Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ / (1.2) Par.?
yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ / (1.3) Par.?
juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ // (1.4) Par.?
tapasā ghorarūpeṇa karśayan deham ātmanaḥ / (2.1) Par.?
krodhena mahatāviṣṭo dharmātmā vai pratāpavān // (2.2) Par.?
purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike / (3.1) Par.?
vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman // (3.2) Par.?
tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ / (4.1) Par.?
balānvitān vatsatarānnirvyādhīn ekaviṃśatim // (4.2) Par.?
tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti / (5.1) Par.?
paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam // (5.2) Par.?
evam uktvā tato rājann ṛṣīn sarvān pratāpavān / (6.1) Par.?
jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ // (6.2) Par.?
sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram / (7.1) Par.?
ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt // (7.2) Par.?
yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama / (8.1) Par.?
etān paśūnnaya kṣipraṃ brahmabandho yadīcchasi // (8.2) Par.?
ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit / (9.1) Par.?
aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi // (9.2) Par.?
cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ / (10.1) Par.?
matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ // (10.2) Par.?
sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ / (11.1) Par.?
juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā // (11.2) Par.?
avakīrṇe sarasvatyāstīrthe prajvālya pāvakam / (12.1) Par.?
bako dālbhyo mahārāja niyamaṃ param āsthitaḥ / (12.2) Par.?
sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ // (12.3) Par.?
tasmiṃstu vidhivat satre sampravṛtte sudāruṇe / (13.1) Par.?
akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva // (13.2) Par.?
chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho / (14.1) Par.?
babhūvāpahataṃ taccāpyavakīrṇam acetanam // (14.2) Par.?
dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ / (15.1) Par.?
babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ // (15.2) Par.?
mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā / (16.1) Par.?
athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa // (16.2) Par.?
yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa / (17.1) Par.?
atha vaiprāśnikāṃstatra papraccha janamejaya // (17.2) Par.?
tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtastvayā / (18.1) Par.?
māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ // (18.2) Par.?
tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān / (19.1) Par.?
tasyaitat tapasaḥ karma yena te hyanayo mahān / (19.2) Par.?
apāṃ kuñje sarasvatyāstaṃ prasādaya pārthiva // (19.3) Par.?
sarasvatīṃ tato gatvā sa rājā bakam abravīt / (20.1) Par.?
nipatya śirasā bhūmau prāñjalir bharatarṣabha // (20.2) Par.?
prasādaye tvā bhagavann aparādhaṃ kṣamasva me / (21.1) Par.?
mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ / (21.2) Par.?
tvaṃ gatistvaṃ ca me nāthaḥ prasādaṃ kartum arhasi // (21.3) Par.?
taṃ tathā vilapantaṃ tu śokopahatacetasam / (22.1) Par.?
dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat // (22.2) Par.?
ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ / (23.1) Par.?
mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim // (23.2) Par.?
mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn / (24.1) Par.?
hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi // (24.2) Par.?
dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ / (25.1) Par.?
svam eva nagaraṃ rājā pratipede maharddhimat // (25.2) Par.?
tatra tīrthe mahārāja bṛhaspatir udāradhīḥ / (26.1) Par.?
asurāṇām abhāvāya bhāvāya ca divaukasām // (26.2) Par.?
māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ / (27.1) Par.?
daivatair api saṃbhagnā jitakāśibhir āhave // (27.2) Par.?
tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ / (28.1) Par.?
vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān // (28.2) Par.?
ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam / (29.1) Par.?
yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate // (29.2) Par.?
yatra yajñe yayātestu mahārāja sarasvatī / (30.1) Par.?
sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ // (30.2) Par.?
tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ / (31.1) Par.?
ākrāmad ūrdhvaṃ mudito lebhe lokāṃśca puṣkalān // (31.2) Par.?
yayāter yajamānasya yatra rājan sarasvatī / (32.1) Par.?
prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām // (32.2) Par.?
yatra yatra hi yo vipro yān yān kāmān abhīpsati / (33.1) Par.?
tatra tatra saricchreṣṭhā sasarja subahūn rasān // (33.2) Par.?
tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā / (34.1) Par.?
vismitā mānuṣāścāsan dṛṣṭvā tāṃ yajñasaṃpadam // (34.2) Par.?
tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ / (35.1) Par.?
vasiṣṭhāpavāhaṃ mahābhīmavegaṃ dhṛtātmā jitātmā samabhyājagāma // (35.2) Par.?
Duration=0.22157788276672 secs.