Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
gāndhāryāḥ preṣayāmāsa vāsudevaṃ paraṃtapam // (1.3) Par.?
yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati / (2.1) Par.?
na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam // (2.2) Par.?
nihateṣu tu yodheṣu hate duryodhane tathā / (3.1) Par.?
pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi // (3.2) Par.?
vidrute śibire śūnye prāpte yaśasi cottame / (4.1) Par.?
kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ // (4.2) Par.?
na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me / (5.1) Par.?
yatrāgamad ameyātmā svayam eva janārdanaḥ // (5.2) Par.?
tattvato vai samācakṣva sarvam adhvaryusattama / (6.1) Par.?
yaccātra kāraṇaṃ brahman kāryasyāsya viniścaye // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
tvadyukto 'yam anupraśno yanmāṃ pṛcchasi pārthiva / (7.2) Par.?
tat te 'haṃ sampravakṣyāmi yathāvad bharatarṣabha // (7.3) Par.?
hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge / (8.1) Par.?
vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam // (8.2) Par.?
anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata / (9.1) Par.?
yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat // (9.2) Par.?
cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām / (10.1) Par.?
ghoreṇa tapasā yuktāṃ trailokyam api sā dahet // (10.2) Par.?
tasya cintayamānasya buddhiḥ samabhavat tadā / (11.1) Par.?
gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet // (11.2) Par.?
sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam / (12.1) Par.?
mānasenāgninā kruddhā bhasmasānnaḥ kariṣyati // (12.2) Par.?
kathaṃ duḥkham idaṃ tīvraṃ gāndhārī prasahiṣyati / (13.1) Par.?
śrutvā vinihataṃ putraṃ chalenājihmayodhinam // (13.2) Par.?
evaṃ vicintya bahudhā bhayaśokasamanvitaḥ / (14.1) Par.?
vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata // (14.2) Par.?
tava prasādād govinda rājyaṃ nihatakaṇṭakam / (15.1) Par.?
aprāpyaṃ manasāpīha prāptam asmābhir acyuta // (15.2) Par.?
pratyakṣaṃ me mahābāho saṃgrāme romaharṣaṇe / (16.1) Par.?
vimardaḥ sumahān prāptastvayā yādavanandana // (16.2) Par.?
tvayā devāsure yuddhe vadhārtham amaradviṣām / (17.1) Par.?
yathā sāhyaṃ purā dattaṃ hatāśca vibudhadviṣaḥ // (17.2) Par.?
sāhyaṃ tathā mahābāho dattam asmākam acyuta / (18.1) Par.?
sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam // (18.2) Par.?
yadi na tvaṃ bhavennāthaḥ phalgunasya mahāraṇe / (19.1) Par.?
kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ // (19.2) Par.?
gadāprahārā vipulāḥ parighaiścāpi tāḍanam / (20.1) Par.?
śaktibhir bhiṇḍipālaiśca tomaraiḥ saparaśvadhaiḥ // (20.2) Par.?
vācaśca paruṣāḥ prāptāstvayā hyasmaddhitaiṣiṇā / (21.1) Par.?
tāśca te saphalāḥ sarvā hate duryodhane 'cyuta // (21.2) Par.?
gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava / (22.1) Par.?
sā hi nityaṃ mahābhāgā tapasogreṇa karśitā // (22.2) Par.?
putrapautravadhaṃ śrutvā dhruvaṃ naḥ sampradhakṣyati / (23.1) Par.?
tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama // (23.2) Par.?
kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām / (24.1) Par.?
vīkṣituṃ puruṣaḥ śaktastvām ṛte puruṣottama // (24.2) Par.?
tatra me gamanaṃ prāptaṃ rocate tava mādhava / (25.1) Par.?
gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama // (25.2) Par.?
tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ / (26.1) Par.?
hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ // (26.2) Par.?
kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi / (27.1) Par.?
pitāmahaśca bhagavān kṛṣṇastatra bhaviṣyati // (27.2) Par.?
sarvathā te mahābāho gāndhāryāḥ krodhanāśanam / (28.1) Par.?
kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā // (28.2) Par.?
dharmarājasya vacanaṃ śrutvā yadukulodvahaḥ / (29.1) Par.?
āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām // (29.2) Par.?
keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ / (30.1) Par.?
nyavedayad rathaṃ sajjaṃ keśavāya mahātmane // (30.2) Par.?
taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ / (31.1) Par.?
jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ // (31.2) Par.?
tataḥ prāyānmahārāja mādhavo bhagavān rathī / (32.1) Par.?
nāgasāhvayam āsādya praviveśa ca vīryavān // (32.2) Par.?
praviśya nagaraṃ vīro rathaghoṣeṇa nādayan / (33.1) Par.?
vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt // (33.2) Par.?
abhyagacchad adīnātmā dhṛtarāṣṭraniveśanam / (34.1) Par.?
pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam // (34.2) Par.?
pādau prapīḍya kṛṣṇasya rājñaścāpi janārdanaḥ / (35.1) Par.?
abhyavādayad avyagro gāndhārīṃ cāpi keśavaḥ // (35.2) Par.?
tatastu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ / (36.1) Par.?
pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha // (36.2) Par.?
sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam / (37.1) Par.?
prakṣālya vāriṇā netre ācamya ca yathāvidhi / (37.2) Par.?
uvāca praśritaṃ vākyaṃ dhṛtarāṣṭram ariṃdamaḥ // (37.3) Par.?
na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata / (38.1) Par.?
kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho // (38.2) Par.?
yad idaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ / (39.1) Par.?
kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata // (39.2) Par.?
bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ / (40.1) Par.?
dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ // (40.2) Par.?
ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ / (41.1) Par.?
anye ca bahavaḥ kleśāstvaśaktair iva nityadā // (41.2) Par.?
mayā ca svayam āgamya yuddhakāla upasthite / (42.1) Par.?
sarvalokasya sāṃnidhye grāmāṃstvaṃ pañca yācitaḥ // (42.2) Par.?
tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ / (43.1) Par.?
tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam // (43.2) Par.?
bhīṣmeṇa somadattena bāhlikena kṛpeṇa ca / (44.1) Par.?
droṇena ca saputreṇa vidureṇa ca dhīmatā / (44.2) Par.?
yācitastvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi // (44.3) Par.?
kālopahatacitto hi sarvo muhyati bhārata / (45.1) Par.?
yathā mūḍho bhavān pūrvam asminn arthe samudyate // (45.2) Par.?
kim anyat kālayogāddhi diṣṭam eva parāyaṇam / (46.1) Par.?
mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya // (46.2) Par.?
alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām / (47.1) Par.?
dharmato nyāyataścaiva snehataśca paraṃtapa // (47.2) Par.?
etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam / (48.1) Par.?
asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati // (48.2) Par.?
kulaṃ vaṃśaśca piṇḍaśca yacca putrakṛtaṃ phalam / (49.1) Par.?
gāndhāryāstava caivādya pāṇḍaveṣu pratiṣṭhitam // (49.2) Par.?
etat sarvam anudhyātvā ātmanaśca vyatikramam / (50.1) Par.?
śivena pāṇḍavān dhyāhi namaste bharatarṣabha // (50.2) Par.?
jānāsi ca mahābāho dharmarājasya yā tvayi / (51.1) Par.?
bhaktir bharataśārdūla snehaścāpi svabhāvataḥ // (51.2) Par.?
etacca kadanaṃ kṛtvā śatrūṇām apakāriṇām / (52.1) Par.?
dahyate sma divārātraṃ na ca śarmādhigacchati // (52.2) Par.?
tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm / (53.1) Par.?
sa śocan bharataśreṣṭha na śāntim adhigacchati // (53.2) Par.?
hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati / (54.1) Par.?
putraśokābhisaṃtaptaṃ buddhivyākulitendriyam // (54.2) Par.?
evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ / (55.1) Par.?
uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām // (55.2) Par.?
saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate / (56.1) Par.?
tvatsamā nāsti loke 'sminn adya sīmantinī śubhe // (56.2) Par.?
jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau / (57.1) Par.?
dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam / (57.2) Par.?
uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam // (57.3) Par.?
duryodhanastvayā cokto jayārthī paruṣaṃ vacaḥ / (58.1) Par.?
śṛṇu mūḍha vaco mahyaṃ yato dharmastato jayaḥ // (58.2) Par.?
tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje / (59.1) Par.?
evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ / (59.2) Par.?
pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana // (59.3) Par.?
śaktā cāsi mahābhāge pṛthivīṃ sacarācarām / (60.1) Par.?
cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt // (60.2) Par.?
vāsudevavacaḥ śrutvā gāndhārī vākyam abravīt / (61.1) Par.?
evam etanmahābāho yathā vadasi keśava // (61.2) Par.?
ādhibhir dahyamānāyā matiḥ saṃcalitā mama / (62.1) Par.?
sā me vyavasthitā śrutvā tava vākyaṃ janārdana // (62.2) Par.?
rājñastvandhasya vṛddhasya hataputrasya keśava / (63.1) Par.?
tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara // (63.2) Par.?
etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā / (64.1) Par.?
putraśokābhisaṃtaptā gāndhārī praruroda ha // (64.2) Par.?
tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām / (65.1) Par.?
hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ // (65.2) Par.?
samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ / (66.1) Par.?
drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ // (66.2) Par.?
tatastvarita utthāya pādau mūrdhnā praṇamya ca / (67.1) Par.?
dvaipāyanasya rājendra tataḥ kauravam abravīt // (67.2) Par.?
āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ / (68.1) Par.?
drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ / (68.2) Par.?
pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā // (68.3) Par.?
etacchrutvā tu vacanaṃ gāndhāryā sahito 'bravīt / (69.1) Par.?
dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśisūdanam // (69.2) Par.?
śīghraṃ gaccha mahābāho pāṇḍavān paripālaya / (70.1) Par.?
bhūyastvayā sameṣyāmi kṣipram eva janārdana / (70.2) Par.?
prāyāt tatastu tvarito dārukeṇa sahācyutaḥ // (70.3) Par.?
vāsudeve gate rājan dhṛtarāṣṭraṃ janeśvaram / (71.1) Par.?
āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ // (71.2) Par.?
vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha / (72.1) Par.?
śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavānnṛpa // (72.2) Par.?
āgamya śibiraṃ rātrau so 'bhyagacchata pāṇḍavān / (73.1) Par.?
tacca tebhyaḥ samākhyāya sahitastaiḥ samāviśat // (73.2) Par.?
Duration=0.38453698158264 secs.