Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Materia medica, Zoology, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ / (1.1) Par.?
sārāmukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ // (1.2) Par.?
puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau / (2.1) Par.?
kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ // (2.2) Par.?
lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ / (3.1) Par.?
pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ // (3.2) Par.?
svādupākarasāḥ snigdhā vṛṣyā baddhālpavarcasaḥ / (4.1) Par.?
kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ // (4.2) Par.?
śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā / (5.1) Par.?
mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare // (5.2) Par.?
yavakā hāyanāḥ pāṃsubāṣpanaiṣadhakādayaḥ / (6.1) Par.?
svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣmapittalāḥ // (6.2) Par.?
sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ / (7.1) Par.?
snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ // (7.2) Par.?
ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ / (8.1) Par.?
tataḥ kramān mahāvrīhikṛṣṇavrīhijatūmukhāḥ // (8.2) Par.?
kukkuṭāṇḍakalāvākhyapārāvatakaśūkarāḥ / (9.1) Par.?
varakoddālakojjvālacīnaśāradadardurāḥ // (9.2) Par.?
gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ / (10.1) Par.?
svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ // (10.2) Par.?
bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ / (11.1) Par.?
kaṅgukodravanīvāraśyāmākādi himaṃ laghu // (11.2) Par.?
tṛṇadhānyaṃ pavanakṛl lekhanaṃ kaphapittahṛt / (12.1) Par.?
bhagnasaṃdhānakṛt tatra priyaṅgur bṛṃhaṇī guruḥ // (12.2) Par.?
koradūṣaḥ paraṃ grāhī sparśaḥ śīto viṣāpahaḥ / (13.1) Par.?
rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ // (13.2) Par.?
vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphāñjayet / (14.1) Par.?
pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān // (14.2) Par.?
nyūno yavād anuyavo rūkṣoṣṇo vaṃśajo yavaḥ / (15.1) Par.?
vṛṣyaḥ śīto guruḥ snigdho jīvano vātapittahā // (15.2) Par.?
saṃdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ / (16.1) Par.?
pathyā nandīmukhī śītā kaṣāyamadhurā laghuḥ // (16.2) Par.?
mudgāḍhakīmasūrādi śimbīdhānyaṃ vibandhakṛt / (17.1) Par.?
kaṣāyaṃ svādu saṃgrāhi kaṭupākaṃ himaṃ laghu // (17.2) Par.?
medaḥśleṣmāsrapitteṣu hitaṃ lepopasekayoḥ / (18.1) Par.?
varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ // (18.2) Par.?
rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ / (19.1) Par.?
uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān // (19.2) Par.?
kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param / (20.1) Par.?
niṣpāvo vātapittāsrastanyamūtrakaro guruḥ // (20.2) Par.?
saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ / (21.1) Par.?
māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ // (21.2) Par.?
gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt / (22.1) Par.?
phalāni māṣavad vidyāt kākāṇḍolātmaguptayoḥ // (22.2) Par.?
uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ / (23.1) Par.?
alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt // (23.2) Par.?
snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ / (24.1) Par.?
dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam // (24.2) Par.?
māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca / (25.1) Par.?
navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam // (25.2) Par.?
śīghrajanma tathā sūpyaṃ nistuṣaṃ yuktibharjitam / (26.1) Par.?
maṇḍapeyāvilepīnām odanasya ca lāghavam // (26.2) Par.?
yathāpūrvaṃ śivas tatra maṇḍo vātānulomanaḥ / (27.1) Par.?
tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt // (27.2) Par.?
srotomārdavakṛt svedī saṃdhukṣayati cānalam / (28.1) Par.?
kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā // (28.2) Par.?
malānulomanī pathyā peyā dīpanapācanī / (29.1) Par.?
vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā // (29.2) Par.?
vraṇākṣirogasaṃśuddhadurbalasnehapāyinām / (30.1) Par.?
sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ // (30.2) Par.?
yaś cāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ / (31.1) Par.?
viparīto guruḥ kṣīramāṃsādyair yaś ca sādhitaḥ // (31.2) Par.?
iti dravyakriyāyogamānādyaiḥ sarvam ādiśet / (32.1) Par.?
bṛṃhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇahā rasaḥ // (32.2) Par.?
maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām / (33.1) Par.?
vātānulomī kaulattho gulmatūṇīpratūṇijit // (33.2) Par.?
tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam / (34.1) Par.?
