Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9143
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ / (1.2) Par.?
kimarthaṃ ca saricchreṣṭhā tam ṛṣiṃ pratyavāhayat // (1.3) Par.?
kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho / (2.1) Par.?
śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata / (3.2) Par.?
bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat // (3.3) Par.?
āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavanmahān / (4.1) Par.?
pūrvataḥ paścimaścāsīd viśvāmitrasya dhīmataḥ // (4.2) Par.?
yatra sthāṇur mahārāja taptavān sumahat tapaḥ / (5.1) Par.?
yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ // (5.2) Par.?
yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm / (6.1) Par.?
sthāpayāmāsa tat tīrthaṃ sthāṇutīrtham iti prabho // (6.2) Par.?
tatra sarve surāḥ skandam abhyaṣiñcannarādhipa / (7.1) Par.?
senāpatyena mahatā surārivinibarhaṇam // (7.2) Par.?
tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ / (8.1) Par.?
vasiṣṭhaṃ cālayāmāsa tapasogreṇa tacchṛṇu // (8.2) Par.?
viśvāmitravasiṣṭhau tāvahanyahani bhārata / (9.1) Par.?
spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratustau tapodhanau // (9.2) Par.?
tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ / (10.1) Par.?
dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha / (10.2) Par.?
tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata // (10.3) Par.?
iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam / (11.1) Par.?
ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam / (11.2) Par.?
ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ // (11.3) Par.?
evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ / (12.1) Par.?
sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ // (12.2) Par.?
sā dhyātā muninā tena vyākulatvaṃ jagāma ha / (13.1) Par.?
jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī // (13.2) Par.?
tata enaṃ vepamānā vivarṇā prāñjalistadā / (14.1) Par.?
upatasthe munivaraṃ viśvāmitraṃ sarasvatī // (14.2) Par.?
hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam / (15.1) Par.?
brūhi kiṃ karavāṇīti provāca munisattamam // (15.2) Par.?
tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya / (16.1) Par.?
yāvad enaṃ nihanmyadya tacchrutvā vyathitā nadī // (16.2) Par.?
sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā / (17.1) Par.?
vivyathe suvirūḍheva latā vāyusamīritā // (17.2) Par.?
tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim / (18.1) Par.?
viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya // (18.2) Par.?
tato bhītā saricchreṣṭhā cintayāmāsa bhārata / (19.1) Par.?
ubhayoḥ śāpayor bhītā katham etad bhaviṣyati // (19.2) Par.?
sābhigamya vasiṣṭhaṃ tu imam artham acodayat / (20.1) Par.?
yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā // (20.2) Par.?
ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ / (21.1) Par.?
cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam // (21.2) Par.?
tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām / (22.1) Par.?
uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ // (22.2) Par.?
trāhyātmānaṃ saricchreṣṭhe vaha māṃ śīghragāminī / (23.1) Par.?
viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām // (23.2) Par.?
tasya tad vacanaṃ śrutvā kṛpāśīlasya sā sarit / (24.1) Par.?
cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet // (24.2) Par.?
tasyāścintā samutpannā vasiṣṭho mayyatīva hi / (25.1) Par.?
kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā // (25.2) Par.?
atha kūle svake rājañ japantam ṛṣisattamam / (26.1) Par.?
juhvānaṃ kauśikaṃ prekṣya sarasvatyabhyacintayat // (26.2) Par.?
idam antaram ityeva tataḥ sā saritāṃ varā / (27.1) Par.?
kūlāpahāram akarot svena vegena sā sarit // (27.2) Par.?
tena kūlāpahāreṇa maitrāvaruṇir auhyata / (28.1) Par.?
uhyamānaśca tuṣṭāva tadā rājan sarasvatīm // (28.2) Par.?
pitāmahasya sarasaḥ pravṛttāsi sarasvati / (29.1) Par.?
vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ // (29.2) Par.?
tvam evākāśagā devi megheṣūtsṛjase payaḥ / (30.1) Par.?
sarvāścāpastvam eveti tvatto vayam adhīmahe // (30.2) Par.?
puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā / (31.1) Par.?
tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat / (31.2) Par.?
tvam eva sarvabhūteṣu vasasīha caturvidhā // (31.3) Par.?
evaṃ sarasvatī rājan stūyamānā maharṣiṇā / (32.1) Par.?
vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati / (32.2) Par.?
nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim // (32.3) Par.?
tam ānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ / (33.1) Par.?
athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā // (33.2) Par.?
taṃ tu kruddham abhiprekṣya brahmahatyābhayānnadī / (34.1) Par.?
apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā / (34.2) Par.?
ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam // (34.3) Par.?
tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam / (35.1) Par.?
abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ // (35.2) Par.?
yasmānmā tvaṃ saricchreṣṭhe vañcayitvā punar gatā / (36.1) Par.?
śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam // (36.2) Par.?
tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā / (37.1) Par.?
avahacchoṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā // (37.2) Par.?
atharṣayaśca devāśca gandharvāpsarasastathā / (38.1) Par.?
sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ // (38.2) Par.?
evaṃ vasiṣṭhāpavāho loke khyāto janādhipa / (39.1) Par.?
āgacchacca punar mārgaṃ svam eva saritāṃ varā // (39.2) Par.?
Duration=0.24569201469421 secs.