Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Skanda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ / (1.2) Par.?
bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi // (1.3) Par.?
tato himavatā datte maṇipravaraśobhite / (2.1) Par.?
divyaratnācite divye niṣaṇṇaḥ paramāsane // (2.2) Par.?
sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam / (3.1) Par.?
ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ // (3.2) Par.?
indrāviṣṇū mahāvīryau sūryācandramasau tathā / (4.1) Par.?
dhātā caiva vidhātā ca tathā caivānilānalau // (4.2) Par.?
pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā / (5.1) Par.?
rudraśca sahito dhīmānmitreṇa varuṇena ca // (5.2) Par.?
rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ / (6.1) Par.?
viśvedevair marudbhiśca sādhyaiśca pitṛbhiḥ saha // (6.2) Par.?
gandharvair apsarobhiśca yakṣarākṣasapannagaiḥ / (7.1) Par.?
devarṣibhir asaṃkhyeyaistathā brahmarṣibhir varaiḥ // (7.2) Par.?
vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ / (8.1) Par.?
bhṛgubhiścāṅgirobhiśca yatibhiśca mahātmabhiḥ / (8.2) Par.?
sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ // (8.3) Par.?
pitāmahaḥ pulastyaśca pulahaśca mahātapāḥ / (9.1) Par.?
aṅgirāḥ kaśyapo 'triśca marīcir bhṛgur eva ca // (9.2) Par.?
kratur haraḥ pracetāśca manur dakṣastathaiva ca / (10.1) Par.?
ṛtavaśca grahāścaiva jyotīṃṣi ca viśāṃ pate // (10.2) Par.?
mūrtimatyaśca sarito vedāścaiva sanātanāḥ / (11.1) Par.?
samudrāśca hradāścaiva tīrthāni vividhāni ca / (11.2) Par.?
pṛthivī dyaur diśaścaiva pādapāśca janādhipa // (11.3) Par.?
aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī / (12.1) Par.?
umā śacī sinīvālī tathā cānumatiḥ kuhūḥ / (12.2) Par.?
rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām // (12.3) Par.?
himavāṃścaiva vindhyaśca meruścānekaśṛṅgavān / (13.1) Par.?
airāvataḥ sānucaraḥ kalāḥ kāṣṭhāstathaiva ca / (13.2) Par.?
māsārdhamāsā ṛtavastathā rātryahanī nṛpa // (13.3) Par.?
uccaiḥśravā hayaśreṣṭho nāgarājaśca vāmanaḥ / (14.1) Par.?
aruṇo garuḍaścaiva vṛkṣāścauṣadhibhiḥ saha // (14.2) Par.?
dharmaśca bhagavān devaḥ samājagmur hi saṃgatāḥ / (15.1) Par.?
kālo yamaśca mṛtyuśca yamasyānucarāśca ye // (15.2) Par.?
bahulatvācca noktā ye vividhā devatāgaṇāḥ / (16.1) Par.?
te kumārābhiṣekārthaṃ samājagmustatastataḥ // (16.2) Par.?
jagṛhuste tadā rājan sarva eva divaukasaḥ / (17.1) Par.?
ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ // (17.2) Par.?
divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa / (18.1) Par.?
sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu // (18.2) Par.?
abhyaṣiñcan kumāraṃ vai samprahṛṣṭā divaukasaḥ / (19.1) Par.?
senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham // (19.2) Par.?
purā yathā mahārāja varuṇaṃ vai jaleśvaram / (20.1) Par.?
tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ / (20.2) Par.?
kaśyapaśca mahātejā ye cānye nānukīrtitāḥ // (20.3) Par.?
tasmai brahmā dadau prīto balino vātaraṃhasaḥ / (21.1) Par.?
kāmavīryadharān siddhānmahāpāriṣadān prabhuḥ // (21.2) Par.?
nandiṣeṇaṃ lohitākṣaṃ ghaṇṭākarṇaṃ ca saṃmatam / (22.1) Par.?
caturtham asyānucaraṃ khyātaṃ kumudamālinam // (22.2) Par.?
tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum / (23.1) Par.?
māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam / (23.2) Par.?
dadau skandāya rājendra surārivinibarhaṇam // (23.3) Par.?
sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām / (24.1) Par.?
jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa // (24.2) Par.?
tathā devā dadustasmai senāṃ nairṛtasaṃkulām / (25.1) Par.?
devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm // (25.2) Par.?
jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ / (26.1) Par.?
gandharvayakṣarakṣāṃsi munayaḥ pitarastathā // (26.2) Par.?
