Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Skanda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
sarasvatyāḥ prabhāvo 'yam uktaste dvijasattama / (1.2) Par.?
kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi // (1.3) Par.?
yasmin kāle ca deśe ca yathā ca vadatāṃ vara / (2.1) Par.?
yaiścābhiṣikto bhagavān vidhinā yena ca prabhuḥ // (2.2) Par.?
skando yathā ca daityānām akarot kadanaṃ mahat / (3.1) Par.?
tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava / (4.2) Par.?
harṣam utpādayatyetad vaco me janamejaya // (4.3) Par.?
hanta te kathayiṣyāmi śṛṇvānasya janādhipa / (5.1) Par.?
abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ // (5.2) Par.?
tejo māheśvaraṃ skannam agnau prapatitaṃ purā / (6.1) Par.?
tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam // (6.2) Par.?
tenāsīdati tejasvī dīptimān havyavāhanaḥ / (7.1) Par.?
na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā // (7.2) Par.?
sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ / (8.1) Par.?
garbham āhitavān divyaṃ bhāskaropamatejasam // (8.2) Par.?
atha gaṅgāpi taṃ garbham asahantī vidhāraṇe / (9.1) Par.?
utsasarja girau ramye himavatyamarārcite // (9.2) Par.?
sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ / (10.1) Par.?
dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ // (10.2) Par.?
śarastambe mahātmānam analātmajam īśvaram / (11.1) Par.?
mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ // (11.2) Par.?
tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ / (12.1) Par.?
prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā // (12.2) Par.?
taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ / (13.1) Par.?
paraṃ vismayam āpannā devyo divyavapurdharāḥ // (13.2) Par.?
yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani / (14.1) Par.?
sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama // (14.2) Par.?
vardhatā caiva garbheṇa pṛthivī tena rañjitā / (15.1) Par.?
ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ // (15.2) Par.?
kumāraśca mahāvīryaḥ kārttikeya iti smṛtaḥ / (16.1) Par.?
gāṅgeyaḥ pūrvam abhavanmahāyogabalānvitaḥ // (16.2) Par.?
sa devastapasā caiva vīryeṇa ca samanvitaḥ / (17.1) Par.?
vavṛdhe 'tīva rājendra candravat priyadarśanaḥ // (17.2) Par.?
sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ / (18.1) Par.?
stūyamānastadā śete gandharvair munibhistathā // (18.2) Par.?
tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ / (19.1) Par.?
divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ // (19.2) Par.?
anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā / (20.1) Par.?
dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam // (20.2) Par.?
jātakarmādikāstasya kriyāścakre bṛhaspatiḥ / (21.1) Par.?
vedaścainaṃ caturmūrtir upatasthe kṛtāñjaliḥ // (21.2) Par.?
dhanurvedaścatuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ / (22.1) Par.?
tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā // (22.2) Par.?
sa dadarśa mahāvīryaṃ devadevam umāpatim / (23.1) Par.?
śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam // (23.2) Par.?
nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ / (24.1) Par.?
vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ // (24.2) Par.?
vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ / (25.1) Par.?
vṛṣadaṃśamukhāścānye gajoṣṭravadanāstathā // (25.2) Par.?
ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ / (26.1) Par.?
krauñcapārāvatanibhair vadanai rāṅkavair api // (26.2) Par.?
śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā / (27.1) Par.?
sadṛśāni vapūṃṣyanye tatra tatra vyadhārayan // (27.2) Par.?
kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ / (28.1) Par.?
kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ // (28.2) Par.?
saptamātṛgaṇāścaiva samājagmur viśāṃ pate / (29.1) Par.?
sādhyā viśve 'tha maruto vasavaḥ pitarastathā // (29.2) Par.?
rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ / (30.1) Par.?
brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā // (30.2) Par.?
śakrastathābhyayād draṣṭuṃ kumāravaram acyutam / (31.1) Par.?
nāradapramukhāścāpi devagandharvasattamāḥ // (31.2) Par.?
devarṣayaśca siddhāśca bṛhaspatipurogamāḥ / (32.1) Par.?
ṛbhavo nāma varadā devānām api devatāḥ / (32.2) Par.?
te 'pi tatra samājagmur yāmā dhāmāśca sarvaśaḥ // (32.3) Par.?
sa tu bālo 'pi bhagavānmahāyogabalānvitaḥ / (33.1) Par.?
abhyājagāma deveśaṃ śūlahastaṃ pinākinam // (33.2) Par.?
tam āvrajantam ālakṣya śivasyāsīnmanogatam / (34.1) Par.?
yugapacchailaputryāśca gaṅgāyāḥ pāvakasya ca // (34.2) Par.?
kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati / (35.1) Par.?
api mām iti sarveṣāṃ teṣām āsīnmanogatam // (35.2) Par.?
teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ / (36.1) Par.?
yugapad yogam āsthāya sasarja vividhāstanūḥ // (36.2) Par.?
tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ / (37.1) Par.?
skandaḥ śākho viśākhaśca naigameṣaśca pṛṣṭhataḥ // (37.2) Par.?
evaṃ sa kṛtvā hyātmānaṃ caturdhā bhagavān prabhuḥ / (38.1) Par.?
yato rudrastataḥ skando jagāmādbhutadarśanaḥ // (38.2) Par.?
viśākhastu yayau yena devī girivarātmajā / (39.1) Par.?
śākho yayau ca bhagavān vāyumūrtir vibhāvasum / (39.2) Par.?
naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ // (39.3) Par.?
sarve bhāsvaradehāste catvāraḥ samarūpiṇaḥ / (40.1) Par.?
tān samabhyayur avyagrāstad adbhutam ivābhavat // (40.2) Par.?
hāhākāro mahān āsīd devadānavarakṣasām / (41.1) Par.?
tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam // (41.2) Par.?
tato rudraśca devī ca pāvakaśca pitāmaham / (42.1) Par.?
gaṅgayā sahitāḥ sarve praṇipetur jagatpatim // (42.2) Par.?
praṇipatya tataste tu vidhivad rājapuṃgava / (43.1) Par.?
idam ūcur vaco rājan kārttikeyapriyepsayā // (43.2) Par.?
asya bālasya bhagavann ādhipatyaṃ yathepsitam / (44.1) Par.?
asmatpriyārthaṃ deveśa sadṛśaṃ dātum arhasi // (44.2) Par.?
tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ / (45.1) Par.?
manasā cintayāmāsa kim ayaṃ labhatām iti // (45.2) Par.?
aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām / (46.1) Par.?
bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ // (46.2) Par.?
pūrvam evādideśāsau nikāyeṣu mahātmanām / (47.1) Par.?
samarthaṃ ca tam aiśvarye mahāmatir amanyata // (47.2) Par.?
tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ / (48.1) Par.?
senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata // (48.2) Par.?
sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ / (49.1) Par.?
tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ // (49.2) Par.?
tataḥ kumāram ādāya devā brahmapurogamāḥ / (50.1) Par.?
abhiṣekārtham ājagmuḥ śailendraṃ sahitāstataḥ // (50.2) Par.?
puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm / (51.1) Par.?
samantapañcake yā vai triṣu lokeṣu viśrutā // (51.2) Par.?
tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite / (52.1) Par.?
niṣedur devagandharvāḥ sarve sampūrṇamānasāḥ // (52.2) Par.?
Duration=0.321702003479 secs.