UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9180
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃstathā / (1.2)
Par.?
mahāduḥkhaparītātmā babhūva janamejaya // (1.3)
Par.?
tatastasya mahāñ śokaḥ prādurāsīnmahātmanaḥ / (2.1)
Par.?
smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha // (2.2)
Par.?
tam aśruparipūrṇākṣaṃ vepamānam acetasam / (3.1) Par.?
suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā // (3.2)
Par.?
tatastasmin kṣaṇe kālye rathenādityavarcasā / (4.1)
Par.?
nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā // (4.2)
Par.?
upaplavyagatā sā tu śrutvā sumahad apriyam / (5.1)
Par.?
tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat // (5.2)
Par.?
kampamāneva kadalī vātenābhisamīritā / (6.1)
Par.?
kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi // (6.2)
Par.?
babhūva vadanaṃ tasyāḥ sahasā śokakarśitam / (7.1)
Par.?
phullapadmapalāśākṣyāstamodhvasta ivāṃśumān // (7.2)
Par.?
tatastāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ / (8.1)
Par.?
bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ // (8.2)
Par.?
sā samāśvāsitā tena bhīmasenena bhāminī / (9.1)
Par.?
rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt // (9.2)
Par.?
diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm / (10.1)
Par.?
ātmajān kṣatradharmeṇa sampradāya yamāya vai // (10.2)
Par.?
diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam / (11.1)
Par.?
avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi // (11.2)
Par.?
ātmajāṃstena dharmeṇa śrutvā śūrānnipātitān / (12.1)
Par.?
upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi // (12.2)
Par.?
prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā / (13.1)
Par.?
śokastapati māṃ pārtha hutāśana ivāśayam // (13.2)
Par.?
tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe / (14.1)
Par.?
hriyate sānubandhasya yudhi vikramya jīvitam // (14.2)
Par.?
ihaiva prāyam āsiṣye tannibodhata pāṇḍavāḥ / (15.1)
Par.?
na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ // (15.2)
Par.?
evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat / (16.1)
Par.?
yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī // (16.2)
Par.?
dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām / (17.1)
Par.?
pratyuvāca sa dharmātmā draupadīṃ cārudarśanām // (17.2)
Par.?
dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe / (18.1)
Par.?
putrāste bhrātaraścaiva tānna śocitum arhasi // (18.2)
Par.?
droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ / (19.1)
Par.?
tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane // (19.2)
Par.?
draupadyuvāca / (20.1)
Par.?
droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ / (20.2)
Par.?
nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam / (20.3)
Par.?
rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ // (20.4)
Par.?
vaiśaṃpāyana uvāca / (21.1)
Par.?
ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā / (21.2)
Par.?
bhīmasenam athābhyetya kupitā vākyam abravīt // (21.3)
Par.?
trātum arhasi māṃ bhīma kṣatradharmam anusmaran / (22.1)
Par.?
jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva / (22.2)
Par.?
na hi te vikrame tulyaḥ pumān astīha kaścana // (22.3)
Par.?
śrutaṃ tat sarvalokeṣu paramavyasane yathā / (23.1)
Par.?
dvīpo 'bhūstvaṃ hi pārthānāṃ nagare vāraṇāvate / (23.2)
Par.?
hiḍimbadarśane caiva tathā tvam abhavo gatiḥ // (23.3)
Par.?
tathā virāṭanagare kīcakena bhṛśārditām / (24.1)
Par.?
mām apyuddhṛtavān kṛcchrāt paulomīṃ maghavān iva // (24.2)
Par.?
yathaitānyakṛthāḥ pārtha mahākarmāṇi vai purā / (25.1)
Par.?
tathā drauṇim amitraghna vinihatya sukhī bhava // (25.2)
Par.?
tasyā bahuvidhaṃ duḥkhānniśamya paridevitam / (26.1)
Par.?
nāmarṣayata kaunteyo bhīmaseno mahābalaḥ // (26.2)
Par.?
sa kāñcanavicitrāṅgam āruroha mahāratham / (27.1)
Par.?
ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ // (27.2)
Par.?
nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ / (28.1)
Par.?
visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat // (28.2)
Par.?
te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ / (29.1)
Par.?
vegena tvaritā jagmur harayaḥ śīghragāminaḥ // (29.2)
Par.?
śibirāt svād gṛhītvā sa rathasya padam acyutaḥ / (30.1)
Par.?
droṇaputrarathasyāśu yayau mārgeṇa vīryavān // (30.2)
Par.?
Duration=0.17092800140381 secs.