Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Devala and Asita, Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasminn eva tu dharmātmā vasati sma tapodhanaḥ / (1.2) Par.?
gārhasthyaṃ dharmam āsthāya asito devalaḥ purā // (1.3) Par.?
dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ / (2.1) Par.?
karmaṇā manasā vācā samaḥ sarveṣu jantuṣu // (2.2) Par.?
akrodhano mahārāja tulyanindāpriyāpriyaḥ / (3.1) Par.?
kāñcane loṣṭake caiva samadarśī mahātapāḥ // (3.2) Par.?
devatāḥ pūjayannityam atithīṃśca dvijaiḥ saha / (4.1) Par.?
brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ // (4.2) Par.?
tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ / (5.1) Par.?
jaigīṣavyo munir dhīmāṃstasmiṃstīrthe samāhitaḥ // (5.2) Par.?
devalasyāśrame rājannyavasat sa mahādyutiḥ / (6.1) Par.?
yoganityo mahārāja siddhiṃ prāpto mahātapāḥ // (6.2) Par.?
taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim / (7.1) Par.?
devalo darśayann eva naivāyuñjata dharmataḥ // (7.2) Par.?
evaṃ tayor mahārāja dīrghakālo vyatikramat / (8.1) Par.?
jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ // (8.2) Par.?
āhārakāle matimān parivrāḍ janamejaya / (9.1) Par.?
upātiṣṭhata dharmajño bhaikṣakāle sa devalam // (9.2) Par.?
sa dṛṣṭvā bhikṣurūpeṇa prāptaṃ tatra mahāmunim / (10.1) Par.?
gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā // (10.2) Par.?
devalastu yathāśakti pūjayāmāsa bhārata / (11.1) Par.?
ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ // (11.2) Par.?
kadācit tasya nṛpate devalasya mahātmanaḥ / (12.1) Par.?
cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim // (12.2) Par.?
samāstu samatikrāntā bahvyaḥ pūjayato mama / (13.1) Par.?
na cāyam alaso bhikṣur abhyabhāṣata kiṃcana // (13.2) Par.?
evaṃ vigaṇayann eva sa jagāma mahodadhim / (14.1) Par.?
antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ // (14.2) Par.?
gacchann eva sa dharmātmā samudraṃ saritāṃ patim / (15.1) Par.?
jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata // (15.2) Par.?
tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ / (16.1) Par.?
kathaṃ bhikṣur ayaṃ prāptaḥ samudre snāta eva ca // (16.2) Par.?
ityevaṃ cintayāmāsa maharṣir asitastadā / (17.1) Par.?
snātvā samudre vidhivacchucir japyaṃ jajāpa ha // (17.2) Par.?
kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha / (18.1) Par.?
kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya // (18.2) Par.?
tataḥ sa praviśann eva svam āśramapadaṃ muniḥ / (19.1) Par.?
āsīnam āśrame tatra jaigīṣavyam apaśyata // (19.2) Par.?
na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃcana / (20.1) Par.?
kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ // (20.2) Par.?
taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam / (21.1) Par.?
praviṣṭam āśramaṃ cāpi pūrvam eva dadarśa saḥ // (21.2) Par.?
asito devalo rājaṃścintayāmāsa buddhimān / (22.1) Par.?
dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam // (22.2) Par.?
cintayāmāsa rājendra tadā sa munisattamaḥ / (23.1) Par.?
mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tvayam // (23.2) Par.?
evaṃ vigaṇayann eva sa munir mantrapāragaḥ / (24.1) Par.?
utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate / (24.2) Par.?
jijñāsārthaṃ tadā bhikṣor jaigīṣavyasya devalaḥ // (24.3) Par.?
so 'ntarikṣacarān siddhān samapaśyat samāhitān / (25.1) Par.?
jaigīṣavyaṃ ca taiḥ siddhaiḥ pūjyamānam apaśyata // (25.2) Par.?
tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ / (26.1) Par.?
apaśyad vai divaṃ yāntaṃ jaigīṣavyaṃ sa devalaḥ // (26.2) Par.?
tasmācca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata / (27.1) Par.?
pitṛlokācca taṃ yāntaṃ yāmyaṃ lokam apaśyata // (27.2) Par.?
tasmād api samutpatya somalokam abhiṣṭutam / (28.1) Par.?
vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim // (28.2) Par.?
lokān samutpatantaṃ ca śubhān ekāntayājinām / (29.1) Par.?
tato 'gnihotriṇāṃ lokāṃstebhyaścāpyutpapāta ha // (29.2) Par.?
darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ / (30.1) Par.?
tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām / (30.2) Par.?
vrajantaṃ lokam amalam apaśyad devapūjitam // (30.3) Par.?
cāturmāsyair bahuvidhair yajante ye tapodhanāḥ / (31.1) Par.?
teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām // (31.2) Par.?
agniṣṭutena ca tathā ye yajanti tapodhanāḥ / (32.1) Par.?
tat sthānam anusaṃprāptam anvapaśyata devalaḥ // (32.2) Par.?
vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam / (33.1) Par.?
