UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9181
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tasmin prayāte durdharṣe yadūnām ṛṣabhastataḥ / (1.2)
Par.?
abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram // (1.3)
Par.?
eṣa pāṇḍava te bhrātā putraśokam apārayan / (2.1)
Par.?
jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ // (2.2)
Par.?
bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha / (3.1)
Par.?
taṃ kṛcchragatam adya tvaṃ kasmānnābhyavapadyase // (3.2)
Par.?
yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ / (4.1)
Par.?
astraṃ brahmaśiro nāma dahed yat pṛthivīm api // (4.2)
Par.?
tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām / (5.1)
Par.?
pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam // (5.2)
Par.?
tatputro 'syaivam evainam anvayācad amarṣaṇaḥ / (6.1)
Par.?
tataḥ provāca putrāya nātihṛṣṭamanā iva // (6.2)
Par.?
viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ / (7.1)
Par.?
sarvadharmavid ācāryo nānviṣat satataṃ sutam // (7.2)
Par.?
paramāpadgatenāpi na sma tāta tvayā raṇe / (8.1)
Par.?
idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ // (8.2)
Par.?
ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān / (9.1)
Par.?
na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha // (9.2)
Par.?
sa tad ājñāya duṣṭātmā pitur vacanam apriyam / (10.1)
Par.?
nirāśaḥ sarvakalyāṇaiḥ śocan paryapatanmahīm // (10.2)
Par.?
tatastadā kuruśreṣṭha vanasthe tvayi bhārata / (11.1)
Par.?
avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ // (11.2)
Par.?
sa kadācit samudrānte vasan
drāravatīm anu / (12.1)
Par.?
eka ekaṃ samāgamya mām uvāca hasann iva // (12.2)
Par.?
yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ / (13.1)
Par.?
agastyād bhāratācāryaḥ pratyapadyata me pitā // (13.2)
Par.?
astraṃ brahmaśiro nāma devagandharvapūjitam / (14.1)
Par.?
tad adya mayi dāśārha yathā pitari me tathā // (14.2)
Par.?
asmattastad upādāya divyam astraṃ yadūttama / (15.1)
Par.?
mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe // (15.2)
Par.?
sa rājan prīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ / (16.1)
Par.?
yācamānaḥ prayatnena matto 'straṃ bharatarṣabha // (16.2)
Par.?
devadānavagandharvamanuṣyapatagoragāḥ / (17.1)
Par.?
na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ // (17.2)
Par.?
idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā / (18.1)
Par.?
yad yad icchasi ced astraṃ mattastat tad dadāni te // (18.2)
Par.?
yacchaknoṣi samudyantuṃ prayoktum api vā raṇe / (19.1)
Par.?
tad gṛhāṇa vināstreṇa yanme dātum abhīpsasi // (19.2)
Par.?
sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam / (20.1)
Par.?
vavre cakraṃ mahābāho spardhamāno mayā saha // (20.2)
Par.?
gṛhāṇa cakram ityukto mayā tu tadanantaram / (21.1)
Par.?
jagrāhopetya sahasā cakraṃ savyena pāṇinā / (21.2)
Par.?
na caitad aśakat sthānāt saṃcālayitum acyuta // (21.3)
Par.?
atha tad dakṣiṇenāpi grahītum upacakrame / (22.1)
Par.?
sarvayatnena tenāpi gṛhṇann etad akalpayat // (22.2)
Par.?
tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ / (23.1)
Par.?
uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ / (23.2)
Par.?
kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata // (23.3)
Par.?
nivṛttam atha taṃ tasmād abhiprāyād vicetasam / (24.1)
Par.?
aham āmantrya susnigdham aśvatthāmānam abruvam // (24.2)
Par.?
yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ / (25.1)
Par.?
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ // (25.2)
Par.?
yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim / (26.1) Par.?
dvaṃdvayuddhe parājiṣṇustoṣayāmāsa śaṃkaram // (26.2)
Par.?
yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi / (27.1)
Par.?
nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā // (27.2)
Par.?
tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā / (28.1)
Par.?
noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase // (28.2)
Par.?
brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam / (29.1)
Par.?
himavatpārśvam abhyetya yo mayā tapasārcitaḥ // (29.2)
Par.?
samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata / (30.1)
Par.?
sanatkumārastejasvī pradyumno nāma me sutaḥ // (30.2)
Par.?
tenāpyetanmahad divyaṃ cakram apratimaṃ mama / (31.1)
Par.?
na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā // (31.2)
Par.?
rāmeṇātibalenaitannoktapūrvaṃ kadācana / (32.1)
Par.?
na gadena na sāmbena yad idaṃ prārthitaṃ tvayā // (32.2)
Par.?
dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ / (33.1)
Par.?
noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā // (33.2)
Par.?
bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ / (34.1)
Par.?
cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase // (34.2)
Par.?
evam ukto mayā drauṇir mām idaṃ pratyuvāca ha / (35.1)
Par.?
prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta // (35.2)
Par.?
tataste prārthitaṃ cakraṃ devadānavapūjitam / (36.1)
Par.?
ajeyaḥ syām iti vibho satyam etad bravīmi te // (36.2)
Par.?
tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava / (37.1)
Par.?
pratiyāsyāmi govinda śivenābhivadasva mām // (37.2)
Par.?
etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam / (38.1)
Par.?
cakram apraticakreṇa bhuvi nānyo 'bhipadyate // (38.2)
Par.?
etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca / (39.1)
Par.?
ādāyopayayau bālo ratnāni vividhāni ca // (39.2)
Par.?
sa saṃrambhī durātmā ca capalaḥ krūra eva ca / (40.1)
Par.?
veda cāstraṃ brahmaśirastasmād rakṣyo vṛkodaraḥ // (40.2)
Par.?
Duration=0.26128602027893 secs.