Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatastīrthavaraṃ rāmo yayau badarapācanam / (1.2) Par.?
tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā // (1.3) Par.?
bharadvājasya duhitā rūpeṇāpratimā bhuvi / (2.1) Par.?
srucāvatī nāma vibho kumārī brahmacāriṇī // (2.2) Par.?
tapaścacāra sātyugraṃ niyamair bahubhir nṛpa / (3.1) Par.?
bhartā me devarājaḥ syād iti niścitya bhāminī // (3.2) Par.?
samāstasyā vyatikrāntā bahvyaḥ kurukulodvaha / (4.1) Par.?
carantyā niyamāṃstāṃstān strībhistīvrān suduścarān // (4.2) Par.?
tasyāstu tena vṛttena tapasā ca viśāṃ pate / (5.1) Par.?
bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ // (5.2) Par.?
ājagāmāśramaṃ tasyāstridaśādhipatiḥ prabhuḥ / (6.1) Par.?
āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ // (6.2) Par.?
sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam / (7.1) Par.?
ācārair munibhir dṛṣṭaiḥ pūjayāmāsa bhārata // (7.2) Par.?
uvāca niyamajñā ca kalyāṇī sā priyaṃvadā / (8.1) Par.?
bhagavanmuniśārdūla kim ājñāpayasi prabho // (8.2) Par.?
sarvam adya yathāśakti tava dāsyāmi suvrata / (9.1) Par.?
śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana // (9.2) Par.?
vrataiśca niyamaiścaiva tapasā ca tapodhana / (10.1) Par.?
śakrastoṣayitavyo vai mayā tribhuvaneśvaraḥ // (10.2) Par.?
ityukto bhagavān devaḥ smayann iva nirīkṣya tām / (11.1) Par.?
uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata // (11.2) Par.?
ugraṃ tapaścarasi vai viditā me 'si suvrate / (12.1) Par.?
yadartham ayam ārambhastava kalyāṇi hṛdgataḥ // (12.2) Par.?
tacca sarvaṃ yathābhūtaṃ bhaviṣyati varānane / (13.1) Par.?
tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati // (13.2) Par.?
yāni sthānāni divyāni vibudhānāṃ śubhānane / (14.1) Par.?
tapasā tāni prāpyāni tapomūlaṃ mahat sukham // (14.2) Par.?
iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ / (15.1) Par.?
devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama // (15.2) Par.?
pacasvaitāni subhage badarāṇi śubhavrate / (16.1) Par.?
pacetyuktvā sa bhagavāñ jagāma balasūdanaḥ // (16.2) Par.?
āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ / (17.1) Par.?
avidūre tatastasmād āśramāt tīrtha uttame / (17.2) Par.?
indratīrthe mahārāja triṣu lokeṣu viśrute // (17.3) Par.?
tasyā jijñāsanārthaṃ sa bhagavān pākaśāsanaḥ / (18.1) Par.?
badarāṇām apacanaṃ cakāra vibudhādhipaḥ // (18.2) Par.?
tataḥ sa prayatā rājan vāgyatā vigataklamā / (19.1) Par.?
tatparā śucisaṃvītā pāvake samadhiśrayat / (19.2) Par.?
apacad rājaśārdūla badarāṇi mahāvratā // (19.3) Par.?
tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha / (20.1) Par.?
na ca sma tānyapacyanta dinaṃ ca kṣayam abhyagāt // (20.2) Par.?
hutāśanena dagdhaśca yastasyāḥ kāṣṭhasaṃcayaḥ / (21.1) Par.?
akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat // (21.2) Par.?
pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā / (22.1) Par.?
dagdhau dagdhau punaḥ pādāvupāvartayatānaghā // (22.2) Par.?
caraṇau dahyamānau ca nācintayad aninditā / (23.1) Par.?
duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā // (23.2) Par.?
atha tat karma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ / (24.1) Par.?
tataḥ saṃdarśayāmāsa kanyāyai rūpam ātmanaḥ // (24.2) Par.?
uvāca ca suraśreṣṭhastāṃ kanyāṃ sudṛḍhavratām / (25.1) Par.?
prīto 'smi te śubhe bhaktyā tapasā niyamena ca // (25.2) Par.?
tasmād yo 'bhimataḥ kāmaḥ sa te sampatsyate śubhe / (26.1) Par.?
dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi // (26.2) Par.?
idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati / (27.1) Par.?
sarvapāpāpahaṃ subhru nāmnā badarapācanam / (27.2) Par.?
vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam // (27.3) Par.?
asmin khalu mahābhāge śubhe tīrthavare purā / (28.1) Par.?
tyaktvā saptarṣayo jagmur himavantam arundhatīm // (28.2) Par.?
tataste vai mahābhāgā gatvā tatra susaṃśitāḥ / (29.1) Par.?
vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila // (29.2) Par.?
teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane / (30.1) Par.?
anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī // (30.2) Par.?
te kṛtvā cāśramaṃ tatra nyavasanta tapasvinaḥ / (31.1) Par.?