āharanti mahāprājñāsteṣāṃ lokeṣvapaśyata // (33.2) Par.?
yajante puṇḍarīkeṇa rājasūyena caiva ye / (34.1) Par.?
teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ // (34.2) Par.?
aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca / (35.1) Par.?
āharanti naraśreṣṭhāsteṣāṃ lokeṣvapaśyata // (35.2) Par.?
sarvamedhaṃ ca duṣprāpaṃ tathā sautrāmaṇiṃ ca ye / (36.1) Par.?
teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ // (36.2) Par.?
dvādaśāhaiśca satrair ye yajante vividhair nṛpa / (37.1) Par.?
teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ // (37.2) Par.?
mitrāvaruṇayor lokān ādityānāṃ tathaiva ca / (38.1) Par.?
salokatām anuprāptam apaśyata tato 'sitaḥ // (38.2) Par.?
rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yacca bṛhaspateḥ / (39.1) Par.?
tāni sarvāṇyatītaṃ ca samapaśyat tato 'sitaḥ // (39.2) Par.?
āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām / (40.1) Par.?
lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ // (40.2) Par.?
trīṃl lokān aparān vipram utpatantaṃ svatejasā / (41.1) Par.?
pativratānāṃ lokāṃśca vrajantaṃ so 'nvapaśyata // (41.2) Par.?
tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ / (42.1) Par.?
nānvapaśyata yogastham antarhitam ariṃdama // (42.2) Par.?
so 'cintayanmahābhāgo jaigīṣavyasya devalaḥ / (43.1) Par.?
prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām // (43.2) Par.?
asito 'pṛcchata tadā siddhāṃl lokeṣu sattamān / (44.1) Par.?
prayataḥ prāñjalir bhūtvā dhīrastān brahmasatriṇaḥ // (44.2) Par.?
jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam / (45.1) Par.?
etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me // (45.2) Par.?
siddhā ūcuḥ / (46.1) Par.?
śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata / (46.2) Par.?
jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam // (46.3) Par.?
sa śrutvā vacanaṃ teṣāṃ siddhānāṃ brahmasatriṇām / (47.1) Par.?
asito devalastūrṇam utpapāta papāta ca // (47.2) Par.?
tataḥ siddhāsta ūcur hi devalaṃ punar eva ha / (48.1) Par.?
na devala gatistatra tava gantuṃ tapodhana / (48.2) Par.?
brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān // (48.3) Par.?
teṣāṃ tad vacanaṃ śrutvā siddhānāṃ devalaḥ punaḥ / (49.1) Par.?
ānupūrvyeṇa lokāṃstān sarvān avatatāra ha // (49.2) Par.?
svam āśramapadaṃ puṇyam ājagāma pataṃgavat / (50.1) Par.?
praviśann eva cāpaśyajjaigīṣavyaṃ sa devalaḥ // (50.2) Par.?
tato buddhyā vyagaṇayad devalo dharmayuktayā / (51.1) Par.?
dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam // (51.2) Par.?
tato 'bravīnmahātmānaṃ jaigīṣavyaṃ sa devalaḥ / (52.1) Par.?
vinayāvanato rājann upasarpya mahāmunim / (52.2) Par.?
mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham // (52.3) Par.?
tasya tad vacanaṃ śrutvā upadeśaṃ cakāra saḥ / (53.1) Par.?
vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ // (53.2) Par.?
saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ / (54.1) Par.?
sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā // (54.2) Par.?
saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha / (55.1) Par.?
tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati // (55.2) Par.?
devalastu vacaḥ śrutvā bhūtānāṃ karuṇaṃ tathā / (56.1) Par.?
diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe // (56.2) Par.?
tatastu phalamūlāni pavitrāṇi ca bhārata / (57.1) Par.?
puṣpāṇy oṣadhayaścaiva rorūyante sahasraśaḥ // (57.2) Par.?
punar no devalaḥ kṣudro nūnaṃ chetsyati durmatiḥ / (58.1) Par.?
abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate // (58.2) Par.?
tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ / (59.1) Par.?
mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet // (59.2) Par.?
iti niścitya manasā devalo rājasattama / (60.1) Par.?
tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat // (60.2) Par.?
evamādīni saṃcintya devalo niścayāt tataḥ / (61.1) Par.?
prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata // (61.2) Par.?
tato devāḥ samāgamya bṛhaspatipurogamāḥ / (62.1) Par.?
jaigīṣavyaṃ tapaścāsya praśaṃsanti tapasvinaḥ // (62.2) Par.?
athābravīd ṛṣivaro devān vai nāradastadā / (63.1) Par.?
jaigīṣavye tapo nāsti vismāpayati yo 'sitam // (63.2) Par.?
tam evaṃvādinaṃ dhīraṃ pratyūcuste divaukasaḥ / (64.1) Par.?
maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim // (64.2) Par.?
tatrāpyupaspṛśya tato mahātmā dattvā ca vittaṃ halabhṛd dvijebhyaḥ / (65.1) Par.?
avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham // (65.2) Par.?
Duration=0.21323800086975 secs.