Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato vinaśanaṃ rājann ājagāma halāyudhaḥ / (1.2) Par.?
śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī // (1.3) Par.?
yasmāt sā bharataśreṣṭha dveṣānnaṣṭā sarasvatī / (2.1) Par.?
tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha // (2.2) Par.?
taccāpyupaspṛśya balaḥ sarasvatyāṃ mahābalaḥ / (3.1) Par.?
subhūmikaṃ tato 'gacchat sarasvatyāstaṭe vare // (3.2) Par.?
tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ / (4.1) Par.?
krīḍābhir vimalābhiśca krīḍanti vimalānanāḥ // (4.2) Par.?
tatra devāḥ sagandharvā māsi māsi janeśvara / (5.1) Par.?
abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam // (5.2) Par.?
tatrādṛśyanta gandharvāstathaivāpsarasāṃ gaṇāḥ / (6.1) Par.?
sametya sahitā rājan yathāprāptaṃ yathāsukham // (6.2) Par.?
tatra modanti devāśca pitaraśca savīrudhaḥ / (7.1) Par.?
puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ // (7.2) Par.?
ākrīḍabhūmiḥ sā rājaṃstāsām apsarasāṃ śubhā / (8.1) Par.?
subhūmiketi vikhyātā sarasvatyāstaṭe vare // (8.2) Par.?
tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ / (9.1) Par.?
śrutvā gītaṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam // (9.2) Par.?
chāyāśca vipulā dṛṣṭvā devagandharvarakṣasām / (10.1) Par.?
gandharvāṇāṃ tatastīrtham āgacchad rohiṇīsutaḥ // (10.2) Par.?
viśvāvasumukhāstatra gandharvāstapasānvitāḥ / (11.1) Par.?
nṛttavāditragītaṃ ca kurvanti sumanoramam // (11.2) Par.?
tatra dattvā haladharo viprebhyo vividhaṃ vasu / (12.1) Par.?
ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā // (12.2) Par.?
bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ / (13.1) Par.?
prayayau sahito vipraiḥ stūyamānaśca mādhavaḥ // (13.2) Par.?
tasmād gandharvatīrthācca mahābāhur ariṃdamaḥ / (14.1) Par.?
gargasroto mahātīrtham ājagāmaikakuṇḍalī // (14.2) Par.?
yatra gargeṇa vṛddhena tapasā bhāvitātmanā / (15.1) Par.?
kālajñānagatiścaiva jyotiṣāṃ ca vyatikramaḥ // (15.2) Par.?
utpātā dāruṇāścaiva śubhāśca janamejaya / (16.1) Par.?
sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā / (16.2) Par.?
tasya nāmnā ca tat tīrthaṃ gargasrota iti smṛtam // (16.3) Par.?
tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa / (17.1) Par.?
upāsāṃcakrire nityaṃ kālajñānaṃ prati prabho // (17.2) Par.?
tatra gatvā mahārāja balaḥ śvetānulepanaḥ / (18.1) Par.?
vidhivaddhi dhanaṃ dattvā munīnāṃ bhāvitātmanām // (18.2) Par.?
uccāvacāṃstathā bhakṣyān dvijebhyo vipradāya saḥ / (19.1) Par.?
nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ // (19.2) Par.?
tatrāpaśyanmahāśaṅkhaṃ mahāmerum ivocchritam / (20.1) Par.?
śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam / (20.2) Par.?
sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī // (20.3) Par.?
yakṣā vidyādharāścaiva rākṣasāścāmitaujasaḥ / (21.1) Par.?
piśācāścāmitabalā yatra siddhāḥ sahasraśaḥ // (21.2) Par.?
te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ / (22.1) Par.?
vrataiśca niyamaiścaiva kāle kāle sma bhuñjate // (22.2) Par.?
prāptaiśca niyamaistaistair vicarantaḥ pṛthak pṛthak / (23.1) Par.?
adṛśyamānā manujair vyacaran puruṣarṣabha // (23.2) Par.?
evaṃ khyāto narapate loke 'smin sa vanaspatiḥ / (24.1) Par.?
tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam // (24.2) Par.?
tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām / (25.1) Par.?
tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca // (25.2) Par.?
pūjayitvā dvijāṃścaiva pūjitaśca tapodhanaiḥ / (26.1) Par.?
puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ // (26.2) Par.?
tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ / (27.1) Par.?
āplutya salile cāpi pūjayāmāsa vai dvijān // (27.2) Par.?
tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān / (28.1) Par.?
tataḥ prāyād balo rājan dakṣiṇena sarasvatīm // (28.2) Par.?
gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ / (29.1) Par.?
dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ // (29.2) Par.?
yatra pannagarājasya vāsukeḥ saṃniveśanam / (30.1) Par.?
mahādyuter mahārāja bahubhiḥ pannagair vṛtam / (30.2) Par.?
yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa // (30.3) Par.?
yatra devāḥ samāgamya vāsukiṃ pannagottamam / (31.1) Par.?
sarvapannagarājānam abhyaṣiñcan yathāvidhi / (31.2) Par.?
pannagebhyo bhayaṃ tatra vidyate na sma kaurava // (31.3) Par.?
tatrāpi vidhivad dattvā viprebhyo ratnasaṃcayān / (32.1) Par.?
prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā // (32.2) Par.?
