Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dravadravyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
Wasser
jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam / (1.3) Par.?
tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam // (1.4) Par.?
gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ / (2.1) Par.?
hitāhitatve tad bhūyo deśakālāv apekṣate // (2.2) Par.?
yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam / (3.1) Par.?
aklinnam avivarṇaṃ ca tat peyaṃ gāṅgam anyathā // (3.2) Par.?
sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā / (4.1) Par.?
aindram ambu supātrastham avipannaṃ sadā pibet // (4.2) Par.?
tadabhāve ca bhūmiṣṭham āntarikṣānukāri yat / (5.1) Par.?
śucipṛthvasitaśvete deśe 'rkapavanāhatam // (5.2) Par.?
na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam / (6.1) Par.?
sūryendupavanādṛṣṭam abhivṛṣṭaṃ ghanaṃ guru // (6.2) Par.?
phenilaṃ jantumat taptaṃ dantagrāhy atiśaityataḥ / (7.1) Par.?
anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat // (7.2) Par.?
lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam / (8.1) Par.?
paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ // (8.2) Par.?
pathyāḥ samāsāt tā nadyo viparītās tv ato 'nyathā / (9.1) Par.?
upalāsphālanākṣepavicchedaiḥ kheditodakāḥ // (9.2) Par.?
himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ / (10.1) Par.?
kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate // (10.2) Par.?
prācyāvantyaparāntotthā durnāmāni mahendrajāḥ / (11.1) Par.?
udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ // (11.2) Par.?
kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ / (12.1) Par.?
balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt // (12.2) Par.?
vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ / (13.1) Par.?
nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ // (13.2) Par.?
pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ / (14.1) Par.?
ṛte śarannidāghābhyāṃ pibet svastho 'pi cālpaśaḥ // (14.2) Par.?
samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ / (15.1) Par.?
śītaṃ madātyayaglānimūrchāchardiśramabhramān // (15.2) Par.?
tṛṣṇoṣṇadāhapittāsraviṣāṇy ambu niyacchati / (16.1) Par.?
dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam // (16.2) Par.?
hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare / (17.1) Par.?
kāsāmapīnasaśvāsapārśvarukṣu ca śasyate // (17.2) Par.?
anabhiṣyandi laghu ca toyaṃ kvathitaśītalam / (18.1) Par.?
pittayukte hitaṃ doṣe vyuṣitaṃ tat tridoṣakṛt // (18.2) Par.?
nārikela
nārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu / (19.1) Par.?
tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam // (19.2) Par.?
varṣāsu divyanādeye paraṃ toye varāvare / (20.1) Par.?
svādupākarasaṃ snigdham ojasyaṃ dhātuvardhanam // (20.2) Par.?
vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalam / (21.1) Par.?
prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam // (21.2) Par.?
kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram / (22.1) Par.?
śramabhramamadālakṣmīśvāsakāsātitṛṭkṣudhaḥ // (22.2) Par.?
jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet / (23.1) Par.?
hitam atyagnyanidrebhyo garīyo māhiṣaṃ himam // (23.2) Par.?
alpāmbupānavyāyāmakaṭutiktāśanair laghu / (24.1) Par.?
ājaṃ śoṣajvaraśvāsaraktapittātisārajit // (24.2) Par.?
īṣad rūkṣoṣṇalavaṇam auṣṭrakaṃ dīpanaṃ laghu / (25.1) Par.?
śastaṃ vātakaphānāhakṛmiśophodarārśasām // (25.2) Par.?
mānuṣaṃ vātapittāsṛgabhighātākṣirogajit / (26.1) Par.?
tarpaṇāścyotanair nasyair ahṛdyaṃ tūṣṇam āvikam // (26.2) Par.?
vātavyādhiharaṃ hidhmāśvāsapittakaphapradam / (27.1) Par.?
hastinyāḥ sthairyakṛd bāḍham uṣṇaṃ tv aikaśaphaṃ laghu // (27.2) Par.?
śākhāvātaharaṃ sāmlalavaṇaṃ jaḍatākaram / (28.1) Par.?
payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā // (28.2) Par.?
bhaved garīyo 'tiśṛtaṃ dhāroṣṇam amṛtopamam / (29.1) Par.?
dadhi
amlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit // (29.2) Par.?
medaḥśukrabalaśleṣmapittaraktāgniśophakṛt / (30.1) Par.?
rociṣṇu śastam arucau śītake viṣamajvare // (30.2) Par.?
pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade / (31.1) Par.?
naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na // (31.2) Par.?
nāmudgasūpaṃ nākṣaudraṃ tan nāghṛtasitopalam / (32.1) Par.?
na cānāmalakaṃ nāpi nityaṃ no mandam anyathā // (32.2) Par.?
jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam / (33.1) Par.?
takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit // (33.2) Par.?
śophodarārśograhaṇīdoṣamūtragrahārucīḥ / (34.1) Par.?
plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet // (34.2) Par.?
tadvan mastu saraṃ srotaḥśodhi viṣṭambhajil laghu / (35.1) Par.?
navanītaṃ navaṃ vṛṣyaṃ śītaṃ varṇabalāgnikṛt // (35.2) Par.?
saṃgrāhi vātapittāsṛkkṣayārśo'rditakāsajit / (36.1) Par.?
kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit // (36.2) Par.?
śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām / (37.1) Par.?
bālavṛddhaprajākāntisaukumāryasvarārthinām // (37.2) Par.?
kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām / (38.1) Par.?
vātapittaviṣonmādaśoṣālakṣmījvarāpaham // (38.2) Par.?
snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param / (39.1) Par.?
sahasravīryaṃ vidhibhir ghṛtaṃ karmasahasrakṛt // (39.2) Par.?
madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān / (40.1) Par.?
purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam // (40.2) Par.?
balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ / (41.1) Par.?
śukranidrākaphakarā viṣṭambhigurudoṣalāḥ // (41.2) Par.?
gavye kṣīraghṛte śreṣṭhe nindite cāvisaṃbhave / (42.1) Par.?
ikṣurasa
ikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kaphamūtrakṛt // (42.2) Par.?
vṛṣyaḥ śīto 'srapittaghnaḥ svādupākaraso rasaḥ / (43.1) Par.?
so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ // (43.2) Par.?
mūlāgrajantujagdhādipīḍanān malasaṃkarāt / (44.1) Par.?
kiṃcit kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ // (44.2) Par.?
vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ / (45.1) Par.?
śaityaprasādamādhuryair varas tam anu vāṃśikaḥ // (45.2) Par.?
śataparvakakāntāranaipālādyās tataḥ kramāt / (46.1) Par.?
sakṣārāḥ sakaṣāyāś ca soṣṇāḥ kiṃcid vidāhinaḥ // (46.2) Par.?
phāṇitaṃ gurv abhiṣyandi cayakṛn mūtraśodhanam / (47.1) Par.?
nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ // (47.2) Par.?
prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ / (48.1) Par.?
hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt // (48.2) Par.?
vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ / (49.1) Par.?
matsyaṇḍikākhaṇḍasitāḥ krameṇa guṇavattamāḥ // (49.2) Par.?
tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā / (50.1) Par.?
dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ // (50.2) Par.?
śarkarekṣuvikārāṇāṃ phāṇitaṃ ca varāvare / (51.1) Par.?
cakṣuṣyaṃ chedi tṛṭśleṣmaviṣahidhmāsrapittanut // (51.2) Par.?
mehakuṣṭhakṛmicchardiśvāsakāsātisārajit / (52.1) Par.?
vraṇaśodhanasaṃdhānaropaṇaṃ vātalaṃ madhu // (52.2) Par.?
rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā / (53.1) Par.?
uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat // (53.2) Par.?
pracchardane nirūhe ca madhūṣṇaṃ na nivāryate / (54.1) Par.?
alabdhapākam āśveva tayor yasmān nivartate // (54.2) Par.?
tailaṃ svayonivat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca / (55.1) Par.?
tvagdoṣakṛd acakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛn na ca // (55.2) Par.?
kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca / (56.1) Par.?
baddhaviṭkaṃ kṛmighnaṃ ca saṃskārāt sarvarogajit // (56.2) Par.?
satiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru / (57.1) Par.?
vardhmagulmānilakaphān udaraṃ viṣamajvaram // (57.2) Par.?
rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet / (58.1) Par.?
tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati // (58.2) Par.?
kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kaphaśukrānilāpaham / (59.1) Par.?
laghu pittāsrakṛt koṭhakuṣṭhārśovraṇajantujit // (59.2) Par.?
ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham / (60.1) Par.?
nātyuṣṇaṃ nimbajaṃ tiktaṃ kṛmikuṣṭhakaphapraṇut // (60.2) Par.?
umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt / (61.1) Par.?
vasā majjā ca vātaghnau balapittakaphapradau // (61.2) Par.?
māṃsānugasvarūpau ca vidyān medo 'pi tāv iva / (62.1) Par.?
dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam // (62.2) Par.?
sasvādutiktakaṭukam amlapākarasaṃ saram / (63.1) Par.?
sakaṣāyaṃ svarārogyapratibhāvarṇakṛl laghu // (63.2) Par.?
naṣṭanidrātinidrebhyo hitaṃ pittāsradūṣaṇam / (64.1) Par.?
kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam // (64.2) Par.?
vātaśleṣmaharaṃ yuktyā pītaṃ viṣavad anyathā / (65.1) Par.?
guru tad doṣajananaṃ navaṃ jīrṇam ato 'nyathā // (65.2) Par.?
peyaṃ noṣṇopacāreṇa na viriktakṣudhāturaiḥ / (66.1) Par.?
nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca // (66.2) Par.?
gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ / (67.1) Par.?
surānilaghnī medo'sṛkstanyamūtrakaphāvahā // (67.2) Par.?
tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca / (68.1) Par.?
śūlakāsavamiśvāsavibandhādhmānapīnasān // (68.2) Par.?
nātitīvramadā laghvī pathyā vaibhītakī surā / (69.1) Par.?
vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate // (69.2) Par.?
viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā / (70.1) Par.?
yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ // (70.2) Par.?
grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān / (71.1) Par.?
hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ // (71.2) Par.?
mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram / (72.1) Par.?
alpapittānilaṃ pāṇḍumehārśaḥkṛmināśanam // (72.2) Par.?
asmād alpāntaraguṇaṃ khārjūraṃ vātalaṃ guru / (73.1) Par.?
śārkaraḥ surabhiḥ svāduhṛdyo nātimado laghuḥ // (73.2) Par.?
sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ / (74.1) Par.?
vātapittakaraḥ sīdhuḥ snehaśleṣmavikārahā // (74.2) Par.?
medaḥśophodarārśoghnas tatra pakvaraso varaḥ / (75.1) Par.?
chedī madhvāsavas tīkṣṇo mehapīnasakāsajit // (75.2) Par.?
raktapittakaphotkledi śuktaṃ vātānulomanam / (76.1) Par.?
bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram // (76.2) Par.?
dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam / (77.1) Par.?
guḍekṣumadyamārdvīkaśuktaṃ laghu yathottaram // (77.2) Par.?
kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam / (78.1) Par.?
śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu // (78.2) Par.?
dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam / (79.1) Par.?
śramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut // (79.2) Par.?
śastam āsthāpane hṛdyaṃ laghu vātakaphāpaham / (80.1) Par.?
ebhir eva guṇair yukte sauvīrakatuṣodake // (80.2) Par.?
kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe / (81.1) Par.?
te kramād vituṣair vidyāt satuṣaiś ca yavaiḥ kṛte // (81.2) Par.?
mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam / (82.1) Par.?
pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu // (82.2) Par.?
kṛmiśophodarānāhaśūlapāṇḍukaphānilān / (83.1) Par.?
gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayel laghu // (83.2) Par.?
toyakṣīrekṣutailānāṃ vargair madyasya ca kramāt / (84.1) Par.?
iti dravaikadeśo 'yaṃ yathāsthūlam udāhṛtaḥ // (84.2) Par.?
Duration=0.3048529624939 secs.