yamaḥ prādād anucarau yamakālopamāvubhau / (27.1) Par.?
unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī // (27.2) Par.?
subhrājo bhāskaraścaiva yau tau sūryānuyāyinau / (28.1) Par.?
tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān // (28.2) Par.?
kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau / (29.1) Par.?
somo 'pyanucarau prādānmaṇiṃ sumaṇim eva ca // (29.2) Par.?
jvālājihvaṃ tathā jyotir ātmajāya hutāśanaḥ / (30.1) Par.?
dadāvanucarau śūrau parasainyapramāthinau // (30.2) Par.?
parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam / (31.1) Par.?
dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau / (31.2) Par.?
aṃśo 'pyanucarān pañca dadau skandāya dhīmate // (31.3) Par.?
utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāvubhau / (32.1) Par.?
dadāvanalaputrāya vāsavaḥ paravīrahā / (32.2) Par.?
tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn // (32.3) Par.?
cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam / (33.1) Par.?
skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ // (33.2) Par.?
vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau / (34.1) Par.?
skandāya dadatuḥ prītāvaśvinau bharatarṣabha // (34.2) Par.?
kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ / (35.1) Par.?
ḍambarāḍambarau caiva dadau dhātā mahātmane // (35.2) Par.?
vakrānuvakrau balinau meṣavaktrau balotkaṭau / (36.1) Par.?
dadau tvaṣṭā mahāmāyau skandāyānucarau varau // (36.2) Par.?
suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane / (37.1) Par.?
kumārāya mahātmānau tapovidyādharau prabhuḥ // (37.2) Par.?
sudarśanīyau varadau triṣu lokeṣu viśrutau / (38.1) Par.?
suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca / (38.2) Par.?
kārttikeyāya samprādād vidhātā lokaviśrutau // (38.3) Par.?
pālitakaṃ kālikaṃ ca mahāmāyāvināvubhau / (39.1) Par.?
pūṣā ca pārṣadau prādāt kārttikeyāya bhārata // (39.2) Par.?
balaṃ cātibalaṃ caiva mahāvaktrau mahābalau / (40.1) Par.?
pradadau kārttikeyāya vāyur bharatasattama // (40.2) Par.?
ghasaṃ cātighasaṃ caiva timivaktrau mahābalau / (41.1) Par.?
pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ // (41.2) Par.?
suvarcasaṃ mahātmānaṃ tathaivāpyativarcasam / (42.1) Par.?
himavān pradadau rājan hutāśanasutāya vai // (42.2) Par.?
kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca / (43.1) Par.?
dadāvanucarau merur agniputrāya bhārata // (43.2) Par.?
sthiraṃ cātisthiraṃ caiva merur evāparau dadau / (44.1) Par.?
mahātmane 'gniputrāya mahābalaparākramau // (44.2) Par.?
ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇayodhinau / (45.1) Par.?
pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau // (45.2) Par.?
saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau / (46.1) Par.?
pradadāvagniputrāya mahāpāriṣadāvubhau // (46.2) Par.?
unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca / (47.1) Par.?
pradadāvagniputrāya pārvatī śubhadarśanā // (47.2) Par.?
jayaṃ mahājayaṃ caiva nāgau jvalanasūnave / (48.1) Par.?
pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ // (48.2) Par.?
evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā / (49.1) Par.?
sāgarāḥ saritaścaiva girayaśca mahābalāḥ // (49.2) Par.?
daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ / (50.1) Par.?
divyapraharaṇopetān nānāveṣavibhūṣitān // (50.2) Par.?
śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ / (51.1) Par.?
vividhāyudhasampannāścitrābharaṇavarmiṇaḥ // (51.2) Par.?
śaṅkukarṇo nikumbhaśca padmaḥ kumuda eva ca / (52.1) Par.?
ananto dvādaśabhujastathā kṛṣṇopakṛṣṇakau // (52.2) Par.?
droṇaśravāḥ kapiskandhaḥ kāñcanākṣo jalaṃdhamaḥ / (53.1) Par.?
akṣasaṃtarjano rājan kunadīkas tamobhrakṛt // (53.2) Par.?
ekākṣo dvādaśākṣaśca tathaivaikajaṭaḥ prabhuḥ / (54.1) Par.?
sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ // (54.2) Par.?
puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ / (55.1) Par.?
pariśrutaḥ kokanadaḥ priyamālyānulepanaḥ // (55.2) Par.?
ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ / (56.1) Par.?
jvālājihvaḥ karālaśca sitakeśo jaṭī hariḥ // (56.2) Par.?
caturdaṃṣṭro 'ṣṭajihvaśca meghanādaḥ pṛthuśravāḥ / (57.1) Par.?
vidyudakṣo dhanurvaktro jaṭharo mārutāśanaḥ // (57.2) Par.?
udarākṣo jhaṣākṣaśca vajranābho vasuprabhaḥ / (58.1) Par.?
samudravego rājendra śailakampī tathaiva ca // (58.2) Par.?
putrameṣaḥ pravāhaśca tathā nandopanandakau / (59.1) Par.?
dhūmraḥ śvetaḥ kaliṅgaśca siddhārtho varadastathā // (59.2) Par.?
priyakaścaiva nandaśca gonandaśca pratāpavān / (60.1) Par.?
ānandaśca pramodaśca svastiko dhruvakastathā // (60.2) Par.?
kṣemavāpaḥ sujātaśca siddhayātraśca bhārata / (61.1) Par.?
govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ // (61.2) Par.?
gāyano hasanaścaiva bāṇaḥ khaḍgaśca vīryavān / (62.1) Par.?
vaitālī cātitālī ca tathā katikavātikau // (62.2) Par.?
haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaśca ha / (63.1) Par.?
raṇotkaṭaḥ prahāsaśca śvetaśīrṣaśca nandakaḥ // (63.2) Par.?
kālakaṇṭhaḥ prabhāsaśca tathā kumbhāṇḍako 'paraḥ / (64.1) Par.?
kālakākṣaḥ sitaścaiva bhūtalonmathanastathā // (64.2) Par.?
yajñavāhaḥ pravāhaśca devayājī ca somapaḥ / (65.1) Par.?
sajālaśca mahātejāḥ krathakrāthau ca bhārata // (65.2) Par.?
tuhanaśca tuhānaśca citradevaśca vīryavān / (66.1) Par.?
madhuraḥ suprasādaśca kirīṭī ca mahābalaḥ // (66.2) Par.?
vasano madhuvarṇaśca kalaśodara eva ca / (67.1) Par.?
dhamanto manmathakaraḥ sūcīvaktraśca vīryavān // (67.2) Par.?
śvetavaktraḥ suvaktraśca cāruvaktraśca pāṇḍuraḥ / (68.1) Par.?
daṇḍabāhuḥ subāhuśca rajaḥ kokilakastathā // (68.2) Par.?
acalaḥ kanakākṣaśca bālānāmayikaḥ prabhuḥ / (69.1) Par.?
saṃcārakaḥ kokanado gṛdhravaktraśca jambukaḥ // (69.2) Par.?
lohāśavaktro jaṭharaḥ kumbhavaktraśca kuṇḍakaḥ / (70.1) Par.?
madgugrīvaśca kṛṣṇaujā haṃsavaktraśca candrabhāḥ // (70.2) Par.?
pāṇikūrmā ca śambūkaḥ pañcavaktraśca śikṣakaḥ / (71.1) Par.?
cāṣavaktraśca jambūkaḥ śākavaktraśca kuṇḍakaḥ // (71.2) Par.?
yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ / (72.1) Par.?
paitāmahā mahātmāno mahāpāriṣadāśca ha / (72.2) Par.?
yauvanasthāśca bālāśca vṛddhāśca janamejaya // (72.3) Par.?
sahasraśaḥ pāriṣadāḥ kumāram upatasthire / (73.1) Par.?
vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya // (73.2) Par.?
kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā / (74.1) Par.?
kharoṣṭravadanāścaiva varāhavadanāstathā // (74.2) Par.?
manuṣyameṣavaktrāśca sṛgālavadanāstathā / (75.1) Par.?
bhīmā makaravaktrāśca śiṃśumāramukhāstathā // (75.2) Par.?
mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata / (76.1) Par.?
nakulolūkavaktrāśca śvavaktrāśca tathāpare // (76.2) Par.?
ākhubabhrukavaktrāśca mayūravadanāstathā / (77.1) Par.?
matsyameṣānanāścānye ajāvimahiṣānanāḥ // (77.2) Par.?
ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā / (78.1) Par.?
bhīmā gajānanāścaiva tathā nakramukhāḥ pare // (78.2) Par.?
garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā / (79.1) Par.?
gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā // (79.2) Par.?
mahājaṭharapādāṅgās tārakākṣāśca bhārata / (80.1) Par.?
pārāvatamukhāścānye tathā vṛṣamukhāḥ pare // (80.2) Par.?
kokilāvadanāścānye śyenatittirikānanāḥ / (81.1) Par.?
kṛkalāsamukhāścaiva virajo'mbaradhāriṇaḥ // (81.2) Par.?
vyālavaktrāḥ śūlamukhāścaṇḍavaktrāḥ śatānanāḥ / (82.1) Par.?