āplutya bahuśo hṛṣṭasteṣu tīrtheṣu lāṅgalī / (33.1) Par.?
dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ // (33.2) Par.?
tatrasthān ṛṣisaṃghāṃstān abhivādya halāyudhaḥ / (34.1) Par.?
tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat // (34.2) Par.?
yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī / (35.1) Par.?
ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām // (35.2) Par.?
nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī / (36.1) Par.?
babhūva vismito rājan balaḥ śvetānulepanaḥ // (36.2) Par.?
janamejaya uvāca / (37.1) Par.?
kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ / (37.2) Par.?
vyākhyātum etad icchāmi sarvam adhvaryusattama // (37.3) Par.?
kasmiṃśca kāraṇe tatra vismito yadunandanaḥ / (38.1) Par.?
vinivṛttā saricchreṣṭhā katham etad dvijottama // (38.2) Par.?
vaiśaṃpāyana uvāca / (39.1) Par.?
pūrvaṃ kṛtayuge rājannaimiṣeyāstapasvinaḥ / (39.2) Par.?
vartamāne subahule satre dvādaśavārṣike / (39.3) Par.?
ṛṣayo bahavo rājaṃstatra sampratipedire // (39.4) Par.?
uṣitvā ca mahābhāgāstasmin satre yathāvidhi / (40.1) Par.?
nivṛtte naimiṣeye vai satre dvādaśavārṣike / (40.2) Par.?
ājagmur ṛṣayastatra bahavastīrthakāraṇāt // (40.3) Par.?
ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate / (41.1) Par.?
tīrthāni nagarāyante kūle vai dakṣiṇe tadā // (41.2) Par.?
samantapañcakaṃ yāvat tāvat te dvijasattamāḥ / (42.1) Par.?
tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ // (42.2) Par.?
juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām / (43.1) Par.?
svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ // (43.2) Par.?
agnihotraistatasteṣāṃ hūyamānair mahātmanām / (44.1) Par.?
aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ // (44.2) Par.?
vālakhilyā mahārāja aśmakuṭṭāśca tāpasāḥ / (45.1) Par.?
dantolūkhalinaścānye saṃprakṣālāstathāpare // (45.2) Par.?
vāyubhakṣā jalāhārāḥ parṇabhakṣāśca tāpasāḥ / (46.1) Par.?
nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ // (46.2) Par.?
āsan vai munayastatra sarasvatyāḥ samīpataḥ / (47.1) Par.?
śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ // (47.2) Par.?
tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ / (48.1) Par.?
te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ // (48.2) Par.?
tato yajñopavītaiste tat tīrthaṃ nirmimāya vai / (49.1) Par.?
juhuvuścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ // (49.2) Par.?
tatastam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam / (50.1) Par.?
darśayāmāsa rājendra teṣām arthe sarasvatī // (50.2) Par.?
tataḥ kuñjān bahūn kṛtvā saṃnivṛttā saridvarā / (51.1) Par.?
ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya // (51.2) Par.?
tato nivṛtya rājendra teṣām arthe sarasvatī / (52.1) Par.?
bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā // (52.2) Par.?
amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmyaham / (53.1) Par.?
ityadbhutaṃ mahaccakre tato rājanmahānadī // (53.2) Par.?
evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ / (54.1) Par.?
kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ // (54.2) Par.?
tatra kuñjān bahūn dṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm / (55.1) Par.?
babhūva vismayastatra rāmasyātha mahātmanaḥ // (55.2) Par.?
upaspṛśya tu tatrāpi vidhivad yadunandanaḥ / (56.1) Par.?
dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca / (56.2) Par.?
bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat // (56.3) Par.?
tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ / (57.1) Par.?
sarasvatītīrthavaraṃ nānādvijagaṇāyutam // (57.2) Par.?
badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ / (58.1) Par.?
panasaiśca palāśaiśca karīraiḥ pīlubhistathā // (58.2) Par.?
sarasvatītīraruhair bandhanaiḥ syandanaistathā / (59.1) Par.?
parūṣakavanaiścaiva bilvair āmrātakaistathā // (59.2) Par.?
atimuktakaṣaṇḍaiśca pārijātaiśca śobhitam / (60.1) Par.?
kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam // (60.2) Par.?
vāyvambuphalaparṇādair dantolūkhalikair api / (61.1) Par.?
tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam // (61.2) Par.?
svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam / (62.1) Par.?
ahiṃsrair dharmaparamair nṛbhir atyantasevitam // (62.2) Par.?
saptasārasvataṃ tīrtham ājagāma halāyudhaḥ / (63.1) Par.?
yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ // (63.2) Par.?
Duration=0.27328014373779 secs.