Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9026
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
evaṃ saṃtarjyamānastu mama putro mahīpatiḥ / (1.2) Par.?
prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ // (1.3) Par.?
na hi saṃtarjanā tena śrutapūrvā kadācana / (2.1) Par.?
rājabhāvena mānyaśca sarvalokasya so 'bhavat // (2.2) Par.?
iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam / (3.1) Par.?
prasādāddhriyate yasya pratyakṣaṃ tava saṃjaya // (3.2) Par.?
sa tathā tarjyamānastu pāṇḍuputrair viśeṣataḥ / (4.1) Par.?
vihīnaśca svakair bhṛtyair nirjane cāvṛto bhṛśam // (4.2) Par.?
śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ / (5.1) Par.?
kim abravīt pāṇḍaveyāṃstanmamācakṣva saṃjaya // (5.2) Par.?
saṃjaya uvāca / (6.1) Par.?
tarjyamānastadā rājann udakasthastavātmajaḥ / (6.2) Par.?
yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha // (6.3) Par.?
śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ / (7.1) Par.?
dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ // (7.2) Par.?
salilāntargato rājā dhunvan hastau punaḥ punaḥ / (8.1) Par.?
manaścakāra yuddhāya rājānaṃ cābhyabhāṣata // (8.2) Par.?
yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ / (9.1) Par.?
aham ekaḥ paridyūno viratho hatavāhanaḥ // (9.2) Par.?
āttaśastrai rathagatair bahubhiḥ parivāritaḥ / (10.1) Par.?
katham ekaḥ padātiḥ sann aśastro yoddhum utsahe // (10.2) Par.?
ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira / (11.1) Par.?
na hyeko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi // (11.2) Par.?
viśeṣato vikavacaḥ śrāntaścāpaḥ samāśritaḥ / (12.1) Par.?
bhṛśaṃ vikṣatagātraśca śrāntavāhanasainikaḥ // (12.2) Par.?
na me tvatto bhayaṃ rājanna ca pārthād vṛkodarāt / (13.1) Par.?
phalgunād vāsudevād vā pāñcālebhyo 'thavā punaḥ // (13.2) Par.?
yamābhyāṃ yuyudhānād vā ye cānye tava sainikāḥ / (14.1) Par.?
ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe // (14.2) Par.?
dharmamūlā satāṃ kīrtir manuṣyāṇāṃ janādhipa / (15.1) Par.?
dharmaṃ caiveha kīrtiṃ ca pālayan prabravīmyaham // (15.2) Par.?
aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge / (16.1) Par.?
anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā // (16.2) Par.?
adya vaḥ sarathān sāśvān aśastro viratho 'pi san / (17.1) Par.?
nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye / (17.2) Par.?
tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ // (17.3) Par.?
adyānṛṇyaṃ gamiṣyāmi kṣatriyāṇāṃ yaśasvinām / (18.1) Par.?
bāhlīkadroṇabhīṣmāṇāṃ karṇasya ca mahātmanaḥ // (18.2) Par.?
jayadrathasya śūrasya bhagadattasya cobhayoḥ / (19.1) Par.?
madrarājasya śalyasya bhūriśravasa eva ca // (19.2) Par.?
putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca / (20.1) Par.?
mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca // (20.2) Par.?
ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha / (21.1) Par.?
etāvad uktvā vacanaṃ virarāma janādhipaḥ // (21.2) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana / (22.2) Par.?
diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja // (22.3) Par.?
diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram / (23.1) Par.?
yastvam eko hi naḥ sarvān saṃyuge yoddhum icchasi // (23.2) Par.?
eka ekena saṃgamya yat te saṃmatam āyudham / (24.1) Par.?
tat tvam ādāya yudhyasva prekṣakāste vayaṃ sthitāḥ // (24.2) Par.?
ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmyaham / (25.1) Par.?
hatvaikaṃ bhavato rājyaṃ hato vā svargam āpnuhi // (25.2) Par.?
duryodhana uvāca / (26.1) Par.?
ekaśced yoddhum ākrande varo 'dya mama dīyate / (26.2) Par.?
āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā // (26.3) Par.?
bhrātṝṇāṃ bhavatām ekaḥ śakyaṃ māṃ yo 'bhimanyate / (27.1) Par.?
padātir gadayā saṃkhye sa yudhyatu mayā saha // (27.2) Par.?
vṛttāni rathayuddhāni vicitrāṇi pade pade / (28.1) Par.?
idam ekaṃ gadāyuddhaṃ bhavatvadyādbhutaṃ mahat // (28.2) Par.?
annānām api paryāyaṃ kartum icchanti mānavāḥ / (29.1) Par.?
yuddhānām api paryāyo bhavatvanumate tava // (29.2) Par.?
gadayā tvāṃ mahābāho vijeṣyāmi sahānujam / (30.1) Par.?
pāñcālān sṛñjayāṃścaiva ye cānye tava sainikāḥ // (30.2) Par.?