āśīviṣāścīradharā gonāsāvaraṇāstathā // (82.2) Par.?
sthūlodarāḥ kṛśāṅgāśca sthūlāṅgāśca kṛśodarāḥ / (83.1) Par.?
hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ // (83.2) Par.?
gajendracarmavasanās tathā kṛṣṇājināmbarāḥ / (84.1) Par.?
skandhemukhā mahārāja tathā hyudaratomukhāḥ // (84.2) Par.?
pṛṣṭhemukhā hanumukhāstathā jaṅghāmukhā api / (85.1) Par.?
pārśvānanāśca bahavo nānādeśamukhāstathā // (85.2) Par.?
tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ / (86.1) Par.?
nānāvyālamukhāścānye bahubāhuśirodharāḥ // (86.2) Par.?
nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare / (87.1) Par.?
bhujaṃgabhogavadanā nānāgulmanivāsinaḥ // (87.2) Par.?
cīrasaṃvṛtagātrāśca tathā phalakavāsasaḥ / (88.1) Par.?
nānāveṣadharāścaiva carmavāsasa eva ca // (88.2) Par.?
uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ / (89.1) Par.?
kirīṭinaḥ pañcaśikhāstathā kaṭhinamūrdhajāḥ // (89.2) Par.?
triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare / (90.1) Par.?
śikhaṇḍino mukuṭino muṇḍāśca jaṭilāstathā // (90.2) Par.?
citramālyadharāḥ kecit kecid romānanāstathā / (91.1) Par.?
divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ // (91.2) Par.?
kṛṣṇā nirmāṃsavaktrāśca dīrghapṛṣṭhā nirūdarāḥ / (92.1) Par.?
sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ // (92.2) Par.?
mahābhujā hrasvabhujā hrasvagātrāśca vāmanāḥ / (93.1) Par.?
kubjāśca dīrghajaṅghāśca hastikarṇaśirodharāḥ // (93.2) Par.?
hastināsāḥ kūrmanāsā vṛkanāsāstathāpare / (94.1) Par.?
dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ // (94.2) Par.?
mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare / (95.1) Par.?
vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ // (95.2) Par.?
suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ / (96.1) Par.?
piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata // (96.2) Par.?
pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ / (97.1) Par.?
nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ / (97.2) Par.?
nānāvarmabhir ācchannā nānābhāṣāśca bhārata // (97.3) Par.?
kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ / (98.1) Par.?
hṛṣṭāḥ paripatanti sma mahāpāriṣadāstathā // (98.2) Par.?
dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ / (99.1) Par.?
piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata // (99.2) Par.?
vṛkodaranibhāścaiva kecid añjanasaṃnibhāḥ / (100.1) Par.?
śvetāṅgā lohitagrīvāḥ piṅgākṣāśca tathāpare / (100.2) Par.?
kalmāṣā bahavo rājaṃścitravarṇāśca bhārata // (100.3) Par.?
cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ / (101.1) Par.?
nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ // (101.2) Par.?
punaḥ praharaṇānyeṣāṃ kīrtyamānāni me śṛṇu / (102.1) Par.?
śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham // (102.2) Par.?
pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ / (103.1) Par.?
pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ // (103.2) Par.?
śataghnīcakrahastāśca tathā musalapāṇayaḥ / (104.1) Par.?
śūlāsihastāśca tathā mahākāyā mahābalāḥ // (104.2) Par.?
gadābhuśuṇḍihastāśca tathā tomarapāṇayaḥ / (105.1) Par.?
asimudgarahastāśca daṇḍahastāśca bhārata // (105.2) Par.?
āyudhair vividhair ghorair mahātmāno mahājavāḥ / (106.1) Par.?
mahābalā mahāvegā mahāpāriṣadāstathā // (106.2) Par.?
abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ / (107.1) Par.?
ghaṇṭājālapinaddhāṅgā nanṛtuste mahaujasaḥ // (107.2) Par.?
ete cānye ca bahavo mahāpāriṣadā nṛpa / (108.1) Par.?
upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam // (108.2) Par.?
divyāścāpyāntarikṣāśca pārthivāścānilopamāḥ / (109.1) Par.?
vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan // (109.2) Par.?
tādṛśānāṃ sahasrāṇi prayutānyarbudāni ca / (110.1) Par.?
abhiṣiktaṃ mahātmānaṃ parivāryopatasthire // (110.2) Par.?
Duration=0.62331604957581 secs.