śāṇḍākīvaṭakaṃ dṛgghnaṃ doṣalaṃ glapanaṃ guru // (34.2) Par.?
rasālā bṛṃhaṇī vṛṣyā snigdhā balyā rucipradā / (35.1) Par.?
śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru // (35.2) Par.?
viṣṭambhi mūtralaṃ hṛdyaṃ yathādravyaguṇaṃ ca tat / (36.1) Par.?
lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ // (36.2) Par.?
kāsapittopaśamanā dīpanā laghavo himāḥ / (37.1) Par.?
pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ // (37.2) Par.?
dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ / (38.1) Par.?
saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān // (38.2) Par.?
ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ / (39.1) Par.?
nodakāntaritān na dvir na niśāyāṃ na kevalān // (39.2) Par.?
na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn / (40.1) Par.?
piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ // (40.2) Par.?
vesavāro guruḥ snigdho balopacayavardhanaḥ / (41.1) Par.?
mudgādijās tu guravo yathādravyaguṇānugāḥ // (41.2) Par.?
kukūlakarparabhrāṣṭrakandvaṅgāravipācitān / (42.1) Par.?
ekayonīṃllaghūn vidyād apūpān uttarottaram // (42.2) Par.?
hariṇaiṇakuraṅgarkṣagokarṇamṛgamātṛkāḥ / (43.1) Par.?
śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ // (43.2) Par.?
lāvavārtīkavartīraraktavartmakakukkubhāḥ / (44.1) Par.?
kapiñjalopacakrākhyacakorakurubāhavaḥ // (44.2) Par.?
vartako vartikā caiva tittiriḥ krakaraḥ śikhī / (45.1) Par.?
tāmracūḍākhyabakaragonardagirivartikāḥ // (45.2) Par.?
tathā śārapadendrābhavaraṭādyāś ca viṣkirāḥ / (46.1) Par.?
jīvañjīvakadātyūhabhṛṅgāhvaśukasārikāḥ // (46.2) Par.?
laṭvākokilahārītakapotacaṭakādayaḥ / (47.1) Par.?
pratudā bhekagodhāhiśvāvidādyā bileśayāḥ // (47.2) Par.?
gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ / (48.1) Par.?
mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ // (48.2) Par.?
lopākajambukaśyenacāṣavāntādavāyasāḥ / (49.1) Par.?
śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ // (49.2) Par.?
dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ / (50.1) Par.?
varāhamahiṣanyaṅkurururohitavāraṇāḥ // (50.2) Par.?
sṛmaraś camaraḥ khaḍgo gavayaś ca mahāmṛgāḥ / (51.1) Par.?
haṃsasārasakādambabakakāraṇḍavaplavāḥ // (51.2) Par.?
balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ / (52.1) Par.?
matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ // (52.2) Par.?
śuktiśaṅkhodraśambūkaśapharīvarmicandrikāḥ / (53.1) Par.?
culūkīnakramakaraśiśumāratimiṅgilāḥ // (53.2) Par.?
rājīcilicimādyāś ca māṃsam ity āhur aṣṭadhā / (54.1) Par.?
yoniṣv ajāvī vyāmiśragocaratvād aniścite // (54.2) Par.?
ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau / (55.1) Par.?
tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ // (55.2) Par.?
pittottare vātamadhye saṃnipāte kaphānuge / (56.1) Par.?
dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ // (56.2) Par.?
