Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛpa uvāca / (1.1) Par.?
śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho / (1.2) Par.?
mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja // (1.3) Par.?
ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ / (2.1) Par.?
daive puruṣakāre ca paraṃ tābhyāṃ na vidyate // (2.2) Par.?
na hi daivena sidhyanti karmāṇyekena sattama / (3.1) Par.?
na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ // (3.2) Par.?
tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ / (4.1) Par.?
pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ // (4.2) Par.?
parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam / (5.1) Par.?
kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam // (5.2) Par.?
utthānaṃ cāpyadaivasya hyanutthānasya daivatam / (6.1) Par.?
vyarthaṃ bhavati sarvatra pūrvaṃ kastatra niścayaḥ // (6.2) Par.?
pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite / (7.1) Par.?
bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī // (7.2) Par.?
tayor daivaṃ viniścitya svavaśenaiva vartate / (8.1) Par.?
prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ // (8.2) Par.?
tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha / (9.1) Par.?
viceṣṭantaśca dṛśyante nivṛttāśca tathaiva hi // (9.2) Par.?
kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati / (10.1) Par.?
tathāsya karmaṇaḥ kartur abhinirvartate phalam // (10.2) Par.?
utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam / (11.1) Par.?
aphalaṃ dṛśyate loke samyag apyupapāditam // (11.2) Par.?
tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ / (12.1) Par.?
utthānaṃ te vigarhanti prājñānāṃ tanna rocate // (12.2) Par.?
prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi / (13.1) Par.?
akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam // (13.2) Par.?
ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā / (14.1) Par.?
yo vā na labhate kṛtvā durdaśau tāvubhāvapi // (14.2) Par.?
śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate / (15.1) Par.?
dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ // (15.2) Par.?
yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam / (16.1) Par.?
nāsya vācyaṃ bhavet kiṃcit tattvaṃ cāpyadhigacchati // (16.2) Par.?
akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ / (17.1) Par.?
sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ // (17.2) Par.?
evam etad anādṛtya vartate yastvato 'nyathā / (18.1) Par.?
sa karotyātmano 'narthān naiṣa buddhimatāṃ nayaḥ // (18.2) Par.?
hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ / (19.1) Par.?
kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet / (19.2) Par.?
hīnaṃ puruṣakāreṇa karma tviha na sidhyati // (19.3) Par.?
daivatebhyo namaskṛtya yastvarthān samyag īhate / (20.1) Par.?
dakṣo dākṣiṇyasampanno na sa moghaṃ vihanyate // (20.2) Par.?
samyag īhā punar iyaṃ yo vṛddhān upasevate / (21.1) Par.?
āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ // (21.2) Par.?
utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ / (22.1) Par.?
te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate // (22.2) Par.?
vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet / (23.1) Par.?
utthānasya phalaṃ samyak tadā sa labhate 'cirāt // (23.2) Par.?
rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ / (24.1) Par.?
anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ // (24.2) Par.?
so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā / (25.1) Par.?
asamarthya samārabdho mūḍhatvād avicintitaḥ // (25.2) Par.?
hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha / (26.1) Par.?
vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ // (26.2) Par.?
pūrvam apyatiduḥśīlo na dainyaṃ kartum arhati / (27.1) Par.?
tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ // (27.2) Par.?
anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam / (28.1) Par.?
asmān apyanayastasmāt prāpto 'yaṃ dāruṇo mahān // (28.2) Par.?
anena tu mamādyāpi vyasanenopatāpitā / (29.1) Par.?
buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate // (29.2) Par.?
muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ / (30.1) Par.?
te ca pṛṣṭā yathā brūyustat kartavyaṃ tathā bhavet // (30.2) Par.?
te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha / (31.1) Par.?
upapṛcchāmahe gatvā viduraṃ ca mahāmatim // (31.2) Par.?
te pṛṣṭāśca vadeyur yacchreyo naḥ samanantaram / (32.1) Par.?
tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ // (32.2) Par.?
anārambhāt tu kāryāṇāṃ nārthaḥ sampadyate kvacit / (33.1) Par.?
kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati / (33.2) Par.?
daivenopahatāste tu nātra kāryā vicāraṇā // (33.3) Par.?
Duration=0.12992191314697 secs.