Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9147
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śṛṇu mātṛgaṇān rājan kumārānucarān imān / (1.2) Par.?
kīrtyamānānmayā vīra sapatnagaṇasūdanān // (1.3) Par.?
yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata / (2.1) Par.?
yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ // (2.2) Par.?
prabhāvatī viśālākṣī palitā gonasī tathā / (3.1) Par.?
śrīmatī bahulā caiva tathaiva bahuputrikā // (3.2) Par.?
apsujātā ca gopālī bṛhadambālikā tathā / (4.1) Par.?
jayāvatī mālatikā dhruvaratnā bhayaṃkarī // (4.2) Par.?
vasudāmā sudāmā ca viśokā nandinī tathā / (5.1) Par.?
ekacūḍā mahācūḍā cakranemiśca bhārata // (5.2) Par.?
uttejanī jayatsenā kamalākṣyatha śobhanā / (6.1) Par.?
śatruṃjayā tathā caiva krodhanā śalabhī kharī // (6.2) Par.?
mādhavī śubhavaktrā ca tīrthanemiśca bhārata / (7.1) Par.?
gītapriyā ca kalyāṇī kadrulā cāmitāśanā // (7.2) Par.?
meghasvanā bhogavatī subhrūśca kanakāvatī / (8.1) Par.?
alātākṣī vīryavatī vidyujjihvā ca bhārata // (8.2) Par.?
padmāvatī sunakṣatrā kandarā bahuyojanā / (9.1) Par.?
saṃtānikā ca kauravya kamalā ca mahābalā // (9.2) Par.?
sudāmā bahudāmā ca suprabhā ca yaśasvinī / (10.1) Par.?
nṛtyapriyā ca rājendra śatolūkhalamekhalā // (10.2) Par.?
śataghaṇṭā śatānandā bhaganandā ca bhāminī / (11.1) Par.?
vapuṣmatī candraśītā bhadrakālī ca bhārata // (11.2) Par.?
saṃkārikā niṣkuṭikā bhramā catvaravāsinī / (12.1) Par.?
sumaṅgalā svastimatī vṛddhikāmā jayapriyā // (12.2) Par.?
dhanadā suprasādā ca bhavadā ca jaleśvarī / (13.1) Par.?
eḍī bheḍī sameḍī ca vetālajananī tathā / (13.2) Par.?
kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata // (13.3) Par.?
lambasī ketakī caiva citrasenā tathā balā / (14.1) Par.?
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa // (14.2) Par.?
kuṇḍārikā kokalikā kaṇḍarā ca śatodarī / (15.1) Par.?
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā // (15.2) Par.?
manojavā kaṇṭakinī praghasā pūtanā tathā / (16.1) Par.?
khaśayā curvyuṭir vāmā krośanātha taḍitprabhā // (16.2) Par.?
maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī / (17.1) Par.?
subhagā lambinī lambā vasucūḍā vikatthanī // (17.2) Par.?
ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā / (18.1) Par.?
pṛthuvaktrā madhurikā madhukumbhā tathaiva ca // (18.2) Par.?
pakṣālikā manthanikā jarāyur jarjarānanā / (19.1) Par.?
khyātā dahadahā caiva tathā dhamadhamā nṛpa // (19.2) Par.?
khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā / (20.1) Par.?
amocā caiva kauravya tathā lambapayodharā // (20.2) Par.?
veṇuvīṇādharā caiva piṅgākṣī lohamekhalā / (21.1) Par.?
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā // (21.2) Par.?
śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā / (22.1) Par.?
jaṭālikā kāmacarī dīrghajihvā balotkaṭā // (22.2) Par.?
kāleḍikā vāmanikā mukuṭā caiva bhārata / (23.1) Par.?
lohitākṣī mahākāyā haripiṇḍī ca bhūmipa // (23.2) Par.?
ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata / (24.1) Par.?
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā // (24.2) Par.?
catuṣpathaniketā ca gokarṇī mahiṣānanā / (25.1) Par.?
kharakarṇī mahākarṇī bherīsvanamahāsvanā // (25.2) Par.?