īṣaduṣṇagurusnigdhā bṛṃhaṇā vartakādayaḥ / (57.1) Par.?
tittiris teṣvapi varo medhāgnibalaśukrakṛt // (57.2) Par.?
grāhī varṇyo 'nilodriktasaṃnipātaharaḥ param / (58.1) Par.?
nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām // (58.2) Par.?
tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ / (59.1) Par.?
medhānalakarā hṛdyāḥ krakarāḥ sopacakrakāḥ // (59.2) Par.?
guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt / (60.1) Par.?
caṭakāḥ śleṣmalāḥ snigdhā vātaghnāḥ śukralāḥ param // (60.2) Par.?
gurūṣṇasnigdhamadhurā vargāś cāto yathottaram / (61.1) Par.?
mūtraśukrakṛto balyā vātaghnāḥ kaphapittalāḥ // (61.2) Par.?
śītā mahāmṛgās teṣu kravyādaprasahāḥ punaḥ / (62.1) Par.?
lavaṇānurasāḥ pāke kaṭukā māṃsavardhanāḥ // (62.2) Par.?
jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ / (63.1) Par.?
nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam // (63.2) Par.?
śarīradhātusāmānyād anabhiṣyandi bṛṃhaṇam / (64.1) Par.?
viparītam ato jñeyam āvikaṃ bṛṃhaṇaṃ tu tat // (64.2) Par.?
śuṣkakāsaśramātyagniviṣamajvarapīnasān / (65.1) Par.?
kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati // (65.2) Par.?
uṣṇo garīyān mahiṣaḥ svapnadārḍhyabṛhattvakṛt / (66.1) Par.?
tadvad varāhaḥ śramahā ruciśukrabalapradaḥ // (66.2) Par.?
matsyāḥ paraṃ kaphakarāś cilicīmas tridoṣakṛt / (67.1) Par.?
lāvarohitagodhaiṇāḥ sve sve varge varāḥ param // (67.2) Par.?
māṃsaṃ sadyohataṃ śuddhaṃ vayaḥsthaṃ ca bhajet tyajet / (68.1) Par.?
mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhivāriviṣair hatam // (68.2) Par.?
puṃstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ / (69.1) Par.?
laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān // (69.2) Par.?
śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam / (70.1) Par.?
tathāmapakvāśayayor yathāpūrvaṃ vinirdiśet // (70.2) Par.?
śoṇitaprabhṛtīnāṃ ca dhātūnām uttarottaram / (71.1) Par.?
māṃsād garīyo vṛṣaṇameḍhravṛkkayakṛdgudam // (71.2) Par.?
śākaṃ pāṭhāśaṭhīsūṣāsuniṣaṇṇasatīnajam / (72.1) Par.?
tridoṣaghnaṃ laghu grāhi sarājakṣavavāstukam // (72.2) Par.?
suniṣaṇṇo 'gnikṛd vṛṣyas teṣu rājakṣavaḥ param / (73.1) Par.?
grahaṇyarśovikāraghno varcobhedi tu vāstukam // (73.2) Par.?
hanti doṣatrayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī / (74.1) Par.?
kākamācī sarā svaryā cāṅgery amlāgnidīpanī // (74.2) Par.?
grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ / (75.1) Par.?
paṭolasaptalāriṣṭaśārṅgaṣṭāvalgujāmṛtāḥ // (75.2) Par.?
vetrāgrabṛhatīvāsākutilītilaparṇikāḥ / (76.1) Par.?
maṇḍūkaparṇīkarkoṭakāravellakaparpaṭāḥ // (76.2) Par.?
nāḍīkalāyagojihvāvārtākaṃ vanatiktakam / (77.1) Par.?
karīraṃ kulakaṃ nandī kucailā śakulādanī // (77.2) Par.?
kaṭhillaṃ kembukaṃ śītaṃ sakośātakakarkaśam / (78.1) Par.?
