Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9163
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge / (1.2) Par.?
pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge / (2.2) Par.?
siṃheneva mahārāja mattaṃ vanagajaṃ vane // (2.3) Par.?
prahṛṣṭamanasastatra kṛṣṇena saha pāṇḍavāḥ / (3.1) Par.?
pāñcālāḥ sṛñjayāścaiva nihate kurunandane // (3.2) Par.?
āvidhyann uttarīyāṇi siṃhanādāṃśca nedire / (4.1) Par.?
naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā // (4.2) Par.?
dhanūṃṣyanye vyākṣipanta jyāścāpyanye tathākṣipan / (5.1) Par.?
dadhmur anye mahāśaṅkhān anye jaghnuśca dundubhīḥ // (5.2) Par.?
cikrīḍuśca tathaivānye jahasuśca tavāhitāḥ / (6.1) Par.?
abruvaṃścāsakṛd vīrā bhīmasenam idaṃ vacaḥ // (6.2) Par.?
duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam / (7.1) Par.?
kauravendraṃ raṇe hatvā gadayātikṛtaśramam // (7.2) Par.?
indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge / (8.1) Par.?
tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ // (8.2) Par.?
carantaṃ vividhānmārgānmaṇḍalāni ca sarvaśaḥ / (9.1) Par.?
duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt // (9.2) Par.?
vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam / (10.1) Par.?
aśakyam etad anyena saṃpādayitum īdṛśam // (10.2) Par.?
kuñjareṇeva mattena vīra saṃgrāmamūrdhani / (11.1) Par.?
duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā // (11.2) Par.?
siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam / (12.1) Par.?
duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha // (12.2) Par.?
ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (13.1) Par.?
mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā // (13.2) Par.?
amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca / (14.1) Par.?
bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ // (14.2) Par.?
evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ / (15.1) Par.?
tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata // (15.2) Par.?
duryodhanavadhe yāni romāṇi hṛṣitāni naḥ / (16.1) Par.?
adyāpi na vihṛṣyanti tāni tad viddhi bhārata / (16.2) Par.?
ityabruvan bhīmasenaṃ vātikāstatra saṃgatāḥ // (16.3) Par.?
tān hṛṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha / (17.1) Par.?
bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ // (17.2) Par.?
na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ / (18.1) Par.?
asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ // (18.2) Par.?
tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ / (19.1) Par.?
lubdhaḥ pāpasahāyaśca suhṛdāṃ śāsanātigaḥ // (19.2) Par.?
bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ / (20.1) Par.?
pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān // (20.2) Par.?
naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ / (21.1) Par.?
kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā // (21.2) Par.?
ratheṣvārohata kṣipraṃ gacchāmo vasudhādhipāḥ / (22.1) Par.?
diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ // (22.2) Par.?
iti śrutvā tvadhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ / (23.1) Par.?
amarṣavaśam āpanna udatiṣṭhad viśāṃ pate // (23.2) Par.?
sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm / (24.1) Par.?
dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat // (24.2) Par.?
ardhonnataśarīrasya rūpam āsīnnṛpasya tat / (25.1) Par.?
kruddhasyāśīviṣasyeva chinnapucchasya bhārata // (25.2) Par.?
prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan / (26.1) Par.?
duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat // (26.2) Par.?
kaṃsadāsasya dāyāda na te lajjāstyanena vai / (27.1) Par.?
adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ // (27.2) Par.?
ūrū bhinddhīti bhīmasya smṛtiṃ mithyā prayacchatā / (28.1) Par.?
kiṃ na vijñātam etanme yad arjunam avocathāḥ // (28.2) Par.?
ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ / (29.1) Par.?
jihmair upāyair bahubhir na te lajjā na te ghṛṇā // (29.2) Par.?
ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat / (30.1) Par.?
śikhaṇḍinaṃ puraskṛtya ghātitaste pitāmahaḥ // (30.2) Par.?
aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate / (31.1) Par.?
ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama // (31.2) Par.?
sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān / (32.1) Par.?
pātyamānastvayā dṛṣṭo na cainaṃ tvam avārayaḥ // (32.2) Par.?
vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca / (33.1) Par.?
ghaṭotkace vyaṃsayathāḥ kastvattaḥ pāpakṛttamaḥ // (33.2) Par.?
chinnabāhuḥ prāyagatastathā bhūriśravā balī / (34.1) Par.?
tvayā nisṛṣṭena hataḥ śaineyena durātmanā // (34.2) Par.?
kurvāṇaścottamaṃ karma karṇaḥ pārthajigīṣayā / (35.1) Par.?
vyaṃsanenāśvasenasya pannagendrasutasya vai // (35.2) Par.?
punaśca patite cakre vyasanārtaḥ parājitaḥ / (36.1) Par.?
pātitaḥ samare karṇaścakravyagro 'graṇīr nṛṇām // (36.2) Par.?
yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge / (37.1) Par.?
ṛjunā pratiyudhyethā na te syād vijayo dhruvam // (37.2) Par.?
tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ / (38.1) Par.?
svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ // (38.2) Par.?
vāsudeva uvāca / (39.1) Par.?
hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ / (39.2) Par.?
sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ // (39.3) Par.?
tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau / (40.1) Par.?
karṇaśca nihataḥ saṃkhye tava śīlānuvartakaḥ // (40.2) Par.?
yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi / (41.1) Par.?
pāṇḍavebhyaḥ svarājyārdhaṃ lobhācchakuniniścayāt // (41.2) Par.?
viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ / (42.1) Par.?
pradīpitā jatugṛhe mātrā saha sudurmate // (42.2) Par.?
sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā / (43.1) Par.?
tadaiva tāvad duṣṭātman vadhyastvaṃ nirapatrapaḥ // (43.2) Par.?
anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā / (44.1) Par.?
nikṛtyā yat parājaiṣīstasmād asi hato raṇe // (44.2) Par.?
jayadrathena pāpena yat kṛṣṇā kleśitā vane / (45.1) Par.?
yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame // (45.2) Par.?
abhimanyuśca yad bāla eko bahubhir āhave / (46.1) Par.?
tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe / (46.2) Par.?
duryodhana uvāca / (46.3) Par.?
adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā / (46.4) Par.?
mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā // (46.5) Par.?
yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām / (47.1) Par.?
tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā // (47.2) Par.?
devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ / (48.1) Par.?
aiśvaryaṃ cottamaṃ prāptaṃ ko nu svantataro mayā // (48.2) Par.?
sasuhṛt sānubandhaśca svargaṃ gantāham acyuta / (49.1) Par.?
yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha // (49.2) Par.?
saṃjaya uvāca / (50.1) Par.?
asya vākyasya nidhane kururājasya bhārata / (50.2) Par.?
apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām // (50.3) Par.?
avādayanta gandharvā jaguścāpsarasāṃ gaṇāḥ / (51.1) Par.?
siddhāśca mumucur vācaḥ sādhu sādhviti bhārata // (51.2) Par.?
vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ / (52.1) Par.?
vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham // (52.2) Par.?
atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ / (53.1) Par.?
duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman // (53.2) Par.?
hatāṃścādharmataḥ śrutvā śokārtāḥ śuśucur hi te / (54.1) Par.?
bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasam eva ca // (54.2) Par.?
tāṃstu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ / (55.1) Par.?
provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ // (55.2) Par.?
naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ / (56.1) Par.?
ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave // (56.2) Par.?
upāyā vihitā hyete mayā tasmānnarādhipāḥ / (57.1) Par.?
anyathā pāṇḍaveyānāṃ nābhaviṣyajjayaḥ kvacit // (57.2) Par.?
te hi sarve mahātmānaścatvāro 'tirathā bhuvi / (58.1) Par.?
na śakyā dharmato hantuṃ lokapālair api svayam // (58.2) Par.?
tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ / (59.1) Par.?
na śakyo dharmato hantuṃ kālenāpīha daṇḍinā // (59.2) Par.?
na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ / (60.1) Par.?
mithyāvadhyāstathopāyair bahavaḥ śatravo 'dhikāḥ // (60.2) Par.?
pūrvair anugato mārgo devair asuraghātibhiḥ / (61.1) Par.?
sadbhiścānugataḥ panthāḥ sa sarvair anugamyate // (61.2) Par.?
kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe / (62.1) Par.?
sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ // (62.2) Par.?
vāsudevavacaḥ śrutvā tadānīṃ pāṇḍavaiḥ saha / (63.1) Par.?
pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat // (63.2) Par.?
tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṃ ca mādhavaḥ / (64.1) Par.?
hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ // (64.2) Par.?
Duration=0.23226094245911 secs.