Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9173
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛpa uvāca / (1.1) Par.?
diṣṭyā te pratikartavye matir jāteyam acyuta / (1.2) Par.?
na tvā vārayituṃ śakto vajrapāṇir api svayam // (1.3) Par.?
anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau / (2.1) Par.?
adya rātrau viśramasva vimuktakavacadhvajaḥ // (2.2) Par.?
ahaṃ tvām anuyāsyāmi kṛtavarmā ca sātvataḥ / (3.1) Par.?
parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau // (3.2) Par.?
āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame / (4.1) Par.?
vikramya rathināṃ śreṣṭha pāñcālān sapadānugān // (4.2) Par.?
śaktastvam asi vikrāntuṃ viśramasva niśām imām / (5.1) Par.?
ciraṃ te jāgratastāta svapa tāvanniśām imām // (5.2) Par.?
viśrāntaśca vinidraśca svasthacittaśca mānada / (6.1) Par.?
sametya samare śatrūn vadhiṣyasi na saṃśayaḥ // (6.2) Par.?
na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham / (7.1) Par.?
jetum utsahate kaścid api deveṣu pāvakiḥ // (7.2) Par.?
kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā / (8.1) Par.?
ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ // (8.2) Par.?
te vayaṃ pariviśrāntā vinidrā vigatajvarāḥ / (9.1) Par.?
prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān // (9.2) Par.?
tava hyastrāṇi divyāni mama caiva na saṃśayaḥ / (10.1) Par.?
sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ // (10.2) Par.?
te vayaṃ sahitāstāta sarvāñ śatrūn samāgatān / (11.1) Par.?
prasahya samare hatvā prītiṃ prāpsyāma puṣkalām / (11.2) Par.?
viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham // (11.3) Par.?
ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama / (12.1) Par.?
anuyāsyāva sahitau dhanvinau paratāpinau / (12.2) Par.?
rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau // (12.3) Par.?
sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave / (13.1) Par.?
tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat // (13.2) Par.?
kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani / (14.1) Par.?
viharasva yathā śakraḥ sūdayitvā mahāsurān // (14.2) Par.?
tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm / (15.1) Par.?
daityasenām iva kruddhaḥ sarvadānavasūdanaḥ // (15.2) Par.?
mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā / (16.1) Par.?
na saheta vibhuḥ sākṣād vajrapāṇir api svayam // (16.2) Par.?
na cāhaṃ samare tāta kṛtavarmā tathaiva ca / (17.1) Par.?
anirjitya raṇe pāṇḍūn vyapayāsyāva karhicit // (17.2) Par.?
hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha / (18.1) Par.?
nivartiṣyāmahe sarve hatā vā svargagā vayam // (18.2) Par.?
sarvopāyaiḥ sahāyāste prabhāte vayam eva hi / (19.1) Par.?
satyam etanmahābāho prabravīmi tavānagha // (19.2) Par.?
evam uktastato drauṇir mātulena hitaṃ vacaḥ / (20.1) Par.?
abravīnmātulaṃ rājan krodhād udvṛtya locane // (20.2) Par.?
āturasya kuto nidrā narasyāmarṣitasya ca / (21.1) Par.?
arthāṃścintayataścāpi kāmayānasya vā punaḥ // (21.2) Par.?
tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam / (22.1) Par.?
yasya bhāgaścaturtho me svapnam ahnāya nāśayet // (22.2) Par.?
kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran / (23.1) Par.?
hṛdayaṃ nirdahanme 'dya rātryahāni na śāmyati // (23.2) Par.?
yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ / (24.1) Par.?
pratyakṣam api te sarvaṃ tanme marmāṇi kṛntati // (24.2) Par.?
kathaṃ hi mādṛśo loke muhūrtam api jīvati / (25.1) Par.?
droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomyaham // (25.2) Par.?
dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe / (26.1) Par.?
sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ // (26.2) Par.?
vilāpo bhagnasakthasya yastu rājño mayā śrutaḥ / (27.1) Par.?
sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet // (27.2) Par.?
kasya hyakaruṇasyāpi netrābhyām aśru nāvrajet / (28.1) Par.?
nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ // (28.2) Par.?
yaścāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ / (29.1) Par.?
śokaṃ me vardhayatyeṣa vārivega ivārṇavam / (29.2) Par.?
ekāgramanaso me 'dya kuto nidrā kutaḥ sukham // (29.3) Par.?
vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān / (30.1) Par.?
aviṣahyatamānmanye mahendreṇāpi mātula // (30.2) Par.?
na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana / (31.1) Par.?
na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet / (31.2) Par.?
iti me niścitā buddhir eṣā sādhumatā ca me // (31.3) Par.?
vārttikaiḥ kathyamānastu mitrāṇāṃ me parābhavaḥ / (32.1) Par.?
pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me // (32.2) Par.?
ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike / (33.1) Par.?
tato viśramitā caiva svaptā ca vigatajvaraḥ // (33.2) Par.?
Duration=0.14498996734619 secs.