Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
saptasārasvataṃ kasmāt kaśca maṅkaṇako muniḥ / (1.2) Par.?
kathaṃ siddhaśca bhagavān kaścāsya niyamo 'bhavat // (1.3) Par.?
kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama / (2.1) Par.?
etad icchāmyahaṃ śrotuṃ vidhivad dvijasattama // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat / (3.2) Par.?
āhūtā balavadbhir hi tatra tatra sarasvatī // (3.3) Par.?
suprabhā kāñcanākṣī ca viśālā mānasahradā / (4.1) Par.?
sarasvatī oghavatī suveṇur vimalodakā // (4.2) Par.?
pitāmahasya mahato vartamāne mahītale / (5.1) Par.?
vitate yajñavāṭe vai sameteṣu dvijātiṣu // (5.2) Par.?
puṇyāhaghoṣair vimalair vedānāṃ ninadaistathā / (6.1) Par.?
deveṣu caiva vyagreṣu tasmin yajñavidhau tadā // (6.2) Par.?
tatra caiva mahārāja dīkṣite prapitāmahe / (7.1) Par.?
yajatastatra satreṇa sarvakāmasamṛddhinā // (7.2) Par.?
manasā cintitā hyarthā dharmārthakuśalaistadā / (8.1) Par.?
upatiṣṭhanti rājendra dvijātīṃstatra tatra ha // (8.2) Par.?
jaguśca tatra gandharvā nanṛtuścāpsarogaṇāḥ / (9.1) Par.?
vāditrāṇi ca divyāni vādayāmāsur añjasā // (9.2) Par.?
tasya yajñasya saṃpattyā tutuṣur devatā api / (10.1) Par.?
vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ // (10.2) Par.?
vartamāne tathā yajñe puṣkarasthe pitāmahe / (11.1) Par.?
abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ / (11.2) Par.?
na dṛśyate saricchreṣṭhā yasmād iha sarasvatī // (11.3) Par.?
tacchrutvā bhagavān prītaḥ sasmārātha sarasvatīm / (12.1) Par.?
pitāmahena yajatā āhūtā puṣkareṣu vai / (12.2) Par.?
suprabhā nāma rājendra nāmnā tatra sarasvatī // (12.3) Par.?
tāṃ dṛṣṭvā munayastuṣṭā vegayuktāṃ sarasvatīm / (13.1) Par.?
pitāmahaṃ mānayantīṃ kratuṃ te bahu menire // (13.2) Par.?
evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī / (14.1) Par.?
pitāmahārthaṃ sambhūtā tuṣṭyarthaṃ ca manīṣiṇām // (14.2) Par.?
naimiṣe munayo rājan samāgamya samāsate / (15.1) Par.?
tatra citrāḥ kathā hyāsan vedaṃ prati janeśvara // (15.2) Par.?
tatra te munayo hyāsannānāsvādhyāyavedinaḥ / (16.1) Par.?
te samāgamya munayaḥ sasmarur vai sarasvatīm // (16.2) Par.?
sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ / (17.1) Par.?
samāgatānāṃ rājendra sahāyārthaṃ mahātmanām / (17.2) Par.?
ājagāma mahābhāgā tatra puṇyā sarasvatī // (17.3) Par.?
naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām / (18.1) Par.?
āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā // (18.2) Par.?
gayasya yajamānasya gayeṣveva mahākratum / (19.1) Par.?
āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī // (19.2) Par.?
viśālāṃ tu gayeṣvāhur ṛṣayaḥ saṃśitavratāḥ / (20.1) Par.?
sarit sā himavatpārśvāt prasūtā śīghragāminī // (20.2) Par.?
auddālakestathā yajñe yajatastatra bhārata / (21.1) Par.?
samete sarvataḥ sphīte munīnāṃ maṇḍale tadā // (21.2) Par.?
uttare kosalābhāge puṇye rājanmahātmanaḥ / (22.1) Par.?
auddālakena yajatā pūrvaṃ dhyātā sarasvatī // (22.2) Par.?
ājagāma saricchreṣṭhā taṃ deśam ṛṣikāraṇāt / (23.1) Par.?
pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ / (23.2) Par.?
manohradeti vikhyātā sā hi tair manasā hṛtā // (23.3) Par.?
suveṇur ṛṣabhadvīpe puṇye rājarṣisevite / (24.1) Par.?
kurośca yajamānasya kurukṣetre mahātmanaḥ / (24.2) Par.?
