Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fighting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam / (1.2) Par.?
pratyudyayāvadīnātmā vegena mahatā nadan // (1.3) Par.?
samāpetatur ānadya śṛṅgiṇau vṛṣabhāviva / (2.1) Par.?
mahānirghātaghoṣaśca saṃprahārastayor abhūt // (2.2) Par.?
abhavacca tayor yuddhaṃ tumulaṃ romaharṣaṇam / (3.1) Par.?
jigīṣator yudhānyonyam indraprahrādayor iva / (3.2) Par.?
rudhirokṣitasarvāṅgau gadāhastau manasvinau / (3.3) Par.?
dadṛśāte mahātmānau puṣpitāviva kiṃśukau // (3.4) Par.?
tathā tasminmahāyuddhe vartamāne sudāruṇe / (4.1) Par.?
khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata // (4.2) Par.?
tathā tasmin vartamāne saṃkule tumule bhṛśam / (5.1) Par.?
ubhāvapi pariśrāntau yudhyamānāvariṃdamau // (5.2) Par.?
tau muhūrtaṃ samāśvasya punar eva paraṃtapau / (6.1) Par.?
abhyahārayatāṃ tatra sampragṛhya gade śubhe // (6.2) Par.?
tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau / (7.1) Par.?
balinau vāraṇau yadvad vāśitārthe madotkaṭau // (7.2) Par.?
apāravīryau samprekṣya pragṛhītagadāvubhau / (8.1) Par.?
vismayaṃ paramaṃ jagmur devagandharvadānavāḥ // (8.2) Par.?
pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau / (9.1) Par.?
saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata // (9.2) Par.?
samāgamya tato bhūyo bhrātarau balināṃ varau / (10.1) Par.?
anyonyasyāntaraprepsū pracakrāte 'ntaraṃ prati // (10.2) Par.?
yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām / (11.1) Par.?
dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām // (11.2) Par.?
āvidhyato gadāṃ tasya bhīmasenasya saṃyuge / (12.1) Par.?
śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata // (12.2) Par.?
āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam / (13.1) Par.?
gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha // (13.2) Par.?
caraṃśca vividhānmārgānmaṇḍalāni ca bhārata / (14.1) Par.?
aśobhata tadā vīro bhūya eva vṛkodaraḥ // (14.2) Par.?
tau parasparam āsādya yat tāvanyonyarakṣaṇe / (15.1) Par.?
mārjārāviva bhakṣārthe tatakṣāte muhur muhuḥ // (15.2) Par.?
acarad bhīmasenastu mārgān bahuvidhāṃstathā / (16.1) Par.?
maṇḍalāni vicitrāṇi sthānāni vividhāni ca // (16.2) Par.?
gomūtrikāṇi citrāṇi gatapratyāgatāni ca / (17.1) Par.?
parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam // (17.2) Par.?
abhidravaṇam ākṣepam avasthānaṃ savigraham / (18.1) Par.?
parāvartanasaṃvartam avaplutam athāplutam / (18.2) Par.?
upanyastam apanyastaṃ gadāyuddhaviśāradau // (18.3) Par.?
evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam / (19.1) Par.?
vañcayantau punaścaiva ceratuḥ kurusattamau // (19.2) Par.?
vikrīḍantau subalinau maṇḍalāni praceratuḥ / (20.1) Par.?
gadāhastau tatastau tu maṇḍalāvasthitau balī // (20.2) Par.?
dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata / (21.1) Par.?
savyaṃ tu maṇḍalaṃ tatra bhīmaseno 'bhyavartata // (21.2) Par.?
tathā tu caratastasya bhīmasya raṇamūrdhani / (22.1) Par.?
duryodhano mahārāja pārśvadeśe 'bhyatāḍayat // (22.2) Par.?
āhatastu tadā bhīmastava putreṇa bhārata / (23.1) Par.?
āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan // (23.2) Par.?
indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām / (24.1) Par.?
dadṛśuste mahārāja bhīmasenasya tāṃ gadām // (24.2) Par.?
āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ / (25.1) Par.?
samudyamya gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ // (25.2) Par.?
gadāmārutavegena tava putrasya bhārata / (26.1) Par.?
śabda āsīt sutumulastejaśca samajāyata // (26.2) Par.?
sa caran vividhānmārgānmaṇḍalāni ca bhāgaśaḥ / (27.1) Par.?
samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ // (27.2) Par.?
āviddhā sarvavegena bhīmena mahatī gadā / (28.1) Par.?
sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā // (28.2) Par.?
ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ / (29.1) Par.?
adrisāramayīṃ gurvīm āvidhyan bahvaśobhata // (29.2) Par.?
gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ / (30.1) Par.?
bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān // (30.2) Par.?
tau darśayantau samare yuddhakrīḍāṃ samantataḥ / (31.1) Par.?
gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau // (31.2) Par.?
tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā / (32.1) Par.?
aśobhetāṃ mahārāja śoṇitena pariplutau // (32.2) Par.?
evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam / (33.1) Par.?
parivṛtte 'hani krūraṃ vṛtravāsavayor iva // (33.2) Par.?
dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ / (34.1) Par.?
caraṃścitratarānmārgān kaunteyam abhidudruve // (34.2) Par.?
tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām / (35.1) Par.?
abhikruddhasya kruddhastu tāḍayāmāsa tāṃ gadām // (35.2) Par.?
savisphuliṅgo nirhrādastayostatrābhighātajaḥ / (36.1) Par.?
prādurāsīnmahārāja sṛṣṭayor vajrayor iva // (36.2) Par.?
vegavatyā tayā tatra bhīmasenapramuktayā / (37.1) Par.?
nipatantyā mahārāja pṛthivī samakampata // (37.2) Par.?
tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe / (38.1) Par.?
matto dvipa iva kruddhaḥ pratikuñjaradarśanāt // (38.2) Par.?
sa savyaṃ maṇḍalaṃ rājann udbhrāmya kṛtaniścayaḥ / (39.1) Par.?
ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā // (39.2) Par.?
tayā tvabhihato bhīmaḥ putreṇa tava pāṇḍavaḥ / (40.1) Par.?
nākampata mahārāja tad adbhutam ivābhavat // (40.2) Par.?
āścaryaṃ cāpi tad rājan sarvasainyānyapūjayan / (41.1) Par.?
yad gadābhihato bhīmo nākampata padāt padam // (41.2) Par.?
tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām / (42.1) Par.?
duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ // (42.2) Par.?
taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ / (43.1) Par.?
moghaṃ duryodhanaścakre tatrābhūd vismayo mahān // (43.2) Par.?
sā tu moghā gadā rājan patantī bhīmacoditā / (44.1) Par.?
cālayāmāsa pṛthivīṃ mahānirghātanisvanā // (44.2) Par.?
āsthāya kauśikānmārgān utpatan sa punaḥ punaḥ / (45.1) Par.?
gadānipātaṃ prajñāya bhīmasenam avañcayat // (45.2) Par.?
vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ / (46.1) Par.?
tāḍayāmāsa saṃkruddho vakṣodeśe mahābalaḥ // (46.2) Par.?
gadayābhihato bhīmo muhyamāno mahāraṇe / (47.1) Par.?
nābhyamanyata kartavyaṃ putreṇābhyāhatastava // (47.2) Par.?
tasmiṃstathā vartamāne rājan somakapāṇḍavāḥ / (48.1) Par.?
bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan // (48.2) Par.?
sa tu tena prahāreṇa mātaṅga iva roṣitaḥ / (49.1) Par.?
hastivaddhastisaṃkāśam abhidudrāva te sutam // (49.2) Par.?
tatastu rabhaso bhīmo gadayā tanayaṃ tava / (50.1) Par.?
abhidudrāva vegena siṃho vanagajaṃ yathā // (50.2) Par.?
upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ / (51.1) Par.?
āvidhyata gadāṃ rājan samuddiśya sutaṃ tava // (51.2) Par.?
atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā / (52.1) Par.?
sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm // (52.2) Par.?
tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate / (53.1) Par.?
udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate // (53.2) Par.?
teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ / (54.1) Par.?
amarṣād bharataśreṣṭha putraste samakupyata // (54.2) Par.?
utthāya tu mahābāhuḥ kruddho nāga iva śvasan / (55.1) Par.?
didhakṣann iva netrābhyāṃ bhīmasenam avaikṣata // (55.2) Par.?
tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat / (56.1) Par.?
pramathiṣyann iva śiro bhīmasenasya saṃyuge // (56.2) Par.?
sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ / (57.1) Par.?
atāḍayacchaṅkhadeśe sa cacālācalopamaḥ // (57.2) Par.?
sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe / (58.1) Par.?
udbhinnarudhiro rājan prabhinna iva kuñjaraḥ // (58.2) Par.?
tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām / (59.1) Par.?
atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ // (59.2) Par.?
sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ / (60.1) Par.?
supuṣpito mārutavegatāḍito mahāvane sāla ivāvaghūrṇitaḥ // (60.2) Par.?
tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava / (61.1) Par.?
tataḥ sutaste pratilabhya cetanāṃ samutpapāta dvirado yathā hradāt // (61.2) Par.?
sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman / (62.1) Par.?
atāḍayat pāṇḍavam agrataḥ sthitaṃ sa vihvalāṅgo jagatīm upāspṛśat // (62.2) Par.?
sa siṃhanādān vinanāda kauravo nipātya bhūmau yudhi bhīmam ojasā / (63.1) Par.?
bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam // (63.2) Par.?
tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām / (64.1) Par.?
papāta coccair amarapraveritaṃ vicitrapuṣpotkaravarṣam uttamam // (64.2) Par.?
tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam / (65.1) Par.?
ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ // (65.2) Par.?
tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ / (66.1) Par.?
dhṛtiṃ samālambya vivṛttalocano balena saṃstabhya vṛkodaraḥ sthitaḥ // (66.2) Par.?
Duration=0.2456579208374 secs.