Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9133
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
evaṃ duryodhane rājan garjamāne muhur muhuḥ / (1.2) Par.?
yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam // (1.3) Par.?
yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira / (2.1) Par.?
arjunaṃ nakulaṃ vāpi sahadevam athāpi vā // (2.2) Par.?
kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam / (3.1) Par.?
ekam eva nihatyājau bhava rājā kuruṣviti // (3.2) Par.?
etena hi kṛtā yogyā varṣāṇīha trayodaśa / (4.1) Par.?
āyase puruṣe rājan bhīmasenajighāṃsayā // (4.2) Par.?
kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha / (5.1) Par.?
sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama // (5.2) Par.?
nānyam asyānupaśyāmi pratiyoddhāram āhave / (6.1) Par.?
ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ // (6.2) Par.?
tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā / (7.1) Par.?
viṣamaṃ śakuneścaiva tava caiva viśāṃ pate // (7.2) Par.?
balī bhīmaḥ samarthaśca kṛtī rājā suyodhanaḥ / (8.1) Par.?
balavān vā kṛtī veti kṛtī rājan viśiṣyate // (8.2) Par.?
so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ / (9.1) Par.?
nyastaścātmā suviṣame kṛcchram āpāditā vayam // (9.2) Par.?
ko nu sarvān vinirjitya śatrūn ekena vairiṇā / (10.1) Par.?
paṇitvā caikapāṇena rocayed evam āhavam // (10.2) Par.?
na hi paśyāmi taṃ loke gadāhastaṃ narottamam / (11.1) Par.?
yudhyed duryodhanaṃ saṃkhye kṛtitvāddhi viśeṣayet // (11.2) Par.?
phalgunaṃ vā bhavantaṃ vā mādrīputrāvathāpi vā / (12.1) Par.?
na samarthān ahaṃ manye gadāhastasya saṃyuge // (12.2) Par.?
sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha / (13.1) Par.?
ekaṃ ca no nihatyājau bhava rājeti bhārata // (13.2) Par.?
vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ / (14.1) Par.?
nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ // (14.2) Par.?
bhīma uvāca / (15.1) Par.?
madhusūdana mā kārṣīr viṣādaṃ yadunandana / (15.2) Par.?
adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam // (15.3) Par.?
ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ / (16.1) Par.?
vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate // (16.2) Par.?
adhyardhena guṇeneyaṃ gadā gurutarī mama / (17.1) Par.?
na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām // (17.2) Par.?
sāmarān api lokāṃstrīnnānāśastradharān yudhi / (18.1) Par.?
yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam // (18.2) Par.?
saṃjaya uvāca / (19.1) Par.?
tathā sambhāṣamāṇaṃ tu vāsudevo vṛkodaram / (19.2) Par.?
hṛṣṭaḥ saṃpūjayāmāsa vacanaṃ cedam abravīt // (19.3) Par.?
tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ / (20.1) Par.?
nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ // (20.2) Par.?
tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe / (21.1) Par.?
rājāno rājaputrāśca nāgāśca vinipātitāḥ // (21.2) Par.?
kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā / (22.1) Par.?
tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana // (22.2) Par.?
hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām / (23.1) Par.?
dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ // (23.2) Par.?
tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati / (24.1) Par.?
tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi // (24.2) Par.?
yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ / (25.1) Par.?
kṛtī ca balavāṃścaiva yuddhaśauṇḍaśca nityadā // (25.2) Par.?
tatastu sātyakī rājan pūjayāmāsa pāṇḍavam / (26.1) Par.?
vividhābhiśca tāṃ vāgbhiḥ pūjayāmāsa mādhavaḥ // (26.2) Par.?
pāñcālāḥ pāṇḍaveyāśca dharmarājapurogamāḥ / (27.1) Par.?
tad vaco bhīmasenasya sarva evābhyapūjayan // (27.2) Par.?
tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt / (28.1) Par.?
sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram // (28.2) Par.?
aham etena saṃgamya saṃyuge yoddhum utsahe / (29.1) Par.?
na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ // (29.2) Par.?
adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam / (30.1) Par.?
suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ // (30.2) Par.?
śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam / (31.1) Par.?
nihatya gadayā pāpam adya rājan sukhī bhava // (31.2) Par.?
adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha / (32.1) Par.?
prāṇāñ śriyaṃ ca rājyaṃ ca mokṣyate 'dya suyodhanaḥ // (32.2) Par.?
rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam / (33.1) Par.?
smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam // (33.2) Par.?
ityuktvā bharataśreṣṭho gadām udyamya vīryavān / (34.1) Par.?
udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan // (34.2) Par.?
tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam / (35.1) Par.?
niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ // (35.2) Par.?
tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / (36.1) Par.?
bhīmasenastadā rājan duryodhanam athābravīt // (36.2) Par.?
rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam / (37.1) Par.?
smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate // (37.2) Par.?
draupadī ca parikliṣṭā sabhāmadhye rajasvalā / (38.1) Par.?
dyūte yad vijito rājā śakuner buddhiniścayāt // (38.2) Par.?
yāni cānyāni duṣṭātman pāpāni kṛtavān asi / (39.1) Par.?
anāgaḥsu ca pārtheṣu tasya paśya mahat phalam // (39.2) Par.?
tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ / (40.1) Par.?
gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ // (40.2) Par.?
hato droṇaśca karṇaśca hataḥ śalyaḥ pratāpavān / (41.1) Par.?
vairasya cādikartāsau śakunir nihato yudhi // (41.2) Par.?
bhrātaraste hatāḥ śūrāḥ putrāśca sahasainikāḥ / (42.1) Par.?
rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ // (42.2) Par.?
ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ / (43.1) Par.?
prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ // (43.2) Par.?
avaśiṣṭastvam evaikaḥ kulaghno 'dhamapūruṣaḥ / (44.1) Par.?
tvām apyadya haniṣyāmi gadayā nātra saṃśayaḥ // (44.2) Par.?
adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa / (45.1) Par.?
rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam // (45.2) Par.?
duryodhana uvāca / (46.1) Par.?
kiṃ katthitena bahudhā yudhyasvādya mayā saha / (46.2) Par.?
adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara // (46.3) Par.?
kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam / (47.1) Par.?
himavacchikharākārāṃ pragṛhya mahatīṃ gadām // (47.2) Par.?
gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ / (48.1) Par.?
nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ // (48.2) Par.?
mā vṛthā garja kaunteya śāradābhram ivājalam / (49.1) Par.?
darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate // (49.2) Par.?
tasya tad vacanaṃ śrutvā pāñcālāḥ sahasṛñjayāḥ / (50.1) Par.?
sarve saṃpūjayāmāsustad vaco vijigīṣavaḥ // (50.2) Par.?
taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ / (51.1) Par.?
bhūyaḥ saṃharṣayāmāsū rājan duryodhanaṃ nṛpam // (51.2) Par.?
bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt / (52.1) Par.?
śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām // (52.2) Par.?
Duration=0.2980170249939 secs.