ājagāma mahābhāgā saricchreṣṭhā sarasvatī // (24.3) Par.?
oghavatyapi rājendra vasiṣṭhena mahātmanā / (25.1) Par.?
samāhūtā kurukṣetre divyatoyā sarasvatī // (25.2) Par.?
dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī / (26.1) Par.?
vimalodā bhagavatī brahmaṇā yajatā punaḥ / (26.2) Par.?
samāhūtā yayau tatra puṇye haimavate girau // (26.3) Par.?
ekībhūtāstatastāstu tasmiṃstīrthe samāgatāḥ / (27.1) Par.?
saptasārasvataṃ tīrthaṃ tatastat prathitaṃ bhuvi // (27.2) Par.?
iti sapta sarasvatyo nāmataḥ parikīrtitāḥ / (28.1) Par.?
saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam // (28.2) Par.?
śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ / (29.1) Par.?
āpagām avagāḍhasya rājan prakrīḍitaṃ mahat // (29.2) Par.?
dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata / (30.1) Par.?
snāyantīṃ rucirāpāṅgīṃ digvāsasam aninditām / (30.2) Par.?
sarasvatyāṃ mahārāja caskande vīryam ambhasi // (30.3) Par.?
tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ / (31.1) Par.?
saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha / (31.2) Par.?
tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ // (31.3) Par.?
vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ / (32.1) Par.?
vāyujvālo vāyuretā vāyucakraśca vīryavān / (32.2) Par.?
evam ete samutpannā marutāṃ janayiṣṇavaḥ // (32.3) Par.?
idam anyacca rājendra śṛṇvāścaryataraṃ bhuvi / (33.1) Par.?
maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam // (33.2) Par.?
purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam / (34.1) Par.?
kṣataḥ kila kare rājaṃstasya śākaraso 'sravat / (34.2) Par.?
sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān // (34.3) Par.?
tatastasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat / (35.1) Par.?
pranṛttam ubhayaṃ vīra tejasā tasya mohitam // (35.2) Par.?
brahmādibhiḥ surai rājann ṛṣibhiśca tapodhanaiḥ / (36.1) Par.?
vijñapto vai mahādeva ṛṣer arthe narādhipa / (36.2) Par.?
nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi // (36.3) Par.?
tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha / (37.1) Par.?
surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata // (37.2) Par.?
bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai / (38.1) Par.?
harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama / (38.2) Par.?
tapasvino dharmapathe sthitasya dvijasattama // (38.3) Par.?
ṛṣir uvāca / (39.1) Par.?
kiṃ na paśyasi me brahman karācchākarasaṃ srutam / (39.2) Par.?
yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho // (39.3) Par.?
taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam / (40.1) Par.?
ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām // (40.2) Par.?
evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā / (41.1) Par.?
aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito 'bhavat // (41.2) Par.?
tato bhasma kṣatād rājannirgataṃ himasaṃnibham / (42.1) Par.?
tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ // (42.2) Par.?
ṛṣir uvāca / (43.1) Par.?
nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat / (43.2) Par.?
surāsurasya jagato gatistvam asi śūladhṛk // (43.3) Par.?
tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ / (44.1) Par.?
tvām eva sarvaṃ viśati punar eva yugakṣaye // (44.2) Par.?
devair api na śakyastvaṃ parijñātuṃ kuto mayā / (45.1) Par.?
tvayi sarve sma dṛśyante surā brahmādayo 'nagha // (45.2) Par.?
sarvastvam asi devānāṃ kartā kārayitā ca ha / (46.1) Par.?
tvatprasādāt surāḥ sarve modantīhākutobhayāḥ // (46.2) Par.?
evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt / (47.1) Par.?
bhagavaṃstvatprasādād vai tapo me na kṣared iti // (47.2) Par.?
tato devaḥ prītamanāstam ṛṣiṃ punar abravīt / (48.1) Par.?
tapaste vardhatāṃ vipra matprasādāt sahasradhā / (48.2) Par.?
āśrame ceha vatsyāmi tvayā sārdham ahaṃ sadā // (48.3) Par.?
saptasārasvate cāsmin yo mām arciṣyate naraḥ / (49.1) Par.?
na tasya durlabhaṃ kiṃcid bhaviteha paratra ca / (49.2) Par.?
sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ // (49.3) Par.?
etanmaṅkaṇakasyāpi caritaṃ bhūritejasaḥ / (50.1) Par.?
sa hi putraḥ sajanyāyām utpanno mātariśvanā // (50.2) Par.?
Duration=0.34571290016174 secs.