Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9019
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
asyatāṃ yatamānānāṃ śūrāṇām anivartinām / (1.2) Par.?
saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ // (1.3) Par.?
indrāśanisamasparśān aviṣahyānmahaujasaḥ / (2.1) Par.?
visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ // (2.2) Par.?
tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā / (3.1) Par.?
sampradudrāva saṃgrāmāt tava putrasya paśyataḥ // (3.2) Par.?
hatadhuryā rathāḥ keciddhatasūtāstathāpare / (4.1) Par.?
bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate // (4.2) Par.?
anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ / (5.1) Par.?
akṣatā yugapat kecit prādravan bhayapīḍitāḥ // (5.2) Par.?
kecit putrān upādāya hatabhūyiṣṭhavāhanāḥ / (6.1) Par.?
vicukruśuḥ pitṝn anye sahāyān apare punaḥ // (6.2) Par.?
bāndhavāṃśca naravyāghra bhrātṝn saṃbandhinastathā / (7.1) Par.?
dudruvuḥ kecid utsṛjya tatra tatra viśāṃ pate // (7.2) Par.?
bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ / (8.1) Par.?
niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ // (8.2) Par.?
tān anye ratham āropya samāśvāsya muhūrtakam / (9.1) Par.?
viśrāntāśca vitṛṣṇāśca punar yuddhāya jagmire // (9.2) Par.?
tān apāsya gatāḥ kecit punar eva yuyutsavaḥ / (10.1) Par.?
kurvantastava putrasya śāsanaṃ yuddhadurmadāḥ // (10.2) Par.?
pānīyam apare pītvā paryāśvāsya ca vāhanam / (11.1) Par.?
varmāṇi ca samāropya kecid bharatasattama // (11.2) Par.?
samāśvāsyāpare bhrātṝnnikṣipya śibire 'pi ca / (12.1) Par.?
putrān anye pitṝn anye punar yuddham arocayan // (12.2) Par.?
sajjayitvā rathān kecid yathāmukhyaṃ viśāṃ pate / (13.1) Par.?
āplutya pāṇḍavānīkaṃ punar yuddham arocayan // (13.2) Par.?
te śūrāḥ kiṅkiṇījālaiḥ samāchannā babhāsire / (14.1) Par.?
trailokyavijaye yuktā yathā daiteyadānavāḥ // (14.2) Par.?
āgamya sahasā kecid rathaiḥ svarṇavibhūṣitaiḥ / (15.1) Par.?
pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan // (15.2) Par.?
dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ / (16.1) Par.?
nākuliśca śatānīko rathānīkam ayodhayan // (16.2) Par.?
pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ / (17.1) Par.?
abhyadravat susaṃrabdhastāvakān hantum udyataḥ // (17.2) Par.?
tatastvāpatatastasya tava putro janādhipa / (18.1) Par.?
bāṇasaṃghān anekān vai preṣayāmāsa bhārata // (18.2) Par.?
dhṛṣṭadyumnastato rājaṃstava putreṇa dhanvinā / (19.1) Par.?
nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ // (19.2) Par.?
so 'tividdho maheṣvāsastottrārdita iva dvipaḥ / (20.1) Par.?
tasyāśvāṃścaturo bāṇaiḥ preṣayāmāsa mṛtyave / (20.2) Par.?
sāratheścāsya bhallena śiraḥ kāyād apāharat // (20.3) Par.?
tato duryodhano rājā pṛṣṭham āruhya vājinaḥ / (21.1) Par.?
apākrāmaddhataratho nātidūram ariṃdamaḥ // (21.2) Par.?
dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ / (22.1) Par.?
tava putro mahārāja prayayau yatra saubalaḥ // (22.2) Par.?
tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ / (23.1) Par.?
pāṇḍavān rathinaḥ pañca samantāt paryavārayan // (23.2) Par.?
te vṛtāḥ samare pañca gajānīkena bhārata / (24.1) Par.?
aśobhanta naravyāghrā grahā vyāptā ghanair iva // (24.2) Par.?
tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ / (25.1) Par.?
viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ // (25.2) Par.?
taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ / (26.1) Par.?
nārācair vimalaistīkṣṇair gajānīkam apothayat // (26.2) Par.?
tatraikabāṇanihatān apaśyāma mahāgajān / (27.1) Par.?
patitān pātyamānāṃśca vibhinnān savyasācinā // (27.2) Par.?
bhīmasenastu tān dṛṣṭvā nāgānmattagajopamaḥ / (28.1) Par.?
kareṇa gṛhya mahatīṃ gadām abhyapatad balī / (28.2) Par.?
avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ // (28.3) Par.?
tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham / (29.1) Par.?
vitresustāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ / (29.2) Par.?
āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare // (29.3) Par.?
gadayā bhīmasenena bhinnakumbhān rajasvalān / (30.1) Par.?
dhāvamānān apaśyāma kuñjarān parvatopamān // (30.2) Par.?
pradhāvya kuñjarāste tu bhīmasenagadāhatāḥ / (31.1) Par.?
petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ // (31.2) Par.?
tān bhinnakumbhān subahūn dravamāṇān itastataḥ / (32.1) Par.?
patamānāṃśca samprekṣya vitresustava sainikāḥ // (32.2) Par.?
yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau / (33.1) Par.?
gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ // (33.2) Par.?
dhṛṣṭadyumnastu samare parājitya narādhipam / (34.1) Par.?
apakrānte tava sute hayapṛṣṭhaṃ samāśrite // (34.2) Par.?
dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān / (35.1) Par.?
dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ / (35.2) Par.?
putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau // (35.3) Par.?
adṛṣṭvā tu rathānīke duryodhanam ariṃdamam / (36.1) Par.?
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ / (36.2) Par.?
apṛcchan kṣatriyāṃstatra kva nu duryodhano gataḥ // (36.3) Par.?
apaśyamānā rājānaṃ vartamāne janakṣaye / (37.1) Par.?
manvānā nihataṃ tatra tava putraṃ mahārathāḥ / (37.2) Par.?
viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam // (37.3) Par.?
āhuḥ keciddhate sūte prayāto yatra saubalaḥ / (38.1) Par.?
apare tvabruvaṃstatra kṣatriyā bhṛśavikṣatāḥ // (38.2) Par.?
duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati / (39.1) Par.?
yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati // (39.2) Par.?
te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ / (40.1) Par.?
śaraiḥ sampīḍyamānāśca nātivyaktam ivābruvan // (40.2) Par.?
idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ / (41.1) Par.?
ete sarve gajān hatvā upayānti sma pāṇḍavāḥ // (41.2) Par.?
śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ / (42.1) Par.?
hitvā pāñcālarājasya tad anīkaṃ durutsaham // (42.2) Par.?
kṛpaśca kṛtavarmā ca prayayur yatra saubalaḥ / (43.1) Par.?
rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ // (43.2) Par.?
tatasteṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ / (44.1) Par.?
āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān // (44.2) Par.?
dṛṣṭvā tu tān āpatataḥ samprahṛṣṭānmahārathān / (45.1) Par.?
parākrāntāṃstato vīrānnirāśāñjīvite tadā / (45.2) Par.?
vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam // (45.3) Par.?
parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān / (46.1) Par.?
rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ // (46.2) Par.?
ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha / (47.1) Par.?
tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ // (47.2) Par.?
samprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ / (48.1) Par.?
dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān / (48.2) Par.?
jitāstena vayaṃ sarve vyapayāma raṇāt tataḥ // (48.3) Par.?
athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham / (49.1) Par.?
rathaiścatuḥśatair vīro māṃ cābhyadravad āhave // (49.2) Par.?
dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcicchrāntavāhanaḥ / (50.1) Par.?
patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā / (50.2) Par.?
tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam // (50.3) Par.?
sātyakistu mahābāhur mama hatvā paricchadam / (51.1) Par.?
jīvagrāham agṛhṇānmāṃ mūrchitaṃ patitaṃ bhuvi // (51.2) Par.?
tato muhūrtād iva tad gajānīkam avadhyata / (52.1) Par.?
gadayā bhīmasenena nārācair arjunena ca // (52.2) Par.?
pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ / (53.1) Par.?
nātiprasiddheva gatiḥ pāṇḍavānām ajāyata // (53.2) Par.?
rathamārgāṃstataścakre bhīmaseno mahābalaḥ / (54.1) Par.?
pāṇḍavānāṃ mahārāja vyapakarṣanmahāgajān // (54.2) Par.?
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ / (55.1) Par.?
apaśyanto rathānīke duryodhanam ariṃdamam / (55.2) Par.?
rājānaṃ mṛgayāmāsustava putraṃ mahāratham // (55.3) Par.?
parityajya ca pāñcālaṃ prayātā yatra saubalaḥ / (56.1) Par.?
rājño 'darśanasaṃvignā vartamāne janakṣaye // (56.2) Par.?
Duration=0.33253479003906 secs.