Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sā śaptā tena kruddhena viśvāmitreṇa dhīmatā / (1.2) Par.?
tasmiṃstīrthavare śubhre śoṇitaṃ samupāvahat // (1.3) Par.?
athājagmustato rājan rākṣasāstatra bhārata / (2.1) Par.?
tatra te śoṇitaṃ sarve pibantaḥ sukham āsate // (2.2) Par.?
tṛptāśca subhṛśaṃ tena sukhitā vigatajvarāḥ / (3.1) Par.?
nṛtyantaśca hasantaśca yathā svargajitastathā // (3.2) Par.?
kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ / (4.1) Par.?
tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate // (4.2) Par.?
teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ / (5.1) Par.?
prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ / (5.2) Par.?
prayayur hi tato rājan yena tīrthaṃ hi tat tathā // (5.3) Par.?
athāgamya mahābhāgāstat tīrthaṃ dāruṇaṃ tadā / (6.1) Par.?
dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam / (6.2) Par.?
pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama // (6.3) Par.?
tān dṛṣṭvā rākṣasān rājanmunayaḥ saṃśitavratāḥ / (7.1) Par.?
paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire // (7.2) Par.?
te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ / (8.1) Par.?
āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan // (8.2) Par.?
kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam / (9.1) Par.?
evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam // (9.2) Par.?
tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī / (10.1) Par.?
duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ // (10.2) Par.?
kāraṇaṃ śrutam asmābhiḥ śāpaścaiva śruto 'naghe / (11.1) Par.?
kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ // (11.2) Par.?
evam uktvā saricchreṣṭhām ūcuste 'tha parasparam / (12.1) Par.?
vimocayāmahe sarve śāpād etāṃ sarasvatīm // (12.2) Par.?
teṣāṃ tu vacanād eva prakṛtisthā sarasvatī / (13.1) Par.?
prasannasalilā jajñe yathā pūrvaṃ tathaiva hi / (13.2) Par.?
vimuktā ca saricchreṣṭhā vibabhau sā yathā purā // (13.3) Par.?
dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam / (14.1) Par.?
kṛtāñjalīstato rājan rākṣasāḥ kṣudhayārditāḥ / (14.2) Par.?
ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ // (14.3) Par.?
vayaṃ hi kṣudhitāścaiva dharmāddhīnāśca śāśvatāt / (15.1) Par.?
na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ // (15.2) Par.?
yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā / (16.1) Par.?
pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ // (16.2) Par.?
evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca / (17.1) Par.?
ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ // (17.2) Par.?
ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā / (18.1) Par.?
prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ / (18.2) Par.?
yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate // (18.3) Par.?
tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ / (19.1) Par.?
śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe // (19.2) Par.?
teṣāṃ te munayaḥ śrutvā tuṣṭuvustāṃ mahānadīm / (20.1) Par.?
mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ // (20.2) Par.?
kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet / (21.1) Par.?
keśāvapannam ādhūtam ārugṇam api yad bhavet / (21.2) Par.?
śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha // (21.3) Par.?
tasmājjñātvā sadā vidvān etānyannāni varjayet / (22.1) Par.?
rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam // (22.2) Par.?
śodhayitvā tatastīrtham ṛṣayaste tapodhanāḥ / (23.1) Par.?
mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan // (23.2) Par.?
maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā / (24.1) Par.?
aruṇām ānayāmāsa svāṃ tanuṃ puruṣarṣabha // (24.2) Par.?
tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ / (25.1) Par.?
aruṇāyāṃ mahārāja brahmahatyāpahā hi sā // (25.2) Par.?
etam artham abhijñāya devarājaḥ śatakratuḥ / (26.1) Par.?
tasmiṃstīrthavare snātvā vimuktaḥ pāpmanā kila // (26.2) Par.?
janamejaya uvāca / (27.1) Par.?
kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān / (27.2) Par.?
katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat // (27.3) Par.?
vaiśaṃpāyana uvāca / (28.1) Par.?
śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara / (28.2) Par.?
yathā bibheda samayaṃ namucer vāsavaḥ purā // (28.3) Par.?
namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat / (29.1) Par.?
tenendraḥ sakhyam akarot samayaṃ cedam abravīt // (29.2) Par.?
nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani / (30.1) Par.?
vadhiṣyāmyasuraśreṣṭha sakhe satyena te śape // (30.2) Par.?
evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ / (31.1) Par.?
cichedāsya śiro rājann apāṃ phenena vāsavaḥ // (31.2) Par.?
tacchiro namuceśchinnaṃ pṛṣṭhataḥ śakram anvayāt / (32.1) Par.?
he mitrahan pāpa iti bruvāṇaṃ śakram antikāt // (32.2) Par.?
evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ / (33.1) Par.?
pitāmahāya saṃtapta evam arthaṃ nyavedayat // (33.2) Par.?
tam abravīl lokagurur aruṇāyāṃ yathāvidhi / (34.1) Par.?
iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā // (34.2) Par.?
ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya / (35.1) Par.?
iṣṭvā yathāvad balabhid aruṇāyām upāspṛśat // (35.2) Par.?
sa muktaḥ pāpmanā tena brahmahatyākṛtena ha / (36.1) Par.?
jagāma saṃhṛṣṭamanāstridivaṃ tridaśeśvaraḥ // (36.2) Par.?
śirastaccāpi namucestatraivāplutya bhārata / (37.1) Par.?
lokān kāmadughān prāptam akṣayān rājasattama // (37.2) Par.?
tatrāpyupaspṛśya balo mahātmā dattvā ca dānāni pṛthagvidhāni / (38.1) Par.?
avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham // (38.2) Par.?
yatrāyajad rājasūyena somaḥ sākṣāt purā vidhivat pārthivendra / (39.1) Par.?
atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā // (39.2) Par.?
yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ / (40.1) Par.?
sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna // (40.2) Par.?
senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā / (41.1) Par.?
sākṣāccātra nyavasat kārttikeyaḥ sadā kumāro yatra sa plakṣarājaḥ // (41.2) Par.?
Duration=0.27224802970886 secs.