tiktaṃ pāke kaṭu grāhi vātalaṃ kaphapittajit // (78.2) Par.?
hṛdyaṃ paṭolaṃ kṛminut svādupākaṃ rucipradam / (79.1) Par.?
pittalaṃ dīpanaṃ bhedi vātaghnaṃ bṛhatīdvayam // (79.2) Par.?
vṛṣaṃ tu vamikāsaghnaṃ raktapittaharaṃ param / (80.1) Par.?
kāravellaṃ sakaṭukaṃ dīpanaṃ kaphajit param // (80.2) Par.?
vārtākaṃ kaṭutiktoṣṇaṃ madhuraṃ kaphavātajit / (81.1) Par.?
sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam // (81.2) Par.?
karīram ādhmānakaraṃ kaṣāyaṃ svādu tiktakam / (82.1) Par.?
kośātakāvalgujakau bhedināvagnidīpanau // (82.2) Par.?
taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ / (83.1) Par.?
madapittaviṣāsraghno muñjātaṃ vātapittajit // (83.2) Par.?
snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukrakṛt param / (84.1) Par.?
gurvī sarā tu pālaṅkyā madaghnī cāpyupodakā // (84.2) Par.?
pālaṅkyāvat smṛtaś cañcuḥ sa tu saṃgrahaṇātmakaḥ / (85.1) Par.?
vidārī vātapittaghnī mūtralā svāduśītalā // (85.2) Par.?
jīvanī bṛṃhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam / (86.1) Par.?
cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā // (86.2) Par.?
kūṣmāṇḍatumbakāliṅgakarkārvervārutiṇḍiśam / (87.1) Par.?
tathā trapusacīnākacirbhaṭaṃ kaphavātakṛt // (87.2) Par.?
bhedi viṣṭambhyabhiṣyandi svādupākarasaṃ guru / (88.1) Par.?
vallīphalānāṃ pravaraṃ kūṣmāṇḍaṃ vātapittajit // (88.2) Par.?
vastiśuddhikaraṃ vṛṣyaṃ trapusaṃ tvatimūtralam / (89.1) Par.?
tumbaṃ rūkṣataraṃ grāhi kāliṅgairvārucirbhaṭam // (89.2) Par.?
bālaṃ pittaharaṃ śītaṃ vidyāt pakvam ato 'nyathā / (90.1) Par.?
śīrṇavṛntaṃ tu sakṣāraṃ pittalaṃ kaphavātajit // (90.2) Par.?
rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu / (91.1) Par.?
mṛṇālabisaśālūkakumudotpalakandakam // (91.2) Par.?
nandīmāṣakakelūṭaśṛṅgāṭakakaserukam / (92.1) Par.?
krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru // (92.2) Par.?
kadambanālikāmārṣakuṭiñjarakutumbakam / (93.1) Par.?
cillīlaṭvākaloṇīkākurūṭakagavedhukam // (93.2) Par.?
jīvantajhuñjhveḍagajayavaśākasuvarcalāḥ / (94.1) Par.?
ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam // (94.2) Par.?
svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru / (95.1) Par.?
śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati // (95.2) Par.?
svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣalam / (96.1) Par.?
laghupattrā tu yā cillī sā vāstukasamā matā // (96.2) Par.?
tarkārīvaruṇaṃ svādu satiktaṃ kaphavātajit / (97.1) Par.?
varṣābhvau kālaśākaṃ ca sakṣāraṃ kaṭutiktakam // (97.2) Par.?
dīpanaṃ bhedanaṃ hanti garaśophakaphānilān / (98.1) Par.?
dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ // (98.2) Par.?