śaṅkhakumbhasvanā caiva bhaṅgadā ca mahābalā / (26.1) Par.?
gaṇā ca sugaṇā caiva tathābhītyatha kāmadā // (26.2) Par.?
catuṣpatharatā caiva bhūtitīrthānyagocarā / (27.1) Par.?
paśudā vittadā caiva sukhadā ca mahāyaśāḥ / (27.2) Par.?
payodā gomahiṣadā suviṣāṇā ca bhārata // (27.3) Par.?
pratiṣṭhā supratiṣṭhā ca rocamānā surocanā / (28.1) Par.?
gokarṇī ca sukarṇī ca sasirā stherikā tathā / (28.2) Par.?
ekacakrā megharavā meghamālā virocanā // (28.3) Par.?
etāścānyāśca bahavo mātaro bharatarṣabha / (29.1) Par.?
kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ // (29.2) Par.?
dīrghanakhyo dīrghadantyo dīrghatuṇḍyaśca bhārata / (30.1) Par.?
saralā madhurāścaiva yauvanasthāḥ svalaṃkṛtāḥ // (30.2) Par.?
māhātmyena ca saṃyuktāḥ kāmarūpadharāstathā / (31.1) Par.?
nirmāṃsagātryaḥ śvetāśca tathā kāñcanasaṃnibhāḥ // (31.2) Par.?
kṛṣṇameghanibhāścānyā dhūmrāśca bharatarṣabha / (32.1) Par.?
aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ // (32.2) Par.?
ūrdhvaveṇīdharāścaiva piṅgākṣyo lambamekhalāḥ / (33.1) Par.?
lambodaryo lambakarṇāstathā lambapayodharāḥ // (33.2) Par.?
tāmrākṣyastāmravarṇāśca haryakṣyaśca tathāparāḥ / (34.1) Par.?
varadāḥ kāmacāriṇyo nityapramuditāstathā // (34.2) Par.?
yāmyo raudryastathā saumyāḥ kauberyo 'tha mahābalāḥ / (35.1) Par.?
vāruṇyo 'tha ca māhendryastathāgneyyaḥ paraṃtapa // (35.2) Par.?
vāyavyaścātha kaumāryo brāhmyaśca bharatarṣabha / (36.1) Par.?
rūpeṇāpsarasāṃ tulyā jave vāyusamāstathā // (36.2) Par.?
parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ / (37.1) Par.?
śakravīryopamāścaiva dīptyā vahnisamāstathā // (37.2) Par.?
vṛkṣacatvaravāsinyaścatuṣpathaniketanāḥ / (38.1) Par.?
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ // (38.2) Par.?
nānābharaṇadhāriṇyo nānāmālyāmbarāstathā / (39.1) Par.?
nānāvicitraveṣāśca nānābhāṣāstathaiva ca // (39.2) Par.?
ete cānye ca bahavo gaṇāḥ śatrubhayaṃkarāḥ / (40.1) Par.?
anujagmur mahātmānaṃ tridaśendrasya saṃmate // (40.2) Par.?
tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ / (41.1) Par.?
guhāya rājaśārdūla vināśāya suradviṣām // (41.2) Par.?
mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām / (42.1) Par.?
taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha // (42.2) Par.?
dadau paśupatistasmai sarvabhūtamahācamūm / (43.1) Par.?
ugrāṃ nānāpraharaṇāṃ tapovīryabalānvitām // (43.2) Par.?
viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm / (44.1) Par.?
umā dadau cārajasī vāsasī sūryasaprabhe // (44.2) Par.?
gaṅgā kamaṇḍaluṃ divyam amṛtodbhavam uttamam / (45.1) Par.?
dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ // (45.2) Par.?
garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam / (46.1) Par.?
aruṇastāmracūḍaṃ ca pradadau caraṇāyudham // (46.2) Par.?
pāśaṃ tu varuṇo rājā balavīryasamanvitam / (47.1) Par.?
kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ / (47.2) Par.?
samareṣu jayaṃ caiva pradadau lokabhāvanaḥ // (47.3) Par.?
senāpatyam anuprāpya skando devagaṇasya ha / (48.1) Par.?
śuśubhe jvalito 'rciṣmān dvitīya iva pāvakaḥ / (48.2) Par.?
tataḥ pāriṣadaiścaiva mātṛbhiśca samanvitaḥ // (48.3) Par.?
sā senā nairṛtī bhīmā saghaṇṭocchritaketanā / (49.1) Par.?
sabherīśaṅkhamurajā sāyudhā sapatākinī / (49.2) Par.?
