Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas, female ascetics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9153
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā / (1.2) Par.?
kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat // (1.3) Par.?
suduṣkaram idaṃ brahmaṃstvattaḥ śrutam anuttamam / (2.1) Par.?
ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ / (3.2) Par.?
sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ / (3.3) Par.?
mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhuḥ // (3.4) Par.?
tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ / (4.1) Par.?
jagāma tridivaṃ rājan saṃtyajyeha kalevaram // (4.2) Par.?
subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā / (5.1) Par.?
mahatā tapasogreṇa kṛtvāśramam aninditā // (5.2) Par.?
upavāsaiḥ pūjayantī pitṝn devāṃśca sā purā / (6.1) Par.?
tasyāstu tapasogreṇa mahān kālo 'tyagānnṛpa // (6.2) Par.?
sā pitrā dīyamānāpi bhartre naicchad aninditā / (7.1) Par.?
ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata // (7.2) Par.?
tataḥ sā tapasogreṇa pīḍayitvātmanastanum / (8.1) Par.?
pitṛdevārcanaratā babhūva vijane vane // (8.2) Par.?
sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā / (9.1) Par.?
vārddhakena ca rājendra tapasā caiva karśitā // (9.2) Par.?
sā nāśakad yadā gantuṃ padāt padam api svayam / (10.1) Par.?
cakāra gamane buddhiṃ paralokāya vai tadā // (10.2) Par.?
moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt / (11.1) Par.?
asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe // (11.2) Par.?
evaṃ hi śrutam asmābhir devaloke mahāvrate / (12.1) Par.?
tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ // (12.2) Par.?
tannāradavacaḥ śrutvā sābravīd ṛṣisaṃsadi / (13.1) Par.?
tapaso 'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ // (13.2) Par.?
ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ / (14.1) Par.?
ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt // (14.2) Par.?
samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane / (15.1) Par.?
yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha // (15.2) Par.?
tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā / (16.1) Par.?
cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālaviḥ // (16.2) Par.?
sā rātrāvabhavad rājaṃstaruṇī devavarṇinī / (17.1) Par.?
divyābharaṇavastrā ca divyasraganulepanā // (17.2) Par.?
tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā / (18.1) Par.?
uvāsa ca kṣapām ekāṃ prabhāte sābravīcca tam // (18.2) Par.?
yastvayā samayo vipra kṛto me tapatāṃ vara / (19.1) Par.?
tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham // (19.2) Par.?
sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ / (20.1) Par.?
vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ // (20.2) Par.?
catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret / (21.1) Par.?
yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ / (21.2) Par.?
evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā // (21.3) Par.?
ṛṣir apyabhavad dīnastasyā rūpaṃ vicintayan / (22.1) Par.?
samayena tapo 'rdhaṃ ca kṛcchrāt pratigṛhītavān // (22.2) Par.?
sādhayitvā tadātmānaṃ tasyāḥ sa gatim anvayāt / (23.1) Par.?
duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ / (23.2) Par.?
etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat // (23.3) Par.?
tatrasthaścāpi śuśrāva hataṃ śalyaṃ halāyudhaḥ / (24.1) Par.?
tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa / (24.2) Par.?
śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavaistadā // (24.3) Par.?
samantapañcakadvārāt tato niṣkramya mādhavaḥ / (25.1) Par.?
papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam // (25.2) Par.?
te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho / (26.1) Par.?
samācakhyur mahātmānastasmai sarvaṃ yathātatham // (26.2) Par.?
Duration=0.14311909675598 secs.