Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3363
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ āturopakramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Bestimmung der Lebensl¦nge (āyus)
āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta // (3.1) Par.?
tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti / (4.1) Par.?
tamekāntenopakramet / (4.2) Par.?
ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti // (4.3) Par.?
bhavanti cātra / (5.1) Par.?
gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ / (5.2) Par.?
uttarottarasukṣetro yaḥ sa dīrghāyurucyate // (5.3) Par.?
garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate / (6.1) Par.?
śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ // (6.2) Par.?
madhyamāyus
madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me / (7.1) Par.?
adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ // (7.2) Par.?
dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau / (8.1) Par.?
nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ // (8.2) Par.?
yasya syustasya paramamāyurbhavati saptatiḥ / (9.1) Par.?
alpāyus
jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me // (9.2) Par.?
hrasvāni yasya parvāṇi sumahac cāpi mehanam / (10.1) Par.?
tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam // (10.2) Par.?
ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ / (11.1) Par.?
hasato jalpato vāpi dantamāṃsaṃ pradṛśyate / (11.2) Par.?
prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim // (11.3) Par.?
Lebensl¦nge anhand der Gliedma￟en
atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ / (12.1) Par.?
Definition aṅga/pratyaṅga
tatrāṅgāny antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti / (12.2) Par.?
tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti // (12.3) Par.?
bhavanti cātra / (13.1) Par.?
pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe / (13.2) Par.?
samatvāgatavīryau tau jānīyāt kuśalo bhiṣak // (13.3) Par.?
dehaḥ svair aṅgulair eṣa yathāvadanukīrtitaḥ / (14.1) Par.?
yuktaḥ pramāṇenānena pumān vā yadi vāṅganā // (14.2) Par.?
dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati / (15.1) Par.?
madhyamaṃ madhyamair āyurvittaṃ hīnaistathāvaram // (15.2) Par.?
sāra
atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti / (16.1) Par.?
eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti // (16.2) Par.?
viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ / (17.1) Par.?
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu // (17.2) Par.?
vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca / (18.1) Par.?
tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti / (18.2) Par.?
aupasargika
tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ / (18.3) Par.?
tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta // (18.4) Par.?
bhavati cātra / (19.1) Par.?
nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ / (19.2) Par.?
anuktam api doṣāṇāṃ liṅgair vyādhimupācaret // (19.3) Par.?
Jahreszeiten
prāgabhihitā ṛtavaḥ // (20) Par.?
śīte śītapratīkāramuṣṇe coṣṇanivāraṇam / (21.1) Par.?
kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet // (21.2) Par.?
aprāpte vā kriyākāle prāpte vā na kṛtā kriyā / (22.1) Par.?
kriyā hīnātiriktā vā sādhyeṣv api na sidhyati // (22.2) Par.?
yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca / (23.1) Par.?
sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet // (23.2) Par.?
(vi-)samāgni
prāgabhihito 'gnirannasya pācakaḥ / (24.1) Par.?
sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti / (24.2) Par.?
tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ // (24.3) Par.?
viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān / (25.1) Par.?
karotyagnistathā mando vikārān kaphasaṃbhavān // (25.2) Par.?
tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca // (26.1) Par.?
jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ / (27.1) Par.?
saukṣmyādrasānādadāno vivektuṃ naiva śakyate // (27.2) Par.?
prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ / (28.1) Par.?
dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ // (28.2) Par.?
vayas
vayastu trividhaṃ bālyaṃ madhyaṃ vṛddham iti / (29.1) Par.?
tatronaṣoḍaśavarṣā bālāḥ / (29.2) Par.?
te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti / (29.3) Par.?
teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti / (29.4) Par.?
ṣoḍaśasaptatyor antare madhyaṃ vayaḥ / (29.5) Par.?
tasya vikalpo vṛddhiryauvanaṃ sampūrṇatā hānir iti / (29.6) Par.?
tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti / (29.7) Par.?
saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate // (29.8) Par.?
tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta // (30.1) Par.?
bhavanti cātra / (31.1) Par.?
bāle vivardhate śleṣmā madhyame pittam eva tu / (31.2) Par.?
bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet // (31.3) Par.?
agnikṣāravirekaistu bālavṛddhau vivarjayet / (32.1) Par.?
tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ // (32.2) Par.?
dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ // (33.1) Par.?
karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau / (34.1) Par.?
rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak // (34.2) Par.?
balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadoṣajarādibhir avekṣitavyam / (35.1) Par.?
yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām // (35.2) Par.?
kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ / (36.1) Par.?
yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet // (36.2) Par.?
Einflus der triguṇas auf den Charakter
sattvaṃ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram // (37.1) Par.?
sattvavān sahate sarvaṃ saṃstabhyātmānam ātmanā / (38.1) Par.?
rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ // (38.2) Par.?
sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti // (39.1) Par.?
yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ / (40.1) Par.?
vyāyāmajātamanyadvā tat sātmyamiti nirdiśet // (40.2) Par.?
prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ // (41.1) Par.?
3 deśas
deśastvānūpo jāṅgalaḥ sādhāraṇa iti / (42.1) Par.?
tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti // (42.2) Par.?
bhavanti cātra / (43.1) Par.?
samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ / (43.2) Par.?
doṣāṇāṃ samatā jantostasmāt sādhāraṇo mataḥ // (43.3) Par.?
na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ / (44.1) Par.?
svadeśe nicitā doṣā anyasmin kopamāgatāḥ // (44.2) Par.?
ucite vartamānasya nāsti deśakṛtaṃ bhayam / (45.1) Par.?
āhārasvapnaceṣṭādau taddeśasya guṇe sati // (45.2) Par.?
deśaprakṛtisātmye tu viparīto 'cirotthitaḥ / (46.1) Par.?
saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā // (46.2) Par.?
kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ / (47.1) Par.?
ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ // (47.2) Par.?
kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet / (48.1) Par.?
pūrvasyāṃ śāntavegāyāṃ na kriyāsaṃkaro hitaḥ // (48.2) Par.?
guṇālābhe 'pi sapadi yadi saiva kriyā hitā / (49.1) Par.?
kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi // (49.2) Par.?
ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān / (50.1) Par.?
sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena // (50.2) Par.?
Duration=0.4264919757843 secs.