Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmiñśabde mṛdau jāte pāṇḍavair nihate bale / (1.2) Par.?
aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ // (1.3) Par.?
sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi / (2.1) Par.?
yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ / (2.2) Par.?
apṛcchat kṣatriyāṃstatra kva nu rājā mahārathaḥ // (2.3) Par.?
śakunestu vacaḥ śrutvā ta ūcur bharatarṣabha / (3.1) Par.?
asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ // (3.2) Par.?
yatraitat sumahacchatraṃ pūrṇacandrasamaprabham / (4.1) Par.?
yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ // (4.2) Par.?
yatraiṣa śabdastumulaḥ parjanyaninadopamaḥ / (5.1) Par.?
tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam // (5.2) Par.?
evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā / (6.1) Par.?
prayayau tatra yatrāsau putrastava narādhipa / (6.2) Par.?
sarvataḥ saṃvṛto vīraiḥ samareṣvanivartibhiḥ // (6.3) Par.?
tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam / (7.1) Par.?
sarathāṃstāvakān sarvān harṣayañśakunistataḥ // (7.2) Par.?
duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate / (8.1) Par.?
kṛtakāryam ivātmānaṃ manyamāno 'bravīnnṛpam // (8.2) Par.?
jahi rājan rathānīkam aśvāḥ sarve jitā mayā / (9.1) Par.?
nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ // (9.2) Par.?
hate tasmin rathānīke pāṇḍavenābhipālite / (10.1) Par.?
gajān etān haniṣyāmaḥ padātīṃścetarāṃstathā // (10.2) Par.?
śrutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ / (11.1) Par.?
javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm // (11.2) Par.?
sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ / (12.1) Par.?
śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire // (12.2) Par.?
tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate / (13.1) Par.?
prādurāsīccharāṇāṃ ca sumuktānāṃ sudāruṇaḥ // (13.2) Par.?
tān samīpagatān dṛṣṭvā javenodyatakārmukān / (14.1) Par.?
uvāca devakīputraṃ kuntīputro dhanaṃjayaḥ // (14.2) Par.?
codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam / (15.1) Par.?
antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ // (15.2) Par.?
aṣṭādaśa dinānyadya yuddhasyāsya janārdana / (16.1) Par.?
vartamānasya mahataḥ samāsādya parasparam // (16.2) Par.?
anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām / (17.1) Par.?
kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham // (17.2) Par.?
samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava / (18.1) Par.?
asmān āsādya saṃjātaṃ goṣpadopamam acyuta // (18.2) Par.?
hate bhīṣme ca saṃdadhyācchivaṃ syād iha mādhava / (19.1) Par.?
na ca tat kṛtavānmūḍho dhārtarāṣṭraḥ subāliśaḥ // (19.2) Par.?
uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava / (20.1) Par.?
taccāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ // (20.2) Par.?
tasmiṃstu patite bhīṣme pracyute pṛthivītale / (21.1) Par.?
na jāne kāraṇaṃ kiṃ nu yena yuddham avartata // (21.2) Par.?
mūḍhāṃstu sarvathā manye dhārtarāṣṭrān subāliśān / (22.1) Par.?
patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ // (22.2) Par.?
anantaraṃ ca nihate droṇe brahmavidāṃ vare / (23.1) Par.?
rādheye ca vikarṇe ca naivāśāmyata vaiśasam // (23.2) Par.?
alpāvaśiṣṭe sainye 'smin sūtaputre ca pātite / (24.1) Par.?
saputre vai naravyāghre naivāśāmyata vaiśasam // (24.2) Par.?
śrutāyuṣi hate śūre jalasaṃdhe ca paurave / (25.1) Par.?
śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam // (25.2) Par.?
bhūriśravasi śalye ca śālve caiva janārdana / (26.1) Par.?
āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam // (26.2) Par.?
jayadrathe ca nihate rākṣase cāpyalāyudhe / (27.1) Par.?
bāhlike somadatte ca naivāśāmyata vaiśasam // (27.2) Par.?
bhagadatte hate śūre kāmboje ca sudakṣiṇe / (28.1) Par.?
duḥśāsane ca nihate naivāśāmyata vaiśasam // (28.2) Par.?
dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikānnṛpān / (29.1) Par.?
balinaśca raṇe kṛṣṇa naivāśāmyata vaiśasam // (29.2) Par.?
akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān / (30.1) Par.?
mohād vā yadi vā lobhānnaivāśāmyata vaiśasam // (30.2) Par.?
ko nu rājakule jātaḥ kauraveyo viśeṣataḥ / (31.1) Par.?
nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt // (31.2) Par.?
guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā / (32.1) Par.?
amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam // (32.2) Par.?
yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ / (33.1) Par.?
praśame pāṇḍavaiḥ sārdhaṃ so 'nyasya śṛṇuyāt katham // (33.2) Par.?
yena śāṃtanavo bhīṣmo droṇo vidura eva ca / (34.1) Par.?
pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam // (34.2) Par.?
maurkhyād yena pitā vṛddhaḥ pratyākhyāto janārdana / (35.1) Par.?
tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī / (35.2) Par.?
pratyākhyātā hyasatkṛtya sa kasmai rocayed vacaḥ // (35.3) Par.?
kulāntakaraṇo vyaktaṃ jāta eṣa janārdana / (36.1) Par.?
tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate / (36.2) Par.?
naiṣa dāsyati no rājyam iti me matir acyuta // (36.3) Par.?
ukto 'haṃ bahuśastāta vidureṇa mahātmanā / (37.1) Par.?
na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃcana // (37.2) Par.?
yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada / (38.1) Par.?
tāvad yuṣmāsvapāpeṣu pracariṣyati pātakam // (38.2) Par.?
na sa yukto 'nyathā jetum ṛte yuddhena mādhava / (39.1) Par.?
ityabravīt sadā māṃ hi viduraḥ satyadarśanaḥ // (39.2) Par.?
tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ / (40.1) Par.?
yad uktaṃ vacanaṃ tena vidureṇa mahātmanā // (40.2) Par.?
yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham / (41.1) Par.?
avāmanyata durbuddhir dhruvaṃ nāśamukhe sthitaḥ // (41.2) Par.?
uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane / (42.1) Par.?
enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati // (42.2) Par.?
tad idaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana / (43.1) Par.?
kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam // (43.2) Par.?
so 'dya sarvān raṇe yodhānnihaniṣyāmi mādhava / (44.1) Par.?
kṣatriyeṣu hateṣvāśu śūnye ca śibire kṛte // (44.2) Par.?
vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati / (45.1) Par.?
tadantaṃ hi bhaved vairam anumānena mādhava // (45.2) Par.?
evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā / (46.1) Par.?
vidurasya ca vākyena ceṣṭayā ca durātmanaḥ // (46.2) Par.?
saṃyāhi bhāratīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ / (47.1) Par.?
duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge // (47.2) Par.?
kṣemam adya kariṣyāmi dharmarājasya mādhava / (48.1) Par.?
hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ // (48.2) Par.?
saṃjaya uvāca / (49.1) Par.?
abhīśuhasto dāśārhastathoktaḥ savyasācinā / (49.2) Par.?
tad balaugham amitrāṇām abhītaḥ prāviśad raṇe // (49.3) Par.?
śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam / (50.1) Par.?
gadāparighapanthānaṃ rathanāgamahādrumam // (50.2) Par.?
hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ / (51.1) Par.?
vyacarat tatra govindo rathenātipatākinā // (51.2) Par.?
te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave / (52.1) Par.?
dikṣu sarvāsvadṛśyanta dāśārheṇa pracoditāḥ // (52.2) Par.?
tataḥ prāyād rathenājau savyasācī paraṃtapaḥ / (53.1) Par.?
kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ // (53.2) Par.?
prādurāsīnmahāñ śabdaḥ śarāṇāṃ nataparvaṇām / (54.1) Par.?
iṣubhiśchādyamānānāṃ samare savyasācinā // (54.2) Par.?
asajjantastanutreṣu śaraughāḥ prāpatan bhuvi / (55.1) Par.?
indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ // (55.2) Par.?
narānnāgān samāhatya hayāṃścāpi viśāṃ pate / (56.1) Par.?
apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ // (56.2) Par.?
āsīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ / (57.1) Par.?
na prājñāyanta samare diśo vā pradiśo 'pi vā // (57.2) Par.?
sarvam āsījjagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ / (58.1) Par.?
rukmapuṅkhaistailadhautaiḥ karmāraparimārjitaiḥ // (58.2) Par.?
te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ / (59.1) Par.?
samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ // (59.2) Par.?
śaracāpadharaḥ pārthaḥ prajvalann iva bhārata / (60.1) Par.?
dadāha samare yodhān kakṣam agnir iva jvalan // (60.2) Par.?
yathā vanānte vanapair visṛṣṭaḥ kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ / (61.1) Par.?
bhūridrumaṃ śuṣkalatāvitānaṃ bhṛśaṃ samṛddho jvalanaḥ pratāpī // (61.2) Par.?
evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ / (62.1) Par.?
dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī // (62.2) Par.?
tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ / (63.1) Par.?
tad
g.s.m.
∞ iṣu
n.p.m.
∞ hara
n.p.m.
su
indecl.
∞ muc
PPP, n.p.m.
na
indecl.
∞ sañj
3. pl., Impf.
root
vai
indecl.
varman
l.p.n.
rukma
comp.
∞ puṅkha
n.p.m.
na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā // (63.2) Par.?
na
indecl.
ca
indecl.
dvitīya
ac.s.m.
pramuc
3. sg., Perf.
root
bāṇa
ac.s.m.
nara
l.s.m.
haya
l.s.m.

indecl.
parama
comp.
∞ dvipa
l.s.m.

indecl.
anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya / (64.1) Par.?
sa eva ekastava putrasenāṃ jaghāna daityān iva vajrapāṇiḥ // (64.2) Par.?
Duration=0.23886013031006 secs.