.1)
Par.?
śarāsanāni dhunvantaḥ śaravarṣair avākiran // (26.2)
Par.?
tato hataṃ paraistatra madrarājabalaṃ tadā / (27.1)
Par.?
duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham // (27.2)
Par.?
gāndhārarājastu punar vākyam āha tato balī / (28.1)
Par.?
nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ // (28.2)
Par.?
anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha / (29.1)
Par.?
āsīd gāndhārarājasya vimalaprāsayodhinām // (29.2)
Par.?
balena tena vikramya vartamāne janakṣaye / (30.1)
Par.?
pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ // (30.2)
Par.?
tad abhram iva vātena kṣipyamāṇaṃ samantataḥ / (31.1)
Par.?
abhajyata mahārāja pāṇḍūnāṃ sumahad balam // (31.2)
Par.?
tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt / (32.1)
Par.?
abhyacodayad avyagraḥ sahadevaṃ mahābalam // (32.2)
Par.?
asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ / (33.1)
Par.?
senāṃ
nisūdayantyeṣa paśya pāṇḍava durmatim // (33.2)
Par.?
gaccha tvaṃ draupadeyāśca śakuniṃ saubalaṃ jahi / (34.1)
Par.?
rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha // (34.2)
Par.?
gacchantu kuñjarāḥ sarve vājinaśca saha tvayā / (35.1)
Par.?
pādātāśca trisāhasrāḥ śakuniṃ saubalaṃ jahi // (35.2)
Par.?
tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ / (36.1)
Par.?
pañca cāśvasahasrāṇi sahadevaśca vīryavān // (36.2)
Par.?
pādātāśca trisāhasrā draupadeyāśca sarvaśaḥ / (37.1)
Par.?
raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam // (37.2)
Par.?
tatastu saubalo rājann abhyatikramya pāṇḍavān / (38.1)
Par.?
jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān // (38.2)
Par.?
aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām / (39.1)
Par.?
prāviśan saubalānīkam abhyatikramya tān rathān // (39.2)
Par.?
te tatra sādinaḥ śūrāḥ saubalasya mahad balam / (40.1)
Par.?
gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran // (40.2)
Par.?
tad udyatagadāprāsam akāpuruṣasevitam / (41.1)
Par.?
prāvartata mahad yuddhaṃ rājan durmantrite tava // (41.2)
Par.?
upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan / (42.1)
Par.?
na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata // (42.2)
Par.?
śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha / (43.1)
Par.?
jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ // (43.2)
Par.?
ṛṣṭibhir vimalābhiśca tatra tatra viśāṃ pate / (44.1)
Par.?
saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata // (44.2)
Par.?
prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ / (45.1)
Par.?
śalabhānām ivākāśe tadā bharatasattama // (45.2)
Par.?
rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ / (46.1)
Par.?
hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ // (46.2)
Par.?
anyonyaparipiṣṭāśca samāsādya parasparam / (47.1)
Par.?
avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ // (47.2)
Par.?
tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte / (48.1)
Par.?
tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān / (48.2)
Par.?
aśvān rājanmanuṣyāṃśca rajasā saṃvṛte sati // (48.3)
Par.?
bhūmau nipatitāścānye vamanto rudhiraṃ bahu / (49.1)
Par.?
keśākeśisamālagnā na śekuśceṣṭituṃ janāḥ // (49.2)
Par.?
anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ / (50.1)
Par.?
mallā iva samāsādya nijaghnur itaretaram / (50.2)
Par.?
aśvaiśca vyapakṛṣyanta bahavo 'tra gatāsavaḥ // (50.3)
Par.?
bhūmau nipatitāścānye bahavo vijayaiṣiṇaḥ / (51.1)
Par.?
tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ // (51.2)
Par.?
raktokṣitaiśchinnabhujair apakṛṣṭaśiroruhaiḥ / (52.1)
Par.?
vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ // (52.2)
Par.?
dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit / (53.1)
Par.?
sāśvārohair hatair aśvair āvṛte vasudhātale // (53.2)
Par.?
rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ / (54.1)
Par.?
nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ / (54.2)
Par.?
susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ // (54.3)
Par.?
sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate / (55.1)
Par.?
ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchakunistataḥ // (55.2) Par.?
tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam / (56.1)
Par.?
ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchrāntavāhanam // (56.2)
Par.?
aśvārohāstu pāṇḍūnām abruvan rudhirokṣitāḥ / (57.1)
Par.?
susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ // (57.2)
Par.?
neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ / (58.1)
Par.?
rathān eva rathā yāntu kuñjarāḥ kuñjarān api // (58.2)
Par.?
pratiyāto hi śakuniḥ svam anīkam avasthitaḥ / (59.1)
Par.?
na punaḥ saubalo rājā yuddham abhyāgamiṣyati // (59.2)
Par.?
tatastu draupadeyāśca te ca mattā mahādvipāḥ / (60.1)
Par.?
prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ // (60.2)
Par.?
sahadevo 'pi kauravya rajomeghe samutthite / (61.1)
Par.?
ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ // (61.2)
Par.?
tatasteṣu prayāteṣu śakuniḥ saubalaḥ punaḥ / (62.1)
Par.?
pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm // (62.2)
Par.?
tat punastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata / (63.1)
Par.?
tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām // (63.2)
Par.?
te hyanyonyam avekṣanta tasmin vīrasamāgame / (64.1)
Par.?
yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ // (64.2)
Par.?
asibhiśchidyamānānāṃ śirasāṃ lokasaṃkṣaye / (65.1)
Par.?
prādurāsīnmahāśabdastālānāṃ patatām iva // (65.2)
Par.?
vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi / (66.1)
Par.?
sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate / (66.2)
Par.?
āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ // (66.3)
Par.?
nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api / (67.1)
Par.?
yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ // (67.2)
Par.?
anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam / (68.1)
Par.?
ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ // (68.2)
Par.?
saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ / (69.1)
Par.?
hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ // (69.2)
Par.?
sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām / (70.1)
Par.?
stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate // (70.2)
Par.?
śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata / (71.1)
Par.?
bhindatāṃ paramarmāṇi rājan durmantrite tava // (71.2)
Par.?
śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ / (72.1)
Par.?
vikṣatāśca śitaiḥ śastrair abhyavartanta tāvakāḥ // (72.2)
Par.?
mattā rudhiragandhena bahavo 'tra vicetasaḥ / (73.1)
Par.?
jaghnuḥ parān svakāṃścaiva prāptān prāptān anantarān // (73.2)
Par.?
bahavaśca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ / (74.1)
Par.?
bhūmāvabhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ // (74.2)
Par.?
vṛkagṛdhraśṛgālānāṃ tumule modane 'hani / (75.1)
Par.?
āsīd balakṣayo ghorastava putrasya paśyataḥ // (75.2)
Par.?
narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate / (76.1)
Par.?
rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī // (76.2)
Par.?
asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ / (77.1)
Par.?
tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata // (77.2)
Par.?
praharanto yathāśakti yāvat prāṇasya dhāraṇam / (78.1)
Par.?
yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ // (78.2)
Par.?
śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata / (79.1)
Par.?
udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam // (79.2)
Par.?
athotthiteṣu bahuṣu kabandheṣu janādhipa / (80.1)
Par.?
tathā rudhiragandhena yodhāḥ kaśmalam āviśan // (80.2)
Par.?
mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam / (81.1)
Par.?
alpāvaśiṣṭaisturagair abhyavartata saubalaḥ // (81.2)
Par.?
tato 'bhyadhāvaṃstvaritāḥ pāṇḍavā jayagṛddhinaḥ / (82.1)
Par.?
padātayaśca nāgāśca sādinaścodyatāyudhāḥ // (82.2)
Par.?
koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ / (83.1)
Par.?
śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ // (83.2)
Par.?
tvadīyāstāṃstu samprekṣya sarvataḥ samabhidrutān / (84.1)
Par.?
sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ // (84.2)
Par.?
kecit padātayaḥ padbhir muṣṭibhiśca parasparam / (85.1)
Par.?
nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan // (85.2)
Par.?
rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ / (86.1)
Par.?
vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā // (86.2)
Par.?
evam anyonyam āyastā yodhā jaghnur mahāmṛdhe / (87.1)
Par.?
pitṝn bhrātṝn vayasyāṃśca putrān api tathāpare // (87.2)
Par.?
evam āsīd amaryādaṃ yuddhaṃ bharatasattama / (88.1)
Par.?
prāsāsibāṇakalile vartamāne sudāruṇe // (88.2)
Par.?
Duration=0.30104684829712 secs.