Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, bad behaviour, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dinacaryādhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
Aufstehen
brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ / (1.3) Par.?
śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ // (1.4) Par.?
arkanyagrodhakhadirakarañjakakubhādijam / (2.1) Par.?
Z¦hneputzen
prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam // (2.2) Par.?
kanīnyagrasamasthaulyaṃ praguṇaṃ dvādaśāṅgulam / (3.1) Par.?
bhakṣayed dantapavanaṃ dantamāṃsāny abādhayan // (3.2) Par.?
nādyād ajīrṇavamathuśvāsakāsajvarārditī / (4.1) Par.?
tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat // (4.2) Par.?
salben der Augen
sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet / (5.1) Par.?
cakṣus tejomayaṃ tasya viśeṣācchleṣmato bhayam // (5.2) Par.?
yojayet saptarātre 'smāt srāvaṇārthaṃ rasāñjanam / (6.1) Par.?
Betel
tato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet // (6.2) Par.?
tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām / (7.1) Par.?
viṣamūrchāmadārtānām apathyaṃ śoṣiṇām api // (7.2) Par.?
abhyaṅgam ācaren nityaṃ sa jarāśramavātahā / (8.1) Par.?
dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt // (8.2) Par.?
śiraḥśravaṇapādeṣu taṃ viśeṣeṇa śīlayet / (9.1) Par.?
varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ // (9.2) Par.?
lāghavaṃ karmasāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ / (10.1) Par.?
vibhaktaghanagātratvaṃ vyāyāmād upajāyate // (10.2) Par.?
vātapittāmayī bālo vṛddho 'jīrṇaś ca taṃ tyajet / (11.1) Par.?
ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ // (11.2) Par.?
śītakāle vasante ca mandam eva tato 'nyadā / (12.1) Par.?
taṃ kṛtvānusukhaṃ dehaṃ mardayecca samantataḥ // (12.2) Par.?
tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ / (13.1) Par.?
ativyāyāmataḥ kāso jvaraś chardiś ca jāyate // (13.2) Par.?
vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam / (14.1) Par.?
gajaṃ siṃha ivākarṣan bhajann ati vinaśyati // (14.2) Par.?
udvartanaṃ kaphaharaṃ medasaḥ pravilāyanam / (15.1) Par.?
sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ param // (15.2) Par.?
snāna
dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam / (16.1) Par.?
kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit // (16.2) Par.?
uṣṇāmbunādhaḥkāyasya pariṣeko balāvahaḥ / (17.1) Par.?
tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām // (17.2) Par.?
snānam arditanetrāsyakarṇarogātisāriṣu / (18.1) Par.?
ādhmānapīnasājīrṇabhuktavatsu ca garhitam // (18.2) Par.?
jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt / (19.1) Par.?
na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam // (19.2) Par.?
sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ / (20.1) Par.?
sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet // (20.2) Par.?
bhaktyā kalyāṇamitrāṇi sevetetaradūragaḥ / (21.1) Par.?
10 schlechte Handlungen
hiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte // (21.2) Par.?
saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛgviparyayam / (22.1) Par.?
pāpaṃ karmeti daśadhā kāyavāṅmānasais tyajet // (22.2) Par.?
avṛttivyādhiśokārtān anuvarteta śaktitaḥ / (23.1) Par.?
ātmavat satataṃ paśyed api kīṭapipīlikam // (23.2) Par.?
arcayed devagovipravṛddhavaidyanṛpātithīn / (24.1) Par.?
vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet // (24.2) Par.?
upakārapradhānaḥ syād apakārapare 'py arau / (25.1) Par.?
saṃpadvipatsv ekamanā hetāvīrṣyet phale na tu // (25.2) Par.?
kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam / (26.1) Par.?
pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ // (26.2) Par.?
naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ / (27.1) Par.?
na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum // (27.2) Par.?
prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ / (28.1) Par.?
janasyāśayam ālakṣya yo yathā parituṣyati // (28.2) Par.?
taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ / (29.1) Par.?
na pīḍayed indriyāṇi na caitāny atilālayet // (29.2) Par.?
trivargaśūnyaṃ nārambhaṃ bhajet taṃ cāvirodhayan / (30.1) Par.?
anuyāyāt pratipadaṃ sarvadharmeṣu madhyamām // (30.2) Par.?
nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ / (31.1) Par.?
snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ // (31.2) Par.?
dhārayet satataṃ ratnasiddhamantramahauṣadhīḥ / (32.1) Par.?
sātapatrapadatrāṇo vicared yugamātradṛk // (32.2) Par.?
niśi cātyayike kārye daṇḍī maulī sahāyavān / (33.1) Par.?
caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn // (33.2) Par.?
nākrāmeccharkarāloṣṭabalisnānabhuvo na ca / (34.1) Par.?
nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet // (34.2) Par.?
saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat / (35.1) Par.?
nāsaṃvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam // (35.2) Par.?
nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam / (36.1) Par.?
nāṅgaiś ceṣṭeta viguṇaṃ nāsītotkaṭakaś ciram // (36.2) Par.?
dehavākcetasāṃ ceṣṭāḥ prāk śramād vinivartayet / (37.1) Par.?
nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam // (37.2) Par.?
tathā catvaracaityāntaścatuṣpathasurālayān / (38.1) Par.?
sūnāṭavīśūnyagṛhaśmaśānāni divāpi na // (38.2) Par.?
sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet / (39.1) Par.?
nekṣeta pratataṃ sūkṣmaṃ dīptāmedhyāpriyāṇi ca // (39.2) Par.?
madyavikrayasaṃdhānadānādānāni nācaret / (40.1) Par.?
purovātātaparajastuṣāraparuṣānilān // (40.2) Par.?
anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam / (41.1) Par.?
kūlacchāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ // (41.2) Par.?
hīnānāryātinipuṇasevāṃ vigraham uttamaiḥ / (42.1) Par.?
saṃdhyāsv abhyavahārastrīsvapnādhyayanacintanam // (42.2) Par.?
śatrusattragaṇākīrṇagaṇikāpaṇikāśanam / (43.1) Par.?
gātravaktranakhair vādyaṃ hastakeśāvadhūnanam // (43.2) Par.?
toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam / (44.1) Par.?
madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet // (44.2) Par.?
ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ / (45.1) Par.?
anukuryāt tam evāto laukike 'rthe parīkṣakaḥ // (45.2) Par.?
ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ / (46.1) Par.?
svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam // (46.2) Par.?
naktaṃdināni me yānti kathaṃbhūtasya saṃprati / (47.1) Par.?
duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ // (47.2) Par.?
evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate / (48.1) Par.?
devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret // (48.2) Par.?
ityācāraḥ samāsena yaṃ prāpnoti samācaran / (49.1) Par.?
āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān // (49.2) Par.?
Duration=0.18827509880066 secs.