Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Trita and his brothers, Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasmānnadīgataṃ cāpi udapānaṃ yaśasvinaḥ / (1.2) Par.?
tritasya ca mahārāja jagāmātha halāyudhaḥ // (1.3) Par.?
tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān / (2.1) Par.?
upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ // (2.2) Par.?
tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ / (3.1) Par.?
kūpe ca vasatā tena somaḥ pīto mahātmanā // (3.2) Par.?
tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān / (4.1) Par.?
tatastau vai śaśāpātha trito brāhmaṇasattamaḥ // (4.2) Par.?
janamejaya uvāca / (5.1) Par.?
udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ / (5.2) Par.?
patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ // (5.3) Par.?
kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān / (6.1) Par.?
etad ācakṣva me brahman yadi śrāvyaṃ hi manyase // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
āsan pūrvayuge rājanmunayo bhrātarastrayaḥ / (7.2) Par.?
ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ // (7.3) Par.?
sarve prajāpatisamāḥ prajāvantastathaiva ca / (8.1) Par.?
brahmalokajitaḥ sarve tapasā brahmavādinaḥ // (8.2) Par.?
teṣāṃ tu tapasā prīto niyamena damena ca / (9.1) Par.?
abhavad gautamo nityaṃ pitā dharmarataḥ sadā // (9.2) Par.?
sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca / (10.1) Par.?
jagāma bhagavān sthānam anurūpam ivātmanaḥ // (10.2) Par.?
rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ / (11.1) Par.?
te sarve svargate tasmiṃstasya putrān apūjayan // (11.2) Par.?
teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca / (12.1) Par.?
tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā // (12.2) Par.?
taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ / (13.1) Par.?
apūjayanmahābhāgaṃ tathā vidvattayaiva tu // (13.2) Par.?
kadāciddhi tato rājan bhrātarāvekatadvitau / (14.1) Par.?
yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ // (14.2) Par.?
tayościntā samabhavat tritaṃ gṛhya paraṃtapa / (15.1) Par.?
yājyān sarvān upādāya pratigṛhya paśūṃstataḥ // (15.2) Par.?
somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam / (16.1) Par.?
cakruścaiva mahārāja bhrātarastraya eva ha // (16.2) Par.?
tathā tu te parikramya yājyān sarvān paśūn prati / (17.1) Par.?
yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn // (17.2) Par.?
yājyena karmaṇā tena pratigṛhya vidhānataḥ / (18.1) Par.?
prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ // (18.2) Par.?
tritasteṣāṃ mahārāja purastād yāti hṛṣṭavat / (19.1) Par.?
ekataśca dvitaścaiva pṛṣṭhataḥ kālayan paśūn // (19.2) Par.?
tayościntā samabhavad dṛṣṭvā paśugaṇaṃ mahat / (20.1) Par.?
kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam // (20.2) Par.?
tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha / (21.1) Par.?
yad ūcatur mithaḥ pāpau tannibodha janeśvara // (21.2) Par.?
trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ / (22.1) Par.?
anyāstrito bahutarā gāvaḥ samupalapsyate // (22.2) Par.?
tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe / (23.1) Par.?
trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ // (23.2) Par.?
teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat / (24.1) Par.?
tathā kūpo 'vidūre 'bhūt sarasvatyāstaṭe mahān // (24.2) Par.?
atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ / (25.1) Par.?
tadbhayād apasarpan vai tasmin kūpe papāta ha / (25.2) Par.?
agādhe sumahāghore sarvabhūtabhayaṃkare // (25.3) Par.?
tritastato mahābhāgaḥ kūpastho munisattamaḥ / (26.1) Par.?
ārtanādaṃ tataścakre tau tu śuśruvatur munī // (26.2) Par.?
taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau / (27.1) Par.?
vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ // (27.2) Par.?
bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ / (28.1) Par.?
udapāne mahārāja nirjale pāṃsusaṃvṛte // (28.2) Par.?
trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte / (29.1) Par.?
nimagnaṃ bharataśreṣṭha pāpakṛnnarake yathā // (29.2) Par.?
buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ / (30.1) Par.?
somaḥ kathaṃ nu pātavya ihasthena mayā bhavet // (30.2) Par.?
sa evam anusaṃcintya tasmin kūpe mahātapāḥ / (31.1) Par.?
dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā // (31.2) Par.?
pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ / (32.1) Par.?
agnīn saṃkalpayāmāsa hotre cātmānam eva ca // (32.2) Par.?
tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ / (33.1) Par.?
ṛco yajūṃṣi sāmāni manasā cintayanmuniḥ / (33.2) Par.?
grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa // (33.3) Par.?
ājyaṃ ca salilaṃ cakre bhāgāṃśca tridivaukasām / (34.1) Par.?
somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim // (34.2) Par.?
sa cāviśad divaṃ rājan svaraḥ śaikṣastritasya vai / (35.1) Par.?
samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ // (35.2) Par.?
vartamāne tathā yajñe tritasya sumahātmanaḥ / (36.1) Par.?
āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate // (36.2) Par.?
tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ / (37.1) Par.?
śrutvā caivābravīd devān sarvān devapurohitaḥ // (37.2) Par.?
tritasya vartate yajñastatra gacchāmahe surāḥ / (38.1) Par.?
sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ // (38.2) Par.?
tacchrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ / (39.1) Par.?
prayayustatra yatrāsau tritayajñaḥ pravartate // (39.2) Par.?
te tatra gatvā vibudhāstaṃ kūpaṃ yatra sa tritaḥ / (40.1) Par.?
dadṛśustaṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu // (40.2) Par.?
dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam / (41.1) Par.?
ūcuścātha mahābhāgaṃ prāptā bhāgārthino vayam // (41.2) Par.?
athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ / (42.1) Par.?
asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam // (42.2) Par.?
tatastrito mahārāja bhāgāṃsteṣāṃ yathāvidhi / (43.1) Par.?
mantrayuktān samadadāt te ca prītāstadābhavan // (43.2) Par.?
tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ / (44.1) Par.?
prītātmāno dadustasmai varān yānmanasecchati // (44.2) Par.?
sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ / (45.1) Par.?
yaścehopaspṛśet kūpe sa somapagatiṃ labhet // (45.2) Par.?
tatra cormimatī rājann utpapāta sarasvatī / (46.1) Par.?
tayotkṣiptastritastasthau pūjayaṃstridivaukasaḥ // (46.2) Par.?
tatheti coktvā vibudhā jagmū rājan yathāgatam / (47.1) Par.?
tritaścāpyagamat prītaḥ svam eva nilayaṃ tadā // (47.2) Par.?
kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā / (48.1) Par.?
uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ // (48.2) Par.?
paśulubdhau yuvāṃ yasmānmām utsṛjya pradhāvitau / (49.1) Par.?
tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇām abhitaścarau // (49.2) Par.?
bhavitārau mayā śaptau pāpenānena karmaṇā / (50.1) Par.?
prasavaścaiva yuvayor golāṅgūlarkṣavānarāḥ // (50.2) Par.?
ityukte tu tadā tena kṣaṇād eva viśāṃ pate / (51.1) Par.?
tathābhūtāvadṛśyetāṃ vacanāt satyavādinaḥ // (51.2) Par.?
tatrāpyamitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ / (52.1) Par.?
dattvā ca vividhān dāyān pūjayitvā ca vai dvijān // (52.2) Par.?
udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ / (53.1) Par.?
nadīgatam adīnātmā prāpto vinaśanaṃ tadā // (53.2) Par.?
Duration=0.24501991271973 secs.