Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9021
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
duryodhano mahārāja sudarśaścāpi te sutaḥ / (1.2) Par.?
hataśeṣau tadā saṃkhye vājimadhye vyavasthitau // (1.3) Par.?
tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam / (2.1) Par.?
uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam // (2.2) Par.?
śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ / (3.1) Par.?
gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ // (3.2) Par.?
pariśrāntaśca nakulaḥ sahadevaśca bhārata / (4.1) Par.?
yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān // (4.2) Par.?
suyodhanam abhityajya traya ete vyavasthitāḥ / (5.1) Par.?
kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ // (5.2) Par.?
asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ / (6.1) Par.?
duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ // (6.2) Par.?
asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ / (7.1) Par.?
chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ // (7.2) Par.?
prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ / (8.1) Par.?
enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi // (8.2) Par.?
gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama / (9.1) Par.?
yāvanna vidravantyete tāvajjahi suyodhanam // (9.2) Par.?
yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti / (10.1) Par.?
pariśrāntabalastāta naiṣa mucyeta kilbiṣī // (10.2) Par.?
tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ / (11.1) Par.?
jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat // (11.2) Par.?
nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ / (12.1) Par.?
dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ // (12.2) Par.?
evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt / (13.1) Par.?
dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada / (13.2) Par.?
yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ // (13.3) Par.?
hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ / (14.1) Par.?
madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ // (14.2) Par.?
hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca / (15.1) Par.?
rathānāṃ tu śate śiṣṭe dve eva tu janārdana / (15.2) Par.?
dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ // (15.3) Par.?
aśvatthāmā kṛpaścaiva trigartādhipatistathā / (16.1) Par.?
ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ // (16.2) Par.?
etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava / (17.1) Par.?
mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit // (17.2) Par.?
tathā vinihate sainye paśya duryodhanaṃ sthitam / (18.1) Par.?
adyāhnā hi mahārājo hatāmitro bhaviṣyati // (18.2) Par.?
na hi me mokṣyate kaścit pareṣām iti cintaye / (19.1) Par.?
ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ / (19.2) Par.?
tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ // (19.3) Par.?
adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram / (20.1) Par.?
apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ // (20.2) Par.?
nikṛtyā vai durācāro yāni ratnāni saubalaḥ / (21.1) Par.?
sabhāyām aharad dyūte punastānyāharāmyaham // (21.2) Par.?
adya tā api vetsyanti sarvā nāgapurastriyaḥ / (22.1) Par.?
śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi // (22.2) Par.?
samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati / (23.1) Par.?
adya duryodhano dīptāṃ śriyaṃ prāṇāṃśca tyakṣyati // (23.2) Par.?
nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama / (24.1) Par.?
nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam // (24.2) Par.?
mama hyetad aśaktaṃ vai vājivṛndam ariṃdama / (25.1) Par.?
soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham // (25.2) Par.?
evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā / (26.1) Par.?
acodayaddhayān rājan duryodhanabalaṃ prati // (26.2) Par.?
tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ / (27.1) Par.?
bhīmaseno 'rjunaścaiva sahadevaśca māriṣa / (27.2) Par.?
prayayuḥ siṃhanādena duryodhanajighāṃsayā // (27.3) Par.?
tān prekṣya sahitān sarvāñ javenodyatakārmukān / (28.1) Par.?
saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ // (28.2) Par.?
sudarśanastava suto bhīmasenaṃ samabhyayāt / (29.1) Par.?
suśarmā śakuniścaiva yuyudhāte kirīṭinā / (29.2) Par.?
sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt // (29.3) Par.?
tato hyayatnataḥ kṣipraṃ tava putro janādhipa / (30.1) Par.?
prāsena sahadevasya śirasi prāharad bhṛśam // (30.2) Par.?
sopāviśad rathopasthe tava putreṇa tāḍitaḥ / (31.1) Par.?
rudhirāplutasarvāṅga āśīviṣa iva śvasan // (31.2) Par.?
pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate / (32.1) Par.?
duryodhanaṃ śaraistīkṣṇaiḥ saṃkruddhaḥ samavākirat // (32.2) Par.?
pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ / (33.1) Par.?
śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha // (33.2) Par.?
tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ / (34.1) Par.?
pātayitvā hayān sarvāṃstrigartānāṃ rathān yayau // (34.2) Par.?
tataste sahitā bhūtvā trigartānāṃ mahārathāḥ / (35.1) Par.?
arjunaṃ vāsudevaṃ ca śaravarṣair avākiran // (35.2) Par.?
satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ / (36.1) Par.?
tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ // (36.2) Par.?
śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ / (37.1) Par.?
śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam // (37.2) Par.?
satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ / (38.1) Par.?
yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ // (38.2) Par.?
taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ / (39.1) Par.?
viddhvā tān ahanat sarvān rathān rukmavibhūṣitān // (39.2) Par.?
tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam / (40.1) Par.?
muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati // (40.2) Par.?
tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha / (41.1) Par.?
pūrayitvā tato vāhānnyahanat tasya dhanvinaḥ // (41.2) Par.?
tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam / (42.1) Par.?
suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva // (42.2) Par.?
sa śaraḥ preṣitastena krodhadīptena dhanvinā / (43.1) Par.?
suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe // (43.2) Par.?
sa gatāsur mahārāja papāta dharaṇītale / (44.1) Par.?
nandayan pāṇḍavān sarvān vyathayaṃścāpi tāvakān // (44.2) Par.?
suśarmāṇaṃ raṇe hatvā putrān asya mahārathān / (45.1) Par.?
sapta cāṣṭau ca triṃśacca sāyakair anayat kṣayam // (45.2) Par.?
tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān / (46.1) Par.?
abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ // (46.2) Par.?
bhīmastu samare kruddhaḥ putraṃ tava janādhipa / (47.1) Par.?
sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva // (47.2) Par.?
tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat / (48.1) Par.?
kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi // (48.2) Par.?
tasmiṃstu nihate vīre tatastasya padānugāḥ / (49.1) Par.?
parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān // (49.2) Par.?
tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ / (50.1) Par.?
indrāśanisamasparśaiḥ samantāt paryavākirat / (50.2) Par.?
tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha // (50.3) Par.?
teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ / (51.1) Par.?
bhīmasenaṃ samāsādya tato 'yudhyanta bhārata / (51.2) Par.?
tāṃstu sarvāñ śarair ghorair avākirata pāṇḍavaḥ // (51.3) Par.?
tathaiva tāvakā rājan pāṇḍaveyānmahārathān / (52.1) Par.?
śaravarṣeṇa mahatā samantāt paryavārayan // (52.2) Par.?
vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha / (53.1) Par.?
tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām // (53.2) Par.?
tatra yodhāstadā petuḥ parasparasamāhatāḥ / (54.1) Par.?
ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān // (54.2) Par.?
Duration=0.2276771068573 secs.