śāradī dyaur ivābhāti jyotirbhir upaśobhitā // (49.3) Par.?
tato devanikāyāste bhūtasenāgaṇāstathā / (50.1) Par.?
vādayām āsur avyagrā bherīśaṅkhāṃśca puṣkalān // (50.2) Par.?
paṭahāñ jharjharāṃścaiva kṛkacān goviṣāṇikān / (51.1) Par.?
āḍambarān gomukhāṃśca ḍiṇḍimāṃśca mahāsvanān // (51.2) Par.?
tuṣṭuvuste kumāraṃ ca sarve devāḥ savāsavāḥ / (52.1) Par.?
jaguśca devagandharvā nanṛtuścāpsarogaṇāḥ // (52.2) Par.?
tataḥ prīto mahāsenastridaśebhyo varaṃ dadau / (53.1) Par.?
ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ // (53.2) Par.?
pratigṛhya varaṃ devāstasmād vibudhasattamāt / (54.1) Par.?
prītātmāno mahātmāno menire nihatān ripūn // (54.2) Par.?
sarveṣāṃ bhūtasaṃghānāṃ harṣānnādaḥ samutthitaḥ / (55.1) Par.?
apūrayata lokāṃstrīn vare datte mahātmanā // (55.2) Par.?
sa niryayau mahāseno mahatyā senayā vṛtaḥ / (56.1) Par.?
vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām // (56.2) Par.?
vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ / (57.1) Par.?
mahāsenasya sainyānām agre jagmur narādhipa // (57.2) Par.?
sa tayā bhīmayā devaḥ śūlamudgarahastayā / (58.1) Par.?
gadāmusalanārācaśaktitomarahastayā / (58.2) Par.?
dṛptasiṃhaninādinyā vinadya prayayau guhaḥ // (58.3) Par.?
taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavāstathā / (59.1) Par.?
vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ / (59.2) Par.?
abhyadravanta devāstān vividhāyudhapāṇayaḥ // (59.3) Par.?
dṛṣṭvā ca sa tataḥ kruddhaḥ skandastejobalānvitaḥ / (60.1) Par.?
śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat / (60.2) Par.?
ādadhaccātmanastejo haviṣeddha ivānalaḥ // (60.3) Par.?
abhyasyamāne śaktyastre skandenāmitatejasā / (61.1) Par.?
ulkājvālā mahārāja papāta vasudhātale // (61.2) Par.?
saṃhrādayantaśca tathā nirghātāścāpatan kṣitau / (62.1) Par.?
yathāntakālasamaye sughorāḥ syustathā nṛpa // (62.2) Par.?
kṣiptā hyekā tathā śaktiḥ sughorānalasūnunā / (63.1) Par.?
tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha // (63.2) Par.?
sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ / (64.1) Par.?
daityendraṃ tārakaṃ nāma mahābalaparākramam / (64.2) Par.?
vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa // (64.3) Par.?
mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān / (65.1) Par.?
tripādaṃ cāyutaśatair jaghāna daśabhir vṛtam // (65.2) Par.?
hradodaraṃ nikharvaiśca vṛtaṃ daśabhir īśvaraḥ / (66.1) Par.?
jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ // (66.2) Par.?
tatrākurvanta vipulaṃ nādaṃ vadhyatsu śatruṣu / (67.1) Par.?
kumārānucarā rājan pūrayanto diśo daśa // (67.2) Par.?
śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ / (68.1) Par.?
dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare // (68.2) Par.?
patākayāvadhūtāśca hatāḥ ke cit suradviṣaḥ / (69.1) Par.?
ke cid ghaṇṭāravatrastā nipetur vasudhātale / (69.2) Par.?
ke cit praharaṇaiśchinnā vinipetur gatāsavaḥ // (69.3) Par.?
evaṃ suradviṣo 'nekān balavān ātatāyinaḥ / (70.1) Par.?
jaghāna samare vīraḥ kārttikeyo mahābalaḥ // (70.2) Par.?
bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ / (71.1) Par.?
krauñcaṃ parvatam āsādya devasaṃghān abādhata // (71.2) Par.?
tam abhyayānmahāsenaḥ suraśatrum udāradhīḥ / (72.1) Par.?
sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān // (72.2) Par.?
tataḥ krauñcaṃ mahāmanyuḥ krauñcanādanināditam / (73.1) Par.?