arundhatyapi kalyāṇī taponityābhavat tadā // (31.2) Par.?
arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām / (32.1) Par.?
athāgamat trinayanaḥ suprīto varadastadā // (32.2) Par.?
brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ / (33.1) Par.?
tām abhyetyābravīd devo bhikṣām icchāmyahaṃ śubhe // (33.2) Par.?
pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā / (34.1) Par.?
kṣīṇo 'nnasaṃcayo vipra badarāṇīha bhakṣaya / (34.2) Par.?
tato 'bravīnmahādevaḥ pacasvaitāni suvrate // (34.3) Par.?
ityuktā sāpacat tāni brāhmaṇapriyakāmyayā / (35.1) Par.?
adhiśritya samiddhe 'gnau badarāṇi yaśasvinī // (35.2) Par.?
divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā / (36.1) Par.?
atītā sā tvanāvṛṣṭir ghorā dvādaśavārṣikī // (36.2) Par.?
anaśnantyāḥ pacantyāśca śṛṇvantyāśca kathāḥ śubhāḥ / (37.1) Par.?
ahaḥsamaḥ sa tasyāstu kālo 'tītaḥ sudāruṇaḥ // (37.2) Par.?
tataste munayaḥ prāptāḥ phalānyādāya parvatāt / (38.1) Par.?
tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā // (38.2) Par.?
upasarpasva dharmajñe yathāpūrvam imān ṛṣīn / (39.1) Par.?
prīto 'smi tava dharmajñe tapasā niyamena ca // (39.2) Par.?
tataḥ saṃdarśayāmāsa svarūpaṃ bhagavān haraḥ / (40.1) Par.?
tato 'bravīt tadā tebhyastasyāstaccaritaṃ mahat // (40.2) Par.?
bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam / (41.1) Par.?
asyāśca yat tapo viprā na samaṃ tanmataṃ mama // (41.2) Par.?
anayā hi tapasvinyā tapastaptaṃ suduścaram / (42.1) Par.?
anaśnantyā pacantyā ca samā dvādaśa pāritāḥ // (42.2) Par.?
tataḥ provāca bhagavāṃstām evārundhatīṃ punaḥ / (43.1) Par.?
varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi // (43.2) Par.?
sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi / (44.1) Par.?
bhagavān yadi me prītastīrthaṃ syād idam uttamam / (44.2) Par.?
siddhadevarṣidayitaṃ nāmnā badarapācanam // (44.3) Par.?
tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ / (45.1) Par.?
prāpnuyād upavāsena phalaṃ dvādaśavārṣikam / (45.2) Par.?
evam astviti tāṃ coktvā haro yātastadā divam // (45.3) Par.?
ṛṣayo vismayaṃ jagmustāṃ dṛṣṭvā cāpyarundhatīm / (46.1) Par.?
aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm // (46.2) Par.?
evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā / (47.1) Par.?
yathā tvayā mahābhāge madarthaṃ saṃśitavrate // (47.2) Par.?
viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ / (48.1) Par.?
tathā cedaṃ dadāmyadya niyamena sutoṣitaḥ // (48.2) Par.?
viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare / (49.1) Par.?
arundhatyā varastasyā yo datto vai mahātmanā // (49.2) Par.?
tasya cāhaṃ prasādena tava kalyāṇi tejasā / (50.1) Par.?
pravakṣyāmyaparaṃ bhūyo varam atra yathāvidhi // (50.2) Par.?
yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ / (51.1) Par.?
sa snātvā prāpsyate lokān dehanyāsācca durlabhān // (51.2) Par.?
ityuktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān / (52.1) Par.?
srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ // (52.2) Par.?
gate vajradhare rājaṃstatra varṣaṃ papāta ha / (53.1) Par.?
puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām // (53.2) Par.?
nedur dundubhayaścāpi samantāt sumahāsvanāḥ / (54.1) Par.?
mārutaśca vavau yuktyā puṇyagandho viśāṃ pate // (54.2) Par.?
utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām / (55.1) Par.?
tapasogreṇa sā labdhvā tena reme sahācyuta // (55.2) Par.?
janamejaya uvāca / (56.1) Par.?
kā tasyā bhagavanmātā kva saṃvṛddhā ca śobhanā / (56.2) Par.?
śrotum icchāmyahaṃ brahman paraṃ kautūhalaṃ hi me // (56.3) Par.?
vaiśaṃpāyana uvāca / (57.1) Par.?
bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ / (57.2) Par.?
dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām // (57.3) Par.?
sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ / (58.1) Par.?
tadāvapat parṇapuṭe tatra sā saṃbhavacchubhā // (58.2) Par.?
tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ / (59.1) Par.?
nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ // (59.2) Par.?
srucāvatīti dharmātmā tadarṣigaṇasaṃsadi / (60.1) Par.?
sa ca tām āśrame nyasya jagāma himavadvanam // (60.2) Par.?
tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ / (61.1) Par.?
jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm // (61.2) Par.?
Duration=0.25772786140442 secs.