yudhiṣṭhira uvāca / (31.1) Par.?
uttiṣṭhottiṣṭha gāndhāre māṃ yodhaya suyodhana / (31.2) Par.?
eka ekena saṃgamya saṃyuge gadayā balī // (31.3) Par.?
puruṣo bhava gāndhāre yudhyasva susamāhitaḥ / (32.1) Par.?
adya te jīvitaṃ nāsti yadyapi tvaṃ manojavaḥ // (32.2) Par.?
saṃjaya uvāca / (33.1) Par.?
etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ / (33.2) Par.?
salilāntargataḥ śvabhre mahānāga iva śvasan // (33.3) Par.?
tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ / (34.1) Par.?
vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva // (34.2) Par.?
saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān / (35.1) Par.?
adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām / (35.2) Par.?
antarjalāt samuttasthau nāgendra iva niḥśvasan // (35.3) Par.?
sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām / (36.1) Par.?
udatiṣṭhata putraste pratapan raśmimān iva // (36.2) Par.?
tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām / (37.1) Par.?
gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ // (37.2) Par.?
gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam / (38.1) Par.?
prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam / (38.2) Par.?
sagado bhārato bhāti pratapan bhāskaro yathā // (38.3) Par.?
tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam / (39.1) Par.?
menire sarvabhūtāni daṇḍahastam ivāntakam // (39.2) Par.?
vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram / (40.1) Par.?
dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa // (40.2) Par.?
tam uttīrṇaṃ tu samprekṣya samahṛṣyanta sarvaśaḥ / (41.1) Par.?
pāñcālāḥ pāṇḍaveyāśca te 'nyonyasya talān daduḥ // (41.2) Par.?
avahāsaṃ tu taṃ matvā putro duryodhanastava / (42.1) Par.?
udvṛtya nayane kruddho didhakṣur iva pāṇḍavān // (42.2) Par.?
triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ / (43.1) Par.?
pratyuvāca tatastān vai pāṇḍavān sahakeśavān // (43.2) Par.?
avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ / (44.1) Par.?
gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam // (44.2) Par.?
utthitastu jalāt tasmāt putro duryodhanastava / (45.1) Par.?
atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ // (45.2) Par.?
tasya śoṇitadigdhasya salilena samukṣitam / (46.1) Par.?
śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ // (46.2) Par.?
tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ / (47.1) Par.?
vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam // (47.2) Par.?
sa meghaninado harṣānnadann iva ca govṛṣaḥ / (48.1) Par.?
ājuhāva tataḥ pārthān gadayā yudhi vīryavān // (48.2) Par.?
duryodhana uvāca / (49.1) Par.?
ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira / (49.2) Par.?
na hyeko bahubhir nyāyyo vīra yodhayituṃ yudhi // (49.3) Par.?
nyastavarmā viśeṣeṇa śrāntaścāpsu pariplutaḥ / (50.1) Par.?
bhṛśaṃ vikṣatagātraśca hatavāhanasainikaḥ // (50.2) Par.?
yudhiṣṭhira uvāca / (51.1) Par.?
nābhūd iyaṃ tava prajñā katham evaṃ suyodhana / (51.2) Par.?
yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ // (51.3) Par.?
āmuñca kavacaṃ vīra mūrdhajān yamayasva ca / (52.1) Par.?
yaccānyad api te nāsti tad apyādatsva bhārata / (52.2) Par.?
imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmyaham // (52.3) Par.?
pañcānāṃ pāṇḍaveyānāṃ yena yoddhum ihecchasi / (53.1) Par.?
taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi / (53.2) Par.?
ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam // (53.3) Par.?
saṃjaya uvāca / (54.1) Par.?
tatastava suto rājan varma jagrāha kāñcanam / (54.2) Par.?
vicitraṃ ca śirastrāṇaṃ jāmbūnadapariṣkṛtam // (54.3) Par.?
so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt / (55.1) Par.?
rarāja rājan putraste kāñcanaḥ śailarāḍ iva // (55.2) Par.?
saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani / (56.1) Par.?
abravīt pāṇḍavān sarvān putro duryodhanastava // (56.2) Par.?
bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā / (57.1) Par.?
sahadevena vā yotsye bhīmena nakulena vā // (57.2) Par.?
atha vā phalgunenādya tvayā vā bharatarṣabha / (58.1) Par.?
yotsye 'haṃ saṃgaraṃ prāpya vijeṣye ca raṇājire // (58.2) Par.?
aham adya gamiṣyāmi vairasyāntaṃ sudurgamam / (59.1) Par.?
gadayā puruṣavyāghra hemapaṭṭavinaddhayā // (59.2) Par.?
gadāyuddhe na me kaścit sadṛśo 'stīti cintaya / (60.1) Par.?
gadayā vo haniṣyāmi sarvān eva samāgatān / (60.2) Par.?
gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha // (60.3) Par.?
Duration=0.32318091392517 secs.