Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9167
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ / (1.2) Par.?
śauṭīramānī putro me kānyabhāṣata saṃjaya // (1.3) Par.?
atyarthaṃ kopano rājā jātavairaśca pāṇḍuṣu / (2.1) Par.?
vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa / (3.2) Par.?
rājñā yad uktaṃ bhagnena tasmin vyasana āgate // (3.3) Par.?
bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ / (4.1) Par.?
yamayanmūrdhajāṃstatra vīkṣya caiva diśo daśa // (4.2) Par.?
keśānniyamya yatnena niḥśvasann urago yathā / (5.1) Par.?
saṃrambhāśruparītābhyāṃ netrābhyām abhivīkṣya mām // (5.2) Par.?
bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ / (6.1) Par.?
prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan / (6.2) Par.?
garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt // (6.3) Par.?
bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare / (7.1) Par.?
gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare // (7.2) Par.?
aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi / (8.1) Par.?
imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ // (8.2) Par.?
ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ / (9.1) Par.?
kālaṃ prāpya mahābāho na kaścid ativartate // (9.2) Par.?
ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare / (10.1) Par.?
yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ // (10.2) Par.?
bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ / (11.1) Par.?
bhūriśravasi karṇe ca bhīṣme droṇe ca śrīmati // (11.2) Par.?
idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam / (12.1) Par.?
yena te satsu nirvedaṃ gamiṣyantīti me matiḥ // (12.2) Par.?
kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam / (13.1) Par.?
ko vā samayabhettāraṃ budhaḥ saṃmantum arhati // (13.2) Par.?
adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ / (14.1) Par.?
yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ // (14.2) Par.?
kiṃ nu citram atastvadya bhagnasakthasya yanmama / (15.1) Par.?
kruddhena bhīmasenena pādena mṛditaṃ śiraḥ // (15.2) Par.?
pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu / (16.1) Par.?
evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ // (16.2) Par.?
abhijñau kṣatradharmasya mama mātā pitā ca me / (17.1) Par.?
tau hi saṃjaya duḥkhārtau vijñāpyau vacanānmama // (17.2) Par.?
iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā / (18.1) Par.?
mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya // (18.2) Par.?
dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam / (19.1) Par.?
amitrā bādhitāḥ sarve ko nu svantataro mayā // (19.2) Par.?
yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat / (20.1) Par.?
priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā // (20.2) Par.?
mānitā bāndhavāḥ sarve mānyaḥ sampūjito janaḥ / (21.1) Par.?
tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā // (21.2) Par.?
ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ / (22.1) Par.?
ājāneyaistathā yātaṃ ko nu svantataro mayā // (22.2) Par.?
adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam / (23.1) Par.?
svadharmeṇa jitā lokāḥ ko nu svantataro mayā // (23.2) Par.?
diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ / (24.1) Par.?
diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho // (24.2) Par.?
yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām / (25.1) Par.?
nidhanaṃ tanmayā prāptaṃ ko nu svantataro mayā // (25.2) Par.?
diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ / (26.1) Par.?
diṣṭyā na vimatiṃ kāṃcid bhajitvā tu parājitaḥ // (26.2) Par.?
suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā / (27.1) Par.?
evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ // (27.2) Par.?
aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ / (28.1) Par.?
kṛpaḥ śāradvataścaiva vaktavyā vacanānmama // (28.2) Par.?
adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ / (29.1) Par.?
viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha // (29.2) Par.?
vātikāṃścābravīd rājā putraste satyavikramaḥ / (30.1) Par.?
adharmād bhīmasenena nihato 'haṃ yathā raṇe // (30.2) Par.?
so 'haṃ droṇaṃ svargagataṃ śalyakarṇāvubhau tathā / (31.1) Par.?
vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam // (31.2) Par.?
jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam / (32.1) Par.?
saumadattiṃ maheṣvāsaṃ saindhavaṃ ca jayadratham // (32.2) Par.?
duḥśāsanapurogāṃśca bhrātṝn ātmasamāṃstathā / (33.1) Par.?
dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāvubhau // (33.2) Par.?
etāṃścānyāṃśca subahūnmadīyāṃśca sahasraśaḥ / (34.1) Par.?
pṛṣṭhato 'nugamiṣyāmi sārthahīna ivādhvagaḥ // (34.2) Par.?
kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama / (35.1) Par.?
rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati // (35.2) Par.?
snuṣābhiḥ prasnuṣābhiśca vṛddho rājā pitā mama / (36.1) Par.?
gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate // (36.2) Par.?
nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā / (37.1) Par.?
vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā // (37.2) Par.?
yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ / (38.1) Par.?
kariṣyati mahābhāgo dhruvaṃ so 'pacitiṃ mama // (38.2) Par.?
samantapañcake puṇye triṣu lokeṣu viśrute / (39.1) Par.?
ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān // (39.2) Par.?
tato janasahasrāṇi bāṣpapūrṇāni māriṣa / (40.1) Par.?
pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa // (40.2) Par.?
sasāgaravanā ghorā pṛthivī sacarācarā / (41.1) Par.?
cacālātha sanirhrādā diśaścaivāvilābhavan // (41.2) Par.?
te droṇaputram āsādya yathāvṛttaṃ nyavedayan / (42.1) Par.?
vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam // (42.2) Par.?
tad ākhyāya tataḥ sarve droṇaputrasya bhārata / (43.1) Par.?
dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam // (43.2) Par.?
Duration=0.14728403091431 secs.