Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto miśrakamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
mātuluṅgāgnimanthau ca bhadradāru mahauṣadham / (3.1) Par.?
ahiṃsrā caiva rāsnā ca pralepo vātaśophajit // (3.2) Par.?
dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā / (4.1) Par.?
śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt // (4.2) Par.?
āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ / (5.1) Par.?
vidhirviṣaghno viṣaje pittaghno 'pi hitastathā // (5.2) Par.?
ajagandhāśvagandhā ca kālā saralayā saha / (6.1) Par.?
ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahṛt // (6.2) Par.?
ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca / (7.1) Par.?
anantā ceti lepo 'yaṃ sānnipātikaśophahṛt // (7.2) Par.?
snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ / (8.1) Par.?
pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye // (8.2) Par.?
śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ / (9.1) Par.?
saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam // (9.2) Par.?
cirabilvo 'gniko dantī citrako hayamārakaḥ / (10.1) Par.?
kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam / (10.2) Par.?
kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param // (10.3) Par.?
dravyāṇāṃ picchilānāṃ tu tvaṅmūlāni prapīḍanam / (11.1) Par.?
yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ // (11.2) Par.?
śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ / (12.1) Par.?
śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ // (12.2) Par.?
ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā / (13.1) Par.?
pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ // (13.2) Par.?
kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā / (14.1) Par.?
kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā // (14.2) Par.?
saṃśodhanīnāṃ vartīnāṃ dravyāṇyetāni nirdiśet / (15.1) Par.?
etair evauṣadhaiḥ kuryātkalkān api ca śodhanān // (15.2) Par.?
arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api / (16.1) Par.?
jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm // (16.2) Par.?
pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam / (17.1) Par.?
mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ // (17.2) Par.?
bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā / (18.1) Par.?
śodhanāni ca yojyāni taile dravyāṇi śodhane // (18.2) Par.?
kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye / (19.1) Par.?
śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam // (19.2) Par.?
sālasārādisāreṣu paṭolatriphalāsu ca / (20.1) Par.?
rasakriyā vidhātavyā śodhanī śodhaneṣu ca // (20.2) Par.?
śrīveṣṭake sarjarase sarale devadāruṇi / (21.1) Par.?
sāreṣv api ca kurvīta matimān vraṇadhūpanam // (21.2) Par.?
kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam / (22.1) Par.?
śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate // (22.2) Par.?
somāmṛtāśvagandhāsu kākolyādau gaṇe tathā / (23.1) Par.?
kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ // (23.2) Par.?
samaṅgā somasaralā somavalkaḥ sacandanaḥ / (24.1) Par.?
kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe // (24.2) Par.?
pṛthakparṇyātmaguptā ca haridre mālatī sitā / (25.1) Par.?
kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte // (25.2) Par.?
kālānusāryāguruṇī haridre devadāru ca / (26.1) Par.?
priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe // (26.2) Par.?
kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā / (27.1) Par.?
dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate // (27.2) Par.?
priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca / (28.1) Par.?
tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate // (28.2) Par.?
tvakṣu nyagrodhavargasya triphalāyāstathaiva ca / (29.1) Par.?
rasakriyāṃ ropaṇārthe vidadhīta yathākramam // (29.2) Par.?
apāmārgo 'śvagandhā ca tālapatrī suvarcalā / (30.1) Par.?
utsādane praśasyante kākolyādiś ca yo gaṇaḥ // (30.2) Par.?
kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā / (31.1) Par.?
kukkuṭāṇḍakapālāni sumanomukulāni ca // (31.2) Par.?
phale śairīṣakārañje dhātucūrṇāni yāni ca / (32.1) Par.?
vraṇeṣūtsannamāṃseṣu praśastānyavasādane // (32.2) Par.?
samastaṃ vargamardhaṃ vā yathālābhamathāpi vā / (33.1) Par.?
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu // (33.2) Par.?
Duration=0.10792088508606 secs.