Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato vāgyuddham abhavat tumulaṃ janamejaya / (1.2) Par.?
yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam // (1.3) Par.?
dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī / (2.1) Par.?
ekādaśacamūbhartā yatra putro mamābhibhūḥ // (2.2) Par.?
ājñāpya sarvānnṛpatīn bhuktvā cemāṃ vasuṃdharām / (3.1) Par.?
gadām ādāya vegena padātiḥ prasthito raṇam // (3.2) Par.?
bhūtvā hi jagato nātho hyanātha iva me sutaḥ / (4.1) Par.?
gadām udyamya yo yāti kim anyad bhāgadheyataḥ // (4.2) Par.?
aho duḥkhaṃ mahat prāptaṃ putreṇa mama saṃjaya / (5.1) Par.?
evam uktvā sa duḥkhārto virarāma janādhipaḥ // (5.2) Par.?
saṃjaya uvāca / (6.1) Par.?
sa meghaninado harṣād vinadann iva govṛṣaḥ / (6.2) Par.?
ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān // (6.3) Par.?
bhīmam āhvayamāne tu kururāje mahātmani / (7.1) Par.?
prādurāsan sughorāṇi rūpāṇi vividhānyuta // (7.2) Par.?
vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca / (8.1) Par.?
babhūvuśca diśaḥ sarvāstimireṇa samāvṛtāḥ // (8.2) Par.?
mahāsvanāḥ sanirghātāstumulā romaharṣaṇāḥ / (9.1) Par.?
petustatholkāḥ śataśaḥ sphoṭayantyo nabhastalam // (9.2) Par.?
rāhuścāgrasad ādityam aparvaṇi viśāṃ pate / (10.1) Par.?
cakampe ca mahākampaṃ pṛthivī savanadrumā // (10.2) Par.?
rūkṣāśca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ / (11.1) Par.?
girīṇāṃ śikharāṇyeva nyapatanta mahītale // (11.2) Par.?
mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa / (12.1) Par.?
dīptāḥ śivāścāpyanadan ghorarūpāḥ sudāruṇāḥ // (12.2) Par.?
nirghātāśca mahāghorā babhūvū romaharṣaṇāḥ / (13.1) Par.?
dīptāyāṃ diśi rājendra mṛgāścāśubhavādinaḥ // (13.2) Par.?
udapānagatāścāpo vyavardhanta samantataḥ / (14.1) Par.?
aśarīrā mahānādāḥ śrūyante sma tadā nṛpa // (14.2) Par.?
evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ / (15.1) Par.?
uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram // (15.2) Par.?
naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ / (16.1) Par.?
adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram / (16.2) Par.?
suyodhane kauravendre khāṇḍave pāvako yathā // (16.3) Par.?
śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam / (17.1) Par.?
nihatya gadayā pāpam imaṃ kurukulādhamam // (17.2) Par.?
adya kīrtimayīṃ mālāṃ pratimokṣyāmyahaṃ tvayi / (18.1) Par.?
hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani // (18.2) Par.?
adyāsya śatadhā dehaṃ bhinadmi gadayānayā / (19.1) Par.?
nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam // (19.2) Par.?
sarpotsargasya śayane viṣadānasya bhojane / (20.1) Par.?
pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani // (20.2) Par.?
sabhāyām avahāsasya sarvasvaharaṇasya ca / (21.1) Par.?
varṣam ajñātavāsasya vanavāsasya cānagha // (21.2) Par.?
adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama / (22.1) Par.?
ekāhnā vinihatyemaṃ bhaviṣyāmyātmano 'nṛṇaḥ // (22.2) Par.?
adyāyur dhārtarāṣṭrasya durmater akṛtātmanaḥ / (23.1) Par.?
samāptaṃ bharataśreṣṭha mātāpitrośca darśanam // (23.2) Par.?
adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ / (24.1) Par.?
prāṇāñ śriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale // (24.2) Par.?
rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam / (25.1) Par.?
smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam // (25.2) Par.?
ityuktvā rājaśārdūla gadām ādāya vīryavān / (26.1) Par.?
avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan // (26.2) Par.?
tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / (27.1) Par.?
bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha // (27.2) Par.?
rājñaśca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ / (28.1) Par.?
smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate // (28.2) Par.?
draupadī ca parikliṣṭā sabhāyāṃ yad rajasvalā / (29.1) Par.?
dyūte ca vañcito rājā yat tvayā saubalena ca // (29.2) Par.?
vane duḥkhaṃ ca yat prāptam asmābhistvatkṛtaṃ mahat / (30.1) Par.?
virāṭanagare caiva yonyantaragatair iva / (30.2) Par.?
tat sarvaṃ yātayāmyadya diṣṭyā dṛṣṭo 'si durmate // (30.3) Par.?
tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān / (31.1) Par.?
gāṅgeyo rathināṃ śreṣṭho nihato yājñaseninā // (31.2) Par.?
hato droṇaśca karṇaśca tathā śalyaḥ pratāpavān / (32.1) Par.?
vairāgner ādikartā ca śakuniḥ saubalo hataḥ // (32.2) Par.?
prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ / (33.1) Par.?
bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ // (33.2) Par.?
ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ / (34.1) Par.?
tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ // (34.2) Par.?
ityevam uccai rājendra bhāṣamāṇaṃ vṛkodaram / (35.1) Par.?
uvāca vītabhī rājan putraste satyavikramaḥ // (35.2) Par.?
kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara / (36.1) Par.?
adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama // (36.2) Par.?
naiva duryodhanaḥ kṣudra kenacit tvadvidhena vai / (37.1) Par.?
śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ // (37.2) Par.?
cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama / (38.1) Par.?
tvayā saha gadāyuddhaṃ tridaśair upapāditam // (38.2) Par.?
kiṃ vācā bahunoktena katthitena ca durmate / (39.1) Par.?
vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ // (39.2) Par.?
tasya tad vacanaṃ śrutvā sarva evābhyapūjayan / (40.1) Par.?
rājānaḥ somakāścaiva ye tatrāsan samāgatāḥ // (40.2) Par.?
tataḥ sampūjitaḥ sarvaiḥ samprahṛṣṭatanūruhaḥ / (41.1) Par.?
bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ // (41.2) Par.?
taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ / (42.1) Par.?
bhūyaḥ saṃharṣayāṃcakrur duryodhanam amarṣaṇam // (42.2) Par.?
taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ / (43.1) Par.?
abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ // (43.2) Par.?
bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt / (44.1) Par.?
śastrāṇi cāpyadīpyanta pāṇḍavānāṃ jayaiṣiṇām // (44.2) Par.?
Duration=0.27026891708374 secs.