śatāvaryaṅkurās tiktā vṛṣyā doṣatrayāpahāḥ / (99.1) Par.?
rūkṣo vaṃśakarīras tu vidāhī vātapittalaḥ // (99.2) Par.?
pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit / (100.1) Par.?
kṛmikāsakaphotkledān kāsamardo jayet saraḥ // (100.2) Par.?
rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram / (101.1) Par.?
gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt // (101.2) Par.?
yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam / (102.1) Par.?
tan mūlakaṃ doṣaharaṃ laghu soṣṇaṃ niyacchati // (102.2) Par.?
gulmakāsakṣayaśvāsavraṇanetragalāmayān / (103.1) Par.?
svarāgnisādodāvartapīnasāṃś ca mahat punaḥ // (103.2) Par.?
rase pāke ca kaṭukam uṣṇavīryaṃ tridoṣakṛt / (104.1) Par.?
gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit // (104.2) Par.?
vātaśleṣmaharaṃ śuṣkaṃ sarvam āmaṃ tu doṣalam / (105.1) Par.?
kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ // (105.2) Par.?
kuṭheraśigrusurasasumukhāsuribhūstṛṇam / (106.1) Par.?
phaṇijjārjakajambīraprabhṛti grāhi śālanam // (106.2) Par.?
vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam / (107.1) Par.?
dṛkśukrakṛmihṛt tīkṣṇaṃ doṣotkleśakaraṃ laghu // (107.2) Par.?
hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā / (108.1) Par.?
surasaḥ sumukho nātividāhī garaśophahā // (108.2) Par.?
ārdrikā tiktamadhurā mūtralā na ca pittakṛt / (109.1) Par.?
laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ // (109.2) Par.?
hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ / (110.1) Par.?
bhagnasaṃdhānakṛd balyo raktapittapradūṣaṇaḥ // (110.2) Par.?
kilāsakuṣṭhagulmārśomehakṛmikaphānilān / (111.1) Par.?
sahidhmāpīnasaśvāsakāsān hanti rasāyanam // (111.2) Par.?
palāṇḍus tadguṇanyūnaḥ śleṣmalo nātipittalaḥ / (112.1) Par.?
kaphavātārśasāṃ pathyaḥ svede 'bhyavahṛtau tathā // (112.2) Par.?
tīkṣṇo gṛñjanako grāhī pittināṃ hitakṛn na saḥ / (113.1) Par.?
dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ // (113.2) Par.?
viśeṣād arśasāṃ pathyo bhūkandas tv atidoṣalaḥ / (114.1) Par.?
pattre puṣpe phale nāle kande ca gurutā kramāt // (114.2) Par.?
varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param / (115.1) Par.?
drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ // (115.2) Par.?
svādupākarasā snigdhā sakaṣāyā himā guruḥ / (116.1) Par.?
nihanty anilapittāsratiktāsyatvamadātyayān // (116.2) Par.?
tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān / (117.1) Par.?
udriktapittāñ jayati trīn doṣān svādu dāḍimam // (117.2) Par.?
pittāvirodhi nātyuṣṇam amlaṃ vātakaphāpaham / (118.1) Par.?
sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam // (118.2) Par.?
mocakharjūrapanasanārikelaparūṣakam / (119.1) Par.?
āmrātatālakāśmaryarājādanamadhūkajam // (119.2) Par.?
sauvīrabadarāṅkollaphalguśleṣmātakodbhavam / (120.1) Par.?
vātāmābhiṣukākṣoṭamukūlakanikocakam // (120.2) Par.?
urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam / (121.1) Par.?
dāhakṣatakṣayaharaṃ raktapittaprasādanam // (121.2) Par.?
svādupākarasaṃ snigdhaṃ viṣṭambhi kaphaśukrakṛt / (122.1) Par.?
phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam // (122.2) Par.?
śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam / (123.1) Par.?
vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram // (123.2) Par.?
paraṃ vātaharaṃ snigdham anuṣṇaṃ tu priyālajam / (124.1) Par.?
priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ // (124.2) Par.?
kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ / (125.1) Par.?
pakvaṃ sudurjaraṃ bilvaṃ doṣalaṃ pūtimārutam // (125.2) Par.?
dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat / (126.1) Par.?
kapittham āmaṃ kaṇṭhaghnaṃ doṣalaṃ doṣaghāti tu // (126.2) Par.?
pakvaṃ hidhmāvamathujit sarvaṃ grāhi viṣāpaham / (127.1) Par.?
jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśavātalam // (127.2) Par.?
saṃgrāhi mūtraśakṛtor akaṇṭhyaṃ kaphapittajit / (128.1) Par.?
vātapittāsrakṛd bālaṃ baddhāsthi kaphapittakṛt // (128.2) Par.?
gurv āmraṃ vātajit pakvaṃ svādv amlaṃ kaphaśukrakṛt / (129.1) Par.?
vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu // (129.2) Par.?
śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam / (130.1) Par.?
kaphavātaharaṃ bhedi plīhārśaḥkṛmigulmanut // (130.2) Par.?
satiktaṃ svādu yat pīlu nātyuṣṇaṃ tat tridoṣajit / (131.1) Par.?
tvak tiktakaṭukā snigdhā mātuluṅgasya vātajit // (131.2) Par.?
bṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru / (132.1) Par.?
laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān // (132.2) Par.?
āsyaśoṣānilaśleṣmavibandhacchardyarocakān / (133.1) Par.?
gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet // (133.2) Par.?
bhallātakasya tvaṅmāṃsaṃ bṛṃhaṇaṃ svādu śītalam / (134.1) Par.?
tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param // (134.2) Par.?
svādv amlaṃ śītam uṣṇaṃ ca dvidhā pālevataṃ guru / (135.1) Par.?
rucyam atyagniśamanaṃ rucyaṃ madhuram ārukam // (135.2) Par.?
pakvam āśu jarāṃ yāti nātyuṣṇagurudoṣalam / (136.1) Par.?
drākṣāparūṣakaṃ cārdram amlaṃ pittakaphapradam // (136.2) Par.?
gurūṣṇavīryaṃ vātaghnaṃ saraṃ sakaramardakam / (137.1) Par.?
tathāmlaṃ kolakarkandhulikucāmrātakārukam // (137.2) Par.?
airāvataṃ dantaśaṭhaṃ satūdaṃ mṛgaliṇḍikam / (138.1) Par.?
nātipittakaraṃ pakvaṃ śuṣkaṃ ca karamardakam // (138.2) Par.?
dīpanaṃ bhedanaṃ śuṣkam amlīkākolayoḥ phalam / (139.1) Par.?
tṛṣṇāśramaklamacchedi laghv iṣṭaṃ kaphavātayoḥ // (139.2) Par.?
phalānām avaraṃ tatra likucaṃ sarvadoṣakṛt / (140.1) Par.?
himānaloṣṇadurvātavyālalālādidūṣitam // (140.2) Par.?
jantujuṣṭaṃ jale magnam abhūmijam anārtavam / (141.1) Par.?
anyadhānyayutaṃ hīnavīryaṃ jīrṇatayāti ca // (141.2) Par.?
dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam / (142.1) Par.?
asaṃjātarasaṃ tadvacchuṣkaṃ cānyatra mūlakāt // (142.2) Par.?
prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam / (143.1) Par.?
viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ viduḥ // (143.2) Par.?
vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt / (144.1) Par.?
saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut // (144.2) Par.?
laghv anuṣṇaṃ dṛśaḥ pathyam avidāhy agnidīpanam / (145.1) Par.?
laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam // (145.2) Par.?
kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam / (146.1) Par.?
ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam // (146.2) Par.?
vibandhānāhaviṣṭambhaśūlagauravanāśanam / (147.1) Par.?
vipāke svādu sāmudraṃ guru śleṣmavivardhanam // (147.2) Par.?
satiktakaṭukakṣāraṃ tīkṣṇam utkledi caudbhidam / (148.1) Par.?
kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ // (148.2) Par.?
romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru / (149.1) Par.?
lavaṇānāṃ prayoge tu saindhavādi prayojayet // (149.2) Par.?
gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān / (150.1) Par.?
śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ // (150.2) Par.?
kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmijil laghuḥ / (151.1) Par.?
pittāsṛgdūṣaṇaḥ pākī chedy ahṛdyo vidāraṇaḥ // (151.2) Par.?
apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām / (152.1) Par.?
hiṅgu vātakaphānāhaśūlaghnaṃ pittakopanam // (152.2) Par.?
kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu / (153.1) Par.?
kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ // (153.2) Par.?
dīpanī pācanī medhyā vayasaḥ sthāpanī param / (154.1) Par.?
uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā // (154.2) Par.?
kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān / (155.1) Par.?
śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān // (155.2) Par.?
saśoṣaśophātīsāramedamohavamikṛmīn / (156.1) Par.?
śvāsakāsaprasekārśaḥplīhānāhagarodaram // (156.2) Par.?
vibandhaṃ srotasāṃ gulmam ūrustambham arocakam / (157.1) Par.?
harītakī jayed vyādhīṃs tāṃs tāṃś ca kaphavātajān // (157.2) Par.?
tadvad āmalakaṃ śītam amlaṃ pittakaphāpaham / (158.1) Par.?
kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam // (158.2) Par.?
iyaṃ rasāyanavarā triphalākṣyāmayāpahā / (159.1) Par.?
ropaṇī tvag gadakledamedomehakaphāsrajit // (159.2) Par.?
sakesaraṃ caturjātaṃ tvakpattrailaṃ trijātakam / (160.1) Par.?
pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam // (160.2) Par.?
rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu / (161.1) Par.?
śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī // (161.2) Par.?
sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ / (162.1) Par.?
svādupākānilaśleṣmaśvāsakāsāpahā sarā // (162.2) Par.?
na tām aty upayuñjīta rasāyanavidhiṃ vinā / (163.1) Par.?
nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut // (163.2) Par.?
rucyaṃ laghu svādupākaṃ snigdhoṣṇaṃ kaphavātajit / (164.1) Par.?
tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet // (164.2) Par.?
sthaulyāgnisadanaśvāsakāsaślīpadapīnasān / (165.1) Par.?
cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ // (165.2) Par.?
citrako 'gnisamaḥ pāke śophārśaḥkṛmikuṣṭhahā / (166.1) Par.?
pañcakolakam etac ca maricena vinā smṛtam // (166.2) Par.?
gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param / (167.1) Par.?
bilvakāśmaryatarkārīpāṭalīṭuṇṭukair mahat // (167.2) Par.?
jayet kaṣāyatiktoṣṇaṃ pañcamūlaṃ kaphānilau / (168.1) Par.?
hrasvaṃ bṛhatyaṃśumatīdvayagokṣurakaiḥ smṛtam // (168.2) Par.?
svādupākarasaṃ nātiśītoṣṇaṃ sarvadoṣajit / (169.1) Par.?
balāpunarnavairaṇḍaśūrpaparṇīdvayena tu // (169.2) Par.?
madhyamaṃ kaphavātaghnaṃ nātipittakaraṃ saram / (170.1) Par.?
abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam // (170.2) Par.?
jīvanākhyaṃ tu cakṣuṣyaṃ vṛṣyaṃ pittānilāpaham / (171.1) Par.?
tṛṇākhyaṃ pittajid darbhakāśekṣuśaraśālibhiḥ // (171.2) Par.?
śūkaśimbījapakvānnamāṃsaśākaphalauṣadhaiḥ / (172.1) Par.?
vargitair annaleśo 'yam ukto nityopayogikaḥ // (172.2) Par.?
Duration=0.46620297431946 secs.