Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta ṛtucaryādhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
Definition Jahreszeiten
māsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ / (1.3) Par.?
śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ // (1.4) Par.?
ayana
śiśirādyās tribhis tais tu vidyād ayanam uttaram / (2.1) Par.?
ādāna
ādānaṃ ca tad ādatte nṛṇāṃ pratidinaṃ balam // (2.2) Par.?
tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ / (3.1) Par.?
ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ // (3.2) Par.?
tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt / (4.1) Par.?
tasmād ādānam āgneyam ṛtavo dakṣiṇāyanam // (4.2) Par.?
visarga
varṣādayo visargaś ca yad balaṃ visṛjaty ayam / (5.1) Par.?
saumyatvād atra somo hi balavān hīyate raviḥ // (5.2) Par.?
meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale / (6.1) Par.?
snigdhāś cehāmlalavaṇamadhurā balino rasāḥ // (6.2) Par.?
Jahreszeit -> bala
śīte 'gryaṃ vṛṣṭigharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ / (7.1) Par.?
balinaḥ śītasaṃrodhāddhemante prabalo 'nalaḥ // (7.2) Par.?
verdauung im Winter
bhavaty alpendhano dhātūn sa paced vāyuneritaḥ / (8.1) Par.?
ato hime 'smin seveta svādvamlalavaṇān rasān // (8.2) Par.?
Tagesablauf
dairghyān niśānām etarhi prātar eva bubhukṣitaḥ / (9.1) Par.?
avaśyakāryaṃ saṃbhāvya yathoktaṃ śīlayed anu // (9.2) Par.?
vātaghnatailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam / (10.1) Par.?
niyuddhaṃ kuśalaiḥ sārdhaṃ pādāghātaṃ ca yuktitaḥ // (10.2) Par.?
kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi / (11.1) Par.?
kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ // (11.2) Par.?
rasān snigdhān palaṃ puṣṭaṃ gauḍam acchasurāṃ surām / (12.1) Par.?
godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ // (12.2) Par.?
navam annaṃ vasāṃ tailaṃ śaucakārye sukhodakam / (13.1) Par.?
prāvārājinakauśeyapraveṇīkaucavāstṛtam // (13.2) Par.?
uṣṇasvabhāvair laghubhiḥ prāvṛtaḥ śayanaṃ bhajet / (14.1) Par.?
yuktyārkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā // (14.2) Par.?
W¦rmung durch Frauen
pīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ / (15.1) Par.?
haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ // (15.2) Par.?
aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ / (16.1) Par.?
śītapāruṣyajanito na doṣo jātu jāyate // (16.2) Par.?
ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ / (17.1) Par.?
tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam // (17.2) Par.?
verhalten in śiśira + vasanta
kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ / (18.1) Par.?
hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet // (18.2) Par.?
tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ / (19.1) Par.?
vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam // (19.2) Par.?
snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ / (20.1) Par.?
purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk // (20.2) Par.?
sahakārarasonmiśrān āsvādya priyayārpitān / (21.1) Par.?
priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān // (21.2) Par.?
saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet / (22.1) Par.?
nirgadān āsavāriṣṭasīdhumārdvīkamādhavān // (22.2) Par.?
śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca / (23.1) Par.?
dakṣiṇānilaśīteṣu parito jalavāhiṣu // (23.2) Par.?
adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu / (24.1) Par.?
parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu // (24.2) Par.?
vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu / (25.1) Par.?
goṣṭhīkathābhiś citrābhir madhyāhnaṃ gamayet sukhī // (25.2) Par.?
guruśītadivāsvapnasnigdhāmlamadhurāṃs tyajet / (26.1) Par.?
sommer
tīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat // (26.2) Par.?
pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate / (27.1) Par.?
ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet // (27.2) Par.?
bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam / (28.1) Par.?
suśītatoyasiktāṅgo lihyāt saktūn saśarkarān // (28.2) Par.?
madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri vā / (29.1) Par.?
anyathā śoṣaśaithilyadāhamohān karoti tat // (29.2) Par.?
kundendudhavalaṃ śālim aśnīyāj jāṅgalaiḥ palaiḥ / (30.1) Par.?
pibed rasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau // (30.2) Par.?
pānakaṃ pañcasāraṃ vā navamṛdbhājane sthitam / (31.1) Par.?
mocacocadalair yuktaṃ sāmlaṃ mṛnmayaśuktibhiḥ // (31.2) Par.?
pāṭalāvāsitaṃ cāmbhaḥ sakarpūraṃ suśītalam / (32.1) Par.?
śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet // (32.2) Par.?
sasitaṃ māhiṣaṃ kṣīraṃ candranakṣatraśītalam / (33.1) Par.?
abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu // (33.2) Par.?
vaneṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu / (34.1) Par.?
sugandhihimapānīyasicyamānapaṭālike // (34.2) Par.?
kāyamāne cite cūtapravālaphalalumbibhiḥ / (35.1) Par.?
kadalīdalakalhāramṛṇālakamalotpalaiḥ // (35.2) Par.?
komalaiḥ kalpite talpe hasatkusumapallave / (36.1) Par.?
madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā // (36.2) Par.?
pustastrīstanahastāsyapravṛttośīravāriṇi / (37.1) Par.?
niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca // (37.2) Par.?
āsanā svasthacittasya candanārdrasya mālinaḥ / (38.1) Par.?
nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ // (38.2) Par.?
jalārdrās tālavṛntāni vistṛtāḥ padminīpuṭāḥ / (39.1) Par.?
utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ // (39.2) Par.?
karpūramallikāmālā hārāḥ saharicandanāḥ / (40.1) Par.?
manoharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ // (40.2) Par.?
mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ / (41.1) Par.?
jaṅgamā iva padminyo haranti dayitāḥ klamam // (41.2) Par.?
ādānaglānavapuṣām agniḥ sanno 'pi sīdati / (42.1) Par.?
varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare // (42.2) Par.?
satuṣāreṇa marutā sahasā śītalena ca / (43.1) Par.?
bhūbāṣpeṇāmlapākena malinena ca vāriṇā // (43.2) Par.?
vahninaiva ca mandena teṣv ity anyonyadūṣiṣu / (44.1) Par.?
bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat // (44.2) Par.?
āsthāpanaṃ śuddhatanur jīrṇaṃ dhānyaṃ rasān kṛtān / (45.1) Par.?
jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam // (45.2) Par.?
mastu sauvarcalāḍhyaṃ vā pañcakolāvacūrṇitam / (46.1) Par.?
divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv atidurdine // (46.2) Par.?
vyaktāmlalavaṇasnehaṃ saṃśuṣkaṃ kṣaudravallaghu / (47.1) Par.?
apādacārī surabhiḥ satataṃ dhūpitāmbaraḥ // (47.2) Par.?
harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite / (48.1) Par.?
nadījalodamanthāhaḥsvapnāyāsātapāṃs tyajet // (48.2) Par.?
varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ / (49.1) Par.?
taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati // (49.2) Par.?
tajjayāya ghṛtaṃ tiktaṃ vireko raktamokṣaṇam / (50.1) Par.?
tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu // (50.2) Par.?
śālimudgasitādhātrīpaṭolamadhujāṅgalam / (51.1) Par.?
taptaṃ taptāṃśukiraṇaiḥ śītaṃ śītāṃśuraśmibhiḥ // (51.2) Par.?
samantād apy ahorātram agastyodayanirviṣam / (52.1) Par.?
śuci haṃsodakaṃ nāma nirmalaṃ malajij jalam // (52.2) Par.?
nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam / (53.1) Par.?
candanośīrakarpūramuktāsragvasanojjvalaḥ // (53.2) Par.?
saudheṣu saudhadhavalāṃ candrikāṃ rajanīmukhe / (54.1) Par.?
tuṣārakṣārasauhityadadhitailavasātapān // (54.2) Par.?
tīkṣṇamadyadivāsvapnapurovātān parityajet / (55.1) Par.?
śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet // (55.2) Par.?
svāduṃ nidāghe śaradi svādutiktakaṣāyakān / (56.1) Par.?
śaradvasantayo rūkṣaṃ śītaṃ gharmaghanāntayoḥ // (56.2) Par.?
annapānaṃ samāsena viparītam ato 'nyadā / (57.1) Par.?
nityaṃ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau // (57.2) Par.?
ṛtvor antyādisaptāhāv ṛtusaṃdhir iti smṛtaḥ / (58.1) Par.?
tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt // (58.2) Par.?
asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt // (59.1) Par.?
Duration=0.25615406036377 secs.