śaktyā bibheda bhagavān kārttikeyo 'gnidattayā // (73.2) Par.?
saśālaskandhasaralaṃ trastavānaravāraṇam / (74.1) Par.?
pulinatrastavihagaṃ viniṣpatitapannagam // (74.2) Par.?
golāṅgūlarkṣasaṃghaiśca dravadbhir anunāditam / (75.1) Par.?
kuraṅgagatinirghoṣam udbhrāntasṛmarācitam // (75.2) Par.?
viniṣpatadbhiḥ śarabhaiḥ siṃhaiśca sahasā drutaiḥ / (76.1) Par.?
śocyām api daśāṃ prāpto rarājaiva sa parvataḥ // (76.2) Par.?
vidyādharāḥ samutpetustasya śṛṅganivāsinaḥ / (77.1) Par.?
kiṃnarāśca samudvignāḥ śaktipātaravoddhatāḥ // (77.2) Par.?
tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ / (78.1) Par.?
pradīptāt parvataśreṣṭhād vicitrābharaṇasrajaḥ // (78.2) Par.?
tānnijaghnur atikramya kumārānucarā mṛdhe / (79.1) Par.?
bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā // (79.2) Par.?
bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā / (80.1) Par.?
śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ // (80.2) Par.?
evaṃprabhāvo bhagavān ato bhūyaśca pāvakiḥ / (81.1) Par.?
krauñcastena vinirbhinno daityāśca śataśo hatāḥ // (81.2) Par.?
tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ / (82.1) Par.?
sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha // (82.2) Par.?
tato dundubhayo rājanneduḥ śaṅkhāśca bhārata / (83.1) Par.?
mumucur devayoṣāśca puṣpavarṣam anuttamam // (83.2) Par.?
divyagandham upādāya vavau puṇyaśca mārutaḥ / (84.1) Par.?
gandharvāstuṣṭuvuścainaṃ yajvānaśca maharṣayaḥ // (84.2) Par.?
ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum / (85.1) Par.?
sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam // (85.2) Par.?
ke cinmaheśvarasutaṃ ke cit putraṃ vibhāvasoḥ / (86.1) Par.?
umāyāḥ kṛttikānāṃ ca gaṅgāyāśca vadantyuta // (86.2) Par.?
ekadhā ca dvidhā caiva caturdhā ca mahābalam / (87.1) Par.?
yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ // (87.2) Par.?
etat te kathitaṃ rājan kārttikeyābhiṣecanam / (88.1) Par.?
śṛṇu caiva sarasvatyāstīrthavaṃśasya puṇyatām // (88.2) Par.?
babhūva tīrthapravaraṃ hateṣu suraśatruṣu / (89.1) Par.?
kumāreṇa mahārāja triviṣṭapam ivāparam // (89.2) Par.?
aiśvaryāṇi ca tatrastho dadāvīśaḥ pṛthak pṛthak / (90.1) Par.?
tadā nairṛtamukhyebhyastrailokye pāvakātmajaḥ // (90.2) Par.?
evaṃ sa bhagavāṃstasmiṃstīrthe daityakulāntakaḥ / (91.1) Par.?
abhiṣikto mahārāja devasenāpatiḥ suraiḥ // (91.2) Par.?
aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ / (92.1) Par.?
abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha // (92.2) Par.?
tasmiṃstīrthavare snātvā skandaṃ cābhyarcya lāṅgalī / (93.1) Par.?
brāhmaṇebhyo dadau rukmaṃ vāsāṃsyābharaṇāni ca // (93.2) Par.?
uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā / (94.1) Par.?
pūjya tīrthavaraṃ tacca spṛṣṭvā toyaṃ ca lāṅgalī / (94.2) Par.?
hṛṣṭaḥ prītamanāścaiva hyabhavanmādhavottamaḥ // (94.3) Par.?
etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi / (95.1) Par.?
yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ // (95.2) Par.?
Duration=0.40827393531799 secs.