Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9165
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataste prayayuḥ sarve nivāsāya mahīkṣitaḥ / (1.2) Par.?
śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ // (1.3) Par.?
pāṇḍavān gacchataścāpi śibiraṃ no viśāṃ pate / (2.1) Par.?
maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakistathā // (2.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāśca sarvaśaḥ / (3.1) Par.?
sarve cānye maheṣvāsā yayuḥ svaśibirāṇyuta // (3.2) Par.?
tataste prāviśan pārthā hatatviṭkaṃ hateśvaram / (4.1) Par.?
duryodhanasya śibiraṃ raṅgavad visṛte jane // (4.2) Par.?
gatotsavaṃ puram iva hṛtanāgam iva hradam / (5.1) Par.?
strīvarṣavarabhūyiṣṭhaṃ vṛddhāmātyair adhiṣṭhitam // (5.2) Par.?
tatraitān paryupātiṣṭhan duryodhanapuraḥsarāḥ / (6.1) Par.?
kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ // (6.2) Par.?
śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ / (7.1) Par.?
avaterur mahārāja rathebhyo rathasattamāḥ // (7.2) Par.?
tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ / (8.1) Par.?
sthitaḥ priyahite nityam atīva bharatarṣabha // (8.2) Par.?
avaropaya gāṇḍīvam akṣayyau ca maheṣudhī / (9.1) Par.?
athāham avarokṣyāmi paścād bharatasattama // (9.2) Par.?
svayaṃ caivāvaroha tvam etacchreyastavānagha / (10.1) Par.?
taccākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ // (10.2) Par.?
atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām / (11.1) Par.?
avārohata medhāvī rathād gāṇḍīvadhanvanaḥ // (11.2) Par.?
athāvatīrṇe bhūtānām īśvare sumahātmani / (12.1) Par.?
kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ // (12.2) Par.?
sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ / (13.1) Par.?
atha dīpto 'gninā hyāśu prajajvāla mahīpate // (13.2) Par.?
sopāsaṅgaḥ saraśmiśca sāśvaḥ sayugabandhuraḥ / (14.1) Par.?
bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ // (14.2) Par.?
taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho / (15.1) Par.?
abhavan vismitā rājann arjunaścedam abravīt // (15.2) Par.?
kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca / (16.1) Par.?
govinda kasmād bhagavan ratho dagdho 'yam agninā // (16.2) Par.?
kim etanmahad āścaryam abhavad yadunandana / (17.1) Par.?
tanme brūhi mahābāho śrotavyaṃ yadi manyase // (17.2) Par.?
vāsudeva uvāca / (18.1) Par.?
astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna / (18.2) Par.?
madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa // (18.3) Par.?
idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā / (19.1) Par.?
mayā vimuktaḥ kaunteya tvayyadya kṛtakarmaṇi // (19.2) Par.?
saṃjaya uvāca / (20.1) Par.?
īṣad utsmayamānaśca bhagavān keśavo 'rihā / (20.2) Par.?
pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata // (20.3) Par.?
diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ / (21.1) Par.?
diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ // (21.2) Par.?
tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau / (22.1) Par.?
muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ / (22.2) Par.?
kṣipram uttarakālāni kuru kāryāṇi bhārata // (22.3) Par.?
upayātam upaplavyaṃ saha gāṇḍīvadhanvanā / (23.1) Par.?
ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ // (23.2) Par.?
eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ / (24.1) Par.?
rakṣitavyo mahābāho sarvāsvāpatsviti prabho / (24.2) Par.?
tava caivaṃ bruvāṇasya tathetyevāham abruvam // (24.3) Par.?
sa savyasācī guptaste vijayī ca nareśvara / (25.1) Par.?
bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ / (25.2) Par.?
mukto vīrakṣayād asmāt saṃgrāmād romaharṣaṇāt // (25.3) Par.?
evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ / (26.1) Par.?
hṛṣṭaromā mahārāja pratyuvāca janārdanam // (26.2) Par.?
pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana / (27.1) Par.?
kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ // (27.2) Par.?
bhavatastu prasādena saṃgrāme bahavo jitāḥ / (28.1) Par.?
mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ // (28.2) Par.?
tathaiva ca mahābāho paryāyair bahubhir mayā / (29.1) Par.?
karmaṇām anusaṃtānaṃ tejasaśca gatiḥ śubhā // (29.2) Par.?
upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt / (30.1) Par.?
yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ / (30.2) Par.?
ityevam ukte te vīrāḥ śibiraṃ tava bhārata / (30.3) Par.?
praviśya pratyapadyanta kośaratnarddhisaṃcayān // (30.4) Par.?
rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān / (31.1) Par.?
bhūṣaṇānyatha mukhyāni kambalānyajināni ca / (31.2) Par.?
dāsīdāsam asaṃkhyeyaṃ rājyopakaraṇāni ca // (31.3) Par.?
te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha / (32.1) Par.?
udakrośanmaheṣvāsā narendra vijitārayaḥ // (32.2) Par.?
te tu vīrāḥ samāśvasya vāhanānyavamucya ca / (33.1) Par.?
atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakistathā // (33.2) Par.?
athābravīnmahārāja vāsudevo mahāyaśāḥ / (34.1) Par.?
asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ // (34.2) Par.?
tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā / (35.1) Par.?
vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ // (35.2) Par.?
te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa / (36.1) Par.?
nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ // (36.2) Par.?
tataḥ saṃpreṣayāmāsur yādavaṃ nāgasāhvayam / (37.1) Par.?
sa ca prāyājjavenāśu vāsudevaḥ pratāpavān / (37.2) Par.?
dārukaṃ ratham āropya yena rājāmbikāsutaḥ // (37.3) Par.?
tam ūcuḥ samprayāsyantaṃ sainyasugrīvavāhanam / (38.1) Par.?
pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm // (38.2) Par.?
sa prāyāt pāṇḍavair uktastat puraṃ sātvatāṃ varaḥ / (39.1) Par.?
āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām // (39.2) Par.?
Duration=0.14046812057495 secs.