Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yatrejivān uḍupatī rājasūyena bhārata / (1.2) Par.?
tasmin vṛtte mahān āsīt saṃgrāmastārakāmayaḥ // (1.3) Par.?
tatrāpyupaspṛśya balo dattvā dānāni cātmavān / (2.1) Par.?
sārasvatasya dharmātmā munestīrthaṃ jagāma ha // (2.2) Par.?
yatra dvādaśavārṣikyām anāvṛṣṭyāṃ dvijottamān / (3.1) Par.?
vedān adhyāpayāmāsa purā sārasvato muniḥ // (3.2) Par.?
janamejaya uvāca / (4.1) Par.?
kathaṃ dvādaśavārṣikyām anāvṛṣṭyāṃ tapodhanaḥ / (4.2) Par.?
vedān adhyāpayāmāsa purā sārasvato muniḥ // (4.3) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ / (5.2) Par.?
dadhīca iti vikhyāto brahmacārī jitendriyaḥ // (5.3) Par.?
tasyātitapasaḥ śakro bibheti satataṃ vibho / (6.1) Par.?
na sa lobhayituṃ śakyaḥ phalair bahuvidhair api // (6.2) Par.?
pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ / (7.1) Par.?
divyām apsarasaṃ puṇyāṃ darśanīyām alambusām // (7.2) Par.?
tasya tarpayato devān sarasvatyāṃ mahātmanaḥ / (8.1) Par.?
samīpato mahārāja sopātiṣṭhata bhāminī // (8.2) Par.?
tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ / (9.1) Par.?
retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā // (9.2) Par.?
kukṣau cāpyadadhad dṛṣṭvā tad retaḥ puruṣarṣabha / (10.1) Par.?
sā dadhāra ca taṃ garbhaṃ putrahetor mahānadī // (10.2) Par.?
suṣuve cāpi samaye putraṃ sā saritāṃ varā / (11.1) Par.?
jagāma putram ādāya tam ṛṣiṃ prati ca prabho // (11.2) Par.?
ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam / (12.1) Par.?
tataḥ provāca rājendra dadatī putram asya tam / (12.2) Par.?
brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā // (12.3) Par.?
dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām / (13.1) Par.?
tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavatyaham // (13.2) Par.?
na vināśam idaṃ gacchet tvatteja iti niścayāt / (14.1) Par.?
pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam // (14.2) Par.?
ityuktaḥ pratijagrāha prītiṃ cāvāpa uttamām / (15.1) Par.?
mantravaccopajighrat taṃ mūrdhni premṇā dvijottamaḥ // (15.2) Par.?
pariṣvajya ciraṃ kālaṃ tadā bharatasattama / (16.1) Par.?
sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ // (16.2) Par.?
viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ / (17.1) Par.?
tṛptiṃ yāsyanti subhage tarpyamāṇāstavāmbhasā // (17.2) Par.?
ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm / (18.1) Par.?
prītaḥ paramahṛṣṭātmā yathāvacchṛṇu pārthiva // (18.2) Par.?
prasṛtāsi mahābhāge saraso brahmaṇaḥ purā / (19.1) Par.?
jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ // (19.2) Par.?
mama priyakarī cāpi satataṃ priyadarśane / (20.1) Par.?
tasmāt sārasvataḥ putro mahāṃste varavarṇini // (20.2) Par.?
tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ / (21.1) Par.?
sārasvata iti khyāto bhaviṣyati mahātapāḥ // (21.2) Par.?
eṣa dvādaśavārṣikyām anāvṛṣṭyāṃ dvijarṣabhān / (22.1) Par.?
sārasvato mahābhāge vedān adhyāpayiṣyati // (22.2) Par.?
puṇyābhyaśca saridbhyastvaṃ sadā puṇyatamā śubhe / (23.1) Par.?
bhaviṣyasi mahābhāge matprasādāt sarasvati // (23.2) Par.?
evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī / (24.1) Par.?
putram ādāya muditā jagāma bharatarṣabha // (24.2) Par.?
etasminn eva kāle tu virodhe devadānavaiḥ / (25.1) Par.?
śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha // (25.2) Par.?
na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā / (26.1) Par.?
yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām // (26.2) Par.?
tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ / (27.1) Par.?
ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ // (27.2) Par.?
tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ / (28.1) Par.?
dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn // (28.2) Par.?
sa devair yācito 'sthīni yatnād ṛṣivarastadā / (29.1) Par.?
prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan / (29.2) Par.?
sa lokān akṣayān prāpto devapriyakarastadā // (29.3) Par.?
tasyāsthibhir atho śakraḥ samprahṛṣṭamanāstadā / (30.1) Par.?
kārayāmāsa divyāni nānāpraharaṇānyuta / (30.2) Par.?
vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān // (30.3) Par.?
sa hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā / (31.1) Par.?
prajāpatisutenātha bhṛguṇā lokabhāvanaḥ // (31.2) Par.?
atikāyaḥ sa tejasvī lokasāravinirmitaḥ / (32.1) Par.?
jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ / (32.2) Par.?
nityam udvijate cāsya tejasā pākaśāsanaḥ // (32.3) Par.?
tena vajreṇa bhagavānmantrayuktena bhārata / (33.1) Par.?
bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca / (33.2) Par.?
daityadānavavīrāṇāṃ jaghāna navatīr nava // (33.3) Par.?
atha kāle vyatikrānte mahatyatibhayaṃkare / (34.1) Par.?
anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī // (34.2) Par.?
tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ / (35.1) Par.?
vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam // (35.2) Par.?
digbhyastān pradrutān dṛṣṭvā muniḥ sārasvatastadā / (36.1) Par.?
gamanāya matiṃ cakre taṃ provāca sarasvatī // (36.2) Par.?
na gantavyam itaḥ putra tavāhāram ahaṃ sadā / (37.1) Par.?
dāsyāmi matsyapravarān uṣyatām iha bhārata // (37.2) Par.?
ityuktastarpayāmāsa sa pitṝn devatāstathā / (38.1) Par.?
āhāram akaronnityaṃ prāṇān vedāṃśca dhārayan // (38.2) Par.?
atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ / (39.1) Par.?
anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt // (39.2) Par.?
teṣāṃ kṣudhāparītānāṃ naṣṭā vedā vidhāvatām / (40.1) Par.?
sarveṣām eva rājendra na kaścit pratibhānavān // (40.2) Par.?
atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān / (41.1) Par.?
kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam // (41.2) Par.?
sa gatvācaṣṭa tebhyaśca sārasvatam atiprabham / (42.1) Par.?
svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane // (42.2) Par.?
tataḥ sarve samājagmustatra rājanmaharṣayaḥ / (43.1) Par.?
sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ // (43.2) Par.?
asmān adhyāpayasveti tān uvāca tato muniḥ / (44.1) Par.?
śiṣyatvam upagacchadhvaṃ vidhivad bho mametyuta // (44.2) Par.?
tato 'bravīd ṛṣigaṇo bālastvam asi putraka / (45.1) Par.?
sa tān āha na me dharmo naśyed iti punar munīn // (45.2) Par.?
yo hyadharmeṇa vibrūyād gṛhṇīyād vāpyadharmataḥ / (46.1) Par.?
mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau // (46.2) Par.?
na hāyanair na palitair na vittena na bandhubhiḥ / (47.1) Par.?
ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān // (47.2) Par.?
etacchrutvā vacastasya munayaste vidhānataḥ / (48.1) Par.?
tasmād vedān anuprāpya punar dharmaṃ pracakrire // (48.2) Par.?
ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire / (49.1) Par.?
sārasvatasya viprarṣer vedasvādhyāyakāraṇāt // (49.2) Par.?
muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan / (50.1) Par.?
tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ // (50.2) Par.?
tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha / (51.1) Par.?
jagāma tīrthaṃ muditaḥ krameṇa khyātaṃ mahad vṛddhakanyā sma yatra // (51.2) Par.?
Duration=0.18618607521057 secs.