Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃśca sātvataḥ / (1.2) Par.?
āśramaṃ sumahad divyam agamajjanamejaya // (1.3) Par.?
madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam / (2.1) Par.?
ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam // (2.2) Par.?
taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam / (3.1) Par.?
papraccha tān ṛṣīn sarvān kasyāśramavarastvayam // (3.2) Par.?
te tu sarve mahātmānam ūcū rājan halāyudham / (4.1) Par.?
śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ // (4.2) Par.?
atra viṣṇuḥ purā devastaptavāṃstapa uttamam / (5.1) Par.?
atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ // (5.2) Par.?
atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī / (6.1) Par.?
yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī // (6.2) Par.?
babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ / (7.1) Par.?
sutā dhṛtavratā sādhvī niyatā brahmacāriṇī // (7.2) Par.?
sā tu prāpya paraṃ yogaṃ gatā svargam anuttamam / (8.1) Par.?
bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā / (8.2) Par.?
gatā svargaṃ mahābhāgā pūjitā niyatātmabhiḥ // (8.3) Par.?
abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ / (9.1) Par.?
ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ / (9.2) Par.?
skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam // (9.3) Par.?
nātidūraṃ tato gatvā nagaṃ tāladhvajo balī / (10.1) Par.?
puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ // (10.2) Par.?
prabhavaṃ ca sarasvatyāḥ plakṣaprasravaṇaṃ balaḥ / (11.1) Par.?
samprāptaḥ kārapacanaṃ tīrthapravaram uttamam // (11.2) Par.?
halāyudhastatra cāpi dattvā dānaṃ mahābalaḥ / (12.1) Par.?
āplutaḥ salile śīte tasmāccāpi jagāma ha / (12.2) Par.?
āśramaṃ paramaprīto mitrasya varuṇasya ca // (12.3) Par.?
indro 'gnir aryamā caiva yatra prāk prītim āpnuvan / (13.1) Par.?
taṃ deśaṃ kārapacanād yamunāyāṃ jagāma ha // (13.2) Par.?
snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca / (14.1) Par.?
ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ / (14.2) Par.?
upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ // (14.3) Par.?
tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ / (15.1) Par.?
ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ // (15.2) Par.?
jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ / (16.1) Par.?
hemadaṇḍadharo rājan kamaṇḍaludharastathā // (16.2) Par.?
kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām / (17.1) Par.?
nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ // (17.2) Par.?
prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ / (18.1) Par.?
taṃ deśam agamad yatra śrīmān rāmo vyavasthitaḥ // (18.2) Par.?
pratyutthāya tu te sarve pūjayitvā yatavratam / (19.1) Par.?
devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati // (19.2) Par.?
tato 'syākathayad rājannāradaḥ sarvadharmavit / (20.1) Par.?
sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam // (20.2) Par.?
tato 'bravīd rauhiṇeyo nāradaṃ dīnayā girā / (21.1) Par.?
kimavasthaṃ tu tat kṣatraṃ ye ca tatrābhavannṛpāḥ // (21.2) Par.?
śrutam etanmayā pūrvaṃ sarvam eva tapodhana / (22.1) Par.?
vistaraśravaṇe jātaṃ kautūhalam atīva me // (22.2) Par.?
nārada uvāca / (23.1) Par.?
pūrvam eva hato bhīṣmo droṇaḥ sindhupatistathā / (23.2) Par.?
hato vaikartanaḥ karṇaḥ putrāścāsya mahārathāḥ // (23.3) Par.?
bhūriśravā rauhiṇeya madrarājaśca vīryavān / (24.1) Par.?
ete cānye ca bahavastatra tatra mahābalāḥ // (24.2) Par.?
priyān prāṇān parityajya priyārthaṃ kauravasya vai / (25.1) Par.?
rājāno rājaputrāśca samareṣvanivartinaḥ // (25.2) Par.?
ahatāṃstu mahābāho śṛṇu me tatra mādhava / (26.1) Par.?
dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaśca vīryavān / (26.2) Par.?
aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ // (26.3) Par.?
duryodhano hate sainye pradruteṣu kṛpādiṣu / (27.1) Par.?
hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ // (27.2) Par.?
śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā / (28.1) Par.?
pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan // (28.2) Par.?
sa tudyamāno balavān vāgbhī rāma samantataḥ / (29.1) Par.?
utthitaḥ prāgghradād vīraḥ pragṛhya mahatīṃ gadām // (29.2) Par.?
sa cāpyupagato yuddhaṃ bhīmena saha sāṃpratam / (30.1) Par.?
bhaviṣyati ca tat sadyastayo rāma sudāruṇam // (30.2) Par.?
yadi kautūhalaṃ te 'sti vraja mādhava māciram / (31.1) Par.?
paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase // (31.2) Par.?
vaiśaṃpāyana uvāca / (32.1) Par.?
nāradasya vacaḥ śrutvā tān abhyarcya dvijarṣabhān / (32.2) Par.?
sarvān visarjayāmāsa ye tenābhyāgatāḥ saha / (32.3) Par.?
gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ // (32.4) Par.?
so 'vatīryācalaśreṣṭhāt plakṣaprasravaṇācchubhāt / (33.1) Par.?
tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat / (33.2) Par.?
viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ // (33.3) Par.?
sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ / (34.1) Par.?
sarasvatīṃ prāpya divaṃ gatā janāḥ sadā smariṣyanti nadīṃ sarasvatīm // (34.2) Par.?
sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā / (35.1) Par.?
sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca // (35.2) Par.?
tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm / (36.1) Par.?
hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ // (36.2) Par.?
sa śīghragāminā tena rathena yadupuṃgavaḥ / (37.1) Par.?
didṛkṣur abhisamprāptaḥ śiṣyayuddham upasthitam // (37.2) Par.?
Duration=0.22